गॄ - गॄ शब्दे क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
गृणाति
तरति
पारयति
प्रथम पुरुषः  द्विवचनम्
गृणीतः
तरतः
पारयतः
प्रथम पुरुषः  बहुवचनम्
गृणन्ति
तरन्ति
पारयन्ति
मध्यम पुरुषः  एकवचनम्
गृणासि
तरसि
पारयसि
मध्यम पुरुषः  द्विवचनम्
गृणीथः
तरथः
पारयथः
मध्यम पुरुषः  बहुवचनम्
गृणीथ
तरथ
पारयथ
उत्तम पुरुषः  एकवचनम्
गृणामि
तरामि
पारयामि
उत्तम पुरुषः  द्विवचनम्
गृणीवः
तरावः
पारयावः
उत्तम पुरुषः  बहुवचनम्
गृणीमः
तरामः
पारयामः
प्रथम पुरुषः  एकवचनम्
गृणाति
पारयति
प्रथम पुरुषः  द्विवचनम्
गृणीतः
पारयतः
प्रथम पुरुषः  बहुवचनम्
गृणन्ति
पारयन्ति
मध्यम पुरुषः  एकवचनम्
गृणासि
पारयसि
मध्यम पुरुषः  द्विवचनम्
गृणीथः
पारयथः
मध्यम पुरुषः  बहुवचनम्
गृणीथ
पारयथ
उत्तम पुरुषः  एकवचनम्
गृणामि
पारयामि
उत्तम पुरुषः  द्विवचनम्
गृणीवः
पारयावः
उत्तम पुरुषः  बहुवचनम्
गृणीमः
पारयामः