गॄ - गॄ शब्दे क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अगलीष्यत् / अगलीष्यद् / अगरीष्यत् / अगरीष्यद् / अगलिष्यत् / अगलिष्यद् / अगरिष्यत् / अगरिष्यद्
अतरीष्यत् / अतरीष्यद् / अतरिष्यत् / अतरिष्यद्
प्रथम पुरुषः  द्विवचनम्
अगलीष्यताम् / अगरीष्यताम् / अगलिष्यताम् / अगरिष्यताम्
अतरीष्यताम् / अतरिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अगलीष्यन् / अगरीष्यन् / अगलिष्यन् / अगरिष्यन्
अतरीष्यन् / अतरिष्यन्
मध्यम पुरुषः  एकवचनम्
अगलीष्यः / अगरीष्यः / अगलिष्यः / अगरिष्यः
अतरीष्यः / अतरिष्यः
मध्यम पुरुषः  द्विवचनम्
अगलीष्यतम् / अगरीष्यतम् / अगलिष्यतम् / अगरिष्यतम्
अतरीष्यतम् / अतरिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अगलीष्यत / अगरीष्यत / अगलिष्यत / अगरिष्यत
अतरीष्यत / अतरिष्यत
उत्तम पुरुषः  एकवचनम्
अगलीष्यम् / अगरीष्यम् / अगलिष्यम् / अगरिष्यम्
अतरीष्यम् / अतरिष्यम्
उत्तम पुरुषः  द्विवचनम्
अगलीष्याव / अगरीष्याव / अगलिष्याव / अगरिष्याव
अतरीष्याव / अतरिष्याव
उत्तम पुरुषः  बहुवचनम्
अगलीष्याम / अगरीष्याम / अगलिष्याम / अगरिष्याम
अतरीष्याम / अतरिष्याम
प्रथम पुरुषः  एकवचनम्
अगलीष्यत् / अगलीष्यद् / अगरीष्यत् / अगरीष्यद् / अगलिष्यत् / अगलिष्यद् / अगरिष्यत् / अगरिष्यद्
अतरीष्यत् / अतरीष्यद् / अतरिष्यत् / अतरिष्यद्
प्रथम पुरुषः  द्विवचनम्
अगलीष्यताम् / अगरीष्यताम् / अगलिष्यताम् / अगरिष्यताम्
अतरीष्यताम् / अतरिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अगलीष्यन् / अगरीष्यन् / अगलिष्यन् / अगरिष्यन्
अतरीष्यन् / अतरिष्यन्
मध्यम पुरुषः  एकवचनम्
अगलीष्यः / अगरीष्यः / अगलिष्यः / अगरिष्यः
अतरीष्यः / अतरिष्यः
मध्यम पुरुषः  द्विवचनम्
अगलीष्यतम् / अगरीष्यतम् / अगलिष्यतम् / अगरिष्यतम्
अतरीष्यतम् / अतरिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अगलीष्यत / अगरीष्यत / अगलिष्यत / अगरिष्यत
अतरीष्यत / अतरिष्यत
उत्तम पुरुषः  एकवचनम्
अगलीष्यम् / अगरीष्यम् / अगलिष्यम् / अगरिष्यम्
अतरीष्यम् / अतरिष्यम्
उत्तम पुरुषः  द्विवचनम्
अगलीष्याव / अगरीष्याव / अगलिष्याव / अगरिष्याव
अतरीष्याव / अतरिष्याव
उत्तम पुरुषः  बहुवचनम्
अगलीष्याम / अगरीष्याम / अगलिष्याम / अगरिष्याम
अतरीष्याम / अतरिष्याम