गॄ - गॄ शब्दे क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
प्रथम पुरुषः  द्विवचनम्
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
प्रथम पुरुषः  बहुवचनम्
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
मध्यम पुरुषः  एकवचनम्
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
मध्यम पुरुषः  द्विवचनम्
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
मध्यम पुरुषः  बहुवचनम्
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
उत्तम पुरुषः  एकवचनम्
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
उत्तम पुरुषः  द्विवचनम्
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
उत्तम पुरुषः  बहुवचनम्
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः
प्रथम पुरुषः  एकवचनम्
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
प्रथम पुरुषः  द्विवचनम्
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
प्रथम पुरुषः  बहुवचनम्
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
मध्यम पुरुषः  एकवचनम्
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
मध्यम पुरुषः  द्विवचनम्
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
मध्यम पुरुषः  बहुवचनम्
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
उत्तम पुरुषः  एकवचनम्
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
उत्तम पुरुषः  द्विवचनम्
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
उत्तम पुरुषः  बहुवचनम्
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः