गॄ - गॄ शब्दे क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
गलीष्यति / गरीष्यति / गलिष्यति / गरिष्यति
तरीष्यति / तरिष्यति
प्रथम पुरुषः  द्विवचनम्
गलीष्यतः / गरीष्यतः / गलिष्यतः / गरिष्यतः
तरीष्यतः / तरिष्यतः
प्रथम पुरुषः  बहुवचनम्
गलीष्यन्ति / गरीष्यन्ति / गलिष्यन्ति / गरिष्यन्ति
तरीष्यन्ति / तरिष्यन्ति
मध्यम पुरुषः  एकवचनम्
गलीष्यसि / गरीष्यसि / गलिष्यसि / गरिष्यसि
तरीष्यसि / तरिष्यसि
मध्यम पुरुषः  द्विवचनम्
गलीष्यथः / गरीष्यथः / गलिष्यथः / गरिष्यथः
तरीष्यथः / तरिष्यथः
मध्यम पुरुषः  बहुवचनम्
गलीष्यथ / गरीष्यथ / गलिष्यथ / गरिष्यथ
तरीष्यथ / तरिष्यथ
उत्तम पुरुषः  एकवचनम्
गलीष्यामि / गरीष्यामि / गलिष्यामि / गरिष्यामि
तरीष्यामि / तरिष्यामि
उत्तम पुरुषः  द्विवचनम्
गलीष्यावः / गरीष्यावः / गलिष्यावः / गरिष्यावः
तरीष्यावः / तरिष्यावः
उत्तम पुरुषः  बहुवचनम्
गलीष्यामः / गरीष्यामः / गलिष्यामः / गरिष्यामः
तरीष्यामः / तरिष्यामः
प्रथम पुरुषः  एकवचनम्
गलीष्यति / गरीष्यति / गलिष्यति / गरिष्यति
तरीष्यति / तरिष्यति
प्रथम पुरुषः  द्विवचनम्
गलीष्यतः / गरीष्यतः / गलिष्यतः / गरिष्यतः
तरीष्यतः / तरिष्यतः
प्रथम पुरुषः  बहुवचनम्
गलीष्यन्ति / गरीष्यन्ति / गलिष्यन्ति / गरिष्यन्ति
तरीष्यन्ति / तरिष्यन्ति
मध्यम पुरुषः  एकवचनम्
गलीष्यसि / गरीष्यसि / गलिष्यसि / गरिष्यसि
तरीष्यसि / तरिष्यसि
मध्यम पुरुषः  द्विवचनम्
गलीष्यथः / गरीष्यथः / गलिष्यथः / गरिष्यथः
तरीष्यथः / तरिष्यथः
मध्यम पुरुषः  बहुवचनम्
गलीष्यथ / गरीष्यथ / गलिष्यथ / गरिष्यथ
तरीष्यथ / तरिष्यथ
उत्तम पुरुषः  एकवचनम्
गलीष्यामि / गरीष्यामि / गलिष्यामि / गरिष्यामि
तरीष्यामि / तरिष्यामि
उत्तम पुरुषः  द्विवचनम्
गलीष्यावः / गरीष्यावः / गलिष्यावः / गरिष्यावः
तरीष्यावः / तरिष्यावः
उत्तम पुरुषः  बहुवचनम्
गलीष्यामः / गरीष्यामः / गलिष्यामः / गरिष्यामः
तरीष्यामः / तरिष्यामः