गूर्द् - गुर्द - क्रीडायामेव गुडक्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गुर्दते
गुर्द्यते
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूवे / गुर्दांबभूवे / गुर्दामाहे
गुर्दिता
गुर्दिता
गुर्दिष्यते
गुर्दिष्यते
गुर्दताम्
गुर्द्यताम्
अगुर्दत
अगुर्द्यत
गुर्देत
गुर्द्येत
गुर्दिषीष्ट
गुर्दिषीष्ट
अगुर्दिष्ट
अगुर्दि
अगुर्दिष्यत
अगुर्दिष्यत
प्रथम  द्विवचनम्
गुर्देते
गुर्द्येते
गुर्दाञ्चक्राते / गुर्दांचक्राते / गुर्दाम्बभूवतुः / गुर्दांबभूवतुः / गुर्दामासतुः
गुर्दाञ्चक्राते / गुर्दांचक्राते / गुर्दाम्बभूवाते / गुर्दांबभूवाते / गुर्दामासाते
गुर्दितारौ
गुर्दितारौ
गुर्दिष्येते
गुर्दिष्येते
गुर्देताम्
गुर्द्येताम्
अगुर्देताम्
अगुर्द्येताम्
गुर्देयाताम्
गुर्द्येयाताम्
गुर्दिषीयास्ताम्
गुर्दिषीयास्ताम्
अगुर्दिषाताम्
अगुर्दिषाताम्
अगुर्दिष्येताम्
अगुर्दिष्येताम्
प्रथम  बहुवचनम्
गुर्दन्ते
गुर्द्यन्ते
गुर्दाञ्चक्रिरे / गुर्दांचक्रिरे / गुर्दाम्बभूवुः / गुर्दांबभूवुः / गुर्दामासुः
गुर्दाञ्चक्रिरे / गुर्दांचक्रिरे / गुर्दाम्बभूविरे / गुर्दांबभूविरे / गुर्दामासिरे
गुर्दितारः
गुर्दितारः
गुर्दिष्यन्ते
गुर्दिष्यन्ते
गुर्दन्ताम्
गुर्द्यन्ताम्
अगुर्दन्त
अगुर्द्यन्त
गुर्देरन्
गुर्द्येरन्
गुर्दिषीरन्
गुर्दिषीरन्
अगुर्दिषत
अगुर्दिषत
अगुर्दिष्यन्त
अगुर्दिष्यन्त
मध्यम  एकवचनम्
गुर्दसे
गुर्द्यसे
गुर्दाञ्चकृषे / गुर्दांचकृषे / गुर्दाम्बभूविथ / गुर्दांबभूविथ / गुर्दामासिथ
गुर्दाञ्चकृषे / गुर्दांचकृषे / गुर्दाम्बभूविषे / गुर्दांबभूविषे / गुर्दामासिषे
गुर्दितासे
गुर्दितासे
गुर्दिष्यसे
गुर्दिष्यसे
गुर्दस्व
गुर्द्यस्व
अगुर्दथाः
अगुर्द्यथाः
गुर्देथाः
गुर्द्येथाः
गुर्दिषीष्ठाः
गुर्दिषीष्ठाः
अगुर्दिष्ठाः
अगुर्दिष्ठाः
अगुर्दिष्यथाः
अगुर्दिष्यथाः
मध्यम  द्विवचनम्
गुर्देथे
गुर्द्येथे
गुर्दाञ्चक्राथे / गुर्दांचक्राथे / गुर्दाम्बभूवथुः / गुर्दांबभूवथुः / गुर्दामासथुः
गुर्दाञ्चक्राथे / गुर्दांचक्राथे / गुर्दाम्बभूवाथे / गुर्दांबभूवाथे / गुर्दामासाथे
गुर्दितासाथे
गुर्दितासाथे
गुर्दिष्येथे
गुर्दिष्येथे
गुर्देथाम्
गुर्द्येथाम्
अगुर्देथाम्
अगुर्द्येथाम्
गुर्देयाथाम्
गुर्द्येयाथाम्
गुर्दिषीयास्थाम्
गुर्दिषीयास्थाम्
अगुर्दिषाथाम्
अगुर्दिषाथाम्
अगुर्दिष्येथाम्
अगुर्दिष्येथाम्
मध्यम  बहुवचनम्
गुर्दध्वे
गुर्द्यध्वे
गुर्दाञ्चकृढ्वे / गुर्दांचकृढ्वे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
गुर्दाञ्चकृढ्वे / गुर्दांचकृढ्वे / गुर्दाम्बभूविध्वे / गुर्दांबभूविध्वे / गुर्दाम्बभूविढ्वे / गुर्दांबभूविढ्वे / गुर्दामासिध्वे
गुर्दिताध्वे
गुर्दिताध्वे
गुर्दिष्यध्वे
गुर्दिष्यध्वे
गुर्दध्वम्
गुर्द्यध्वम्
अगुर्दध्वम्
अगुर्द्यध्वम्
गुर्देध्वम्
गुर्द्येध्वम्
गुर्दिषीध्वम्
गुर्दिषीध्वम्
अगुर्दिढ्वम्
अगुर्दिढ्वम्
अगुर्दिष्यध्वम्
अगुर्दिष्यध्वम्
उत्तम  एकवचनम्
गुर्दे
गुर्द्ये
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूवे / गुर्दांबभूवे / गुर्दामाहे
गुर्दिताहे
गुर्दिताहे
गुर्दिष्ये
गुर्दिष्ये
गुर्दै
गुर्द्यै
अगुर्दे
अगुर्द्ये
गुर्देय
गुर्द्येय
गुर्दिषीय
गुर्दिषीय
अगुर्दिषि
अगुर्दिषि
अगुर्दिष्ये
अगुर्दिष्ये
उत्तम  द्विवचनम्
गुर्दावहे
गुर्द्यावहे
गुर्दाञ्चकृवहे / गुर्दांचकृवहे / गुर्दाम्बभूविव / गुर्दांबभूविव / गुर्दामासिव
गुर्दाञ्चकृवहे / गुर्दांचकृवहे / गुर्दाम्बभूविवहे / गुर्दांबभूविवहे / गुर्दामासिवहे
गुर्दितास्वहे
गुर्दितास्वहे
गुर्दिष्यावहे
गुर्दिष्यावहे
गुर्दावहै
गुर्द्यावहै
अगुर्दावहि
अगुर्द्यावहि
गुर्देवहि
गुर्द्येवहि
गुर्दिषीवहि
गुर्दिषीवहि
अगुर्दिष्वहि
अगुर्दिष्वहि
अगुर्दिष्यावहि
अगुर्दिष्यावहि
उत्तम  बहुवचनम्
गुर्दामहे
गुर्द्यामहे
गुर्दाञ्चकृमहे / गुर्दांचकृमहे / गुर्दाम्बभूविम / गुर्दांबभूविम / गुर्दामासिम
गुर्दाञ्चकृमहे / गुर्दांचकृमहे / गुर्दाम्बभूविमहे / गुर्दांबभूविमहे / गुर्दामासिमहे
गुर्दितास्महे
गुर्दितास्महे
गुर्दिष्यामहे
गुर्दिष्यामहे
गुर्दामहै
गुर्द्यामहै
अगुर्दामहि
अगुर्द्यामहि
गुर्देमहि
गुर्द्येमहि
गुर्दिषीमहि
गुर्दिषीमहि
अगुर्दिष्महि
अगुर्दिष्महि
अगुर्दिष्यामहि
अगुर्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूवे / गुर्दांबभूवे / गुर्दामाहे
प्रथमा  द्विवचनम्
गुर्दाञ्चक्राते / गुर्दांचक्राते / गुर्दाम्बभूवतुः / गुर्दांबभूवतुः / गुर्दामासतुः
गुर्दाञ्चक्राते / गुर्दांचक्राते / गुर्दाम्बभूवाते / गुर्दांबभूवाते / गुर्दामासाते
अगुर्दिष्येताम्
अगुर्दिष्येताम्
प्रथमा  बहुवचनम्
गुर्दाञ्चक्रिरे / गुर्दांचक्रिरे / गुर्दाम्बभूवुः / गुर्दांबभूवुः / गुर्दामासुः
गुर्दाञ्चक्रिरे / गुर्दांचक्रिरे / गुर्दाम्बभूविरे / गुर्दांबभूविरे / गुर्दामासिरे
मध्यम पुरुषः  एकवचनम्
गुर्दाञ्चकृषे / गुर्दांचकृषे / गुर्दाम्बभूविथ / गुर्दांबभूविथ / गुर्दामासिथ
गुर्दाञ्चकृषे / गुर्दांचकृषे / गुर्दाम्बभूविषे / गुर्दांबभूविषे / गुर्दामासिषे
मध्यम पुरुषः  द्विवचनम्
गुर्दाञ्चक्राथे / गुर्दांचक्राथे / गुर्दाम्बभूवथुः / गुर्दांबभूवथुः / गुर्दामासथुः
गुर्दाञ्चक्राथे / गुर्दांचक्राथे / गुर्दाम्बभूवाथे / गुर्दांबभूवाथे / गुर्दामासाथे
अगुर्दिष्येथाम्
अगुर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
गुर्दाञ्चकृढ्वे / गुर्दांचकृढ्वे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
गुर्दाञ्चकृढ्वे / गुर्दांचकृढ्वे / गुर्दाम्बभूविध्वे / गुर्दांबभूविध्वे / गुर्दाम्बभूविढ्वे / गुर्दांबभूविढ्वे / गुर्दामासिध्वे
अगुर्दिष्यध्वम्
अगुर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूवे / गुर्दांबभूवे / गुर्दामाहे
उत्तम पुरुषः  द्विवचनम्
गुर्दाञ्चकृवहे / गुर्दांचकृवहे / गुर्दाम्बभूविव / गुर्दांबभूविव / गुर्दामासिव
गुर्दाञ्चकृवहे / गुर्दांचकृवहे / गुर्दाम्बभूविवहे / गुर्दांबभूविवहे / गुर्दामासिवहे
उत्तम पुरुषः  बहुवचनम्
गुर्दाञ्चकृमहे / गुर्दांचकृमहे / गुर्दाम्बभूविम / गुर्दांबभूविम / गुर्दामासिम
गुर्दाञ्चकृमहे / गुर्दांचकृमहे / गुर्दाम्बभूविमहे / गुर्दांबभूविमहे / गुर्दामासिमहे