गूर्द् - गुर्दँ - पूर्वनिकेतने निकेतने इत्यन्ये चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
गूर्दयति
गूर्दयते
गूर्द्यते
गूर्दयाञ्चकार / गूर्दयांचकार / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चक्रे / गूर्दयांचक्रे / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चक्रे / गूर्दयांचक्रे / गूर्दयाम्बभूवे / गूर्दयांबभूवे / गूर्दयामाहे
गूर्दयिता
गूर्दयिता
गूर्दिता / गूर्दयिता
गूर्दयिष्यति
गूर्दयिष्यते
गूर्दिष्यते / गूर्दयिष्यते
गूर्दयतात् / गूर्दयताद् / गूर्दयतु
गूर्दयताम्
गूर्द्यताम्
अगूर्दयत् / अगूर्दयद्
अगूर्दयत
अगूर्द्यत
गूर्दयेत् / गूर्दयेद्
गूर्दयेत
गूर्द्येत
गूर्द्यात् / गूर्द्याद्
गूर्दयिषीष्ट
गूर्दिषीष्ट / गूर्दयिषीष्ट
अजुगूर्दत् / अजुगूर्दद्
अजुगूर्दत
अगूर्दि
अगूर्दयिष्यत् / अगूर्दयिष्यद्
अगूर्दयिष्यत
अगूर्दिष्यत / अगूर्दयिष्यत
प्रथम  द्विवचनम्
गूर्दयतः
गूर्दयेते
गूर्द्येते
गूर्दयाञ्चक्रतुः / गूर्दयांचक्रतुः / गूर्दयाम्बभूवतुः / गूर्दयांबभूवतुः / गूर्दयामासतुः
गूर्दयाञ्चक्राते / गूर्दयांचक्राते / गूर्दयाम्बभूवतुः / गूर्दयांबभूवतुः / गूर्दयामासतुः
गूर्दयाञ्चक्राते / गूर्दयांचक्राते / गूर्दयाम्बभूवाते / गूर्दयांबभूवाते / गूर्दयामासाते
गूर्दयितारौ
गूर्दयितारौ
गूर्दितारौ / गूर्दयितारौ
गूर्दयिष्यतः
गूर्दयिष्येते
गूर्दिष्येते / गूर्दयिष्येते
गूर्दयताम्
गूर्दयेताम्
गूर्द्येताम्
अगूर्दयताम्
अगूर्दयेताम्
अगूर्द्येताम्
गूर्दयेताम्
गूर्दयेयाताम्
गूर्द्येयाताम्
गूर्द्यास्ताम्
गूर्दयिषीयास्ताम्
गूर्दिषीयास्ताम् / गूर्दयिषीयास्ताम्
अजुगूर्दताम्
अजुगूर्देताम्
अगूर्दिषाताम् / अगूर्दयिषाताम्
अगूर्दयिष्यताम्
अगूर्दयिष्येताम्
अगूर्दिष्येताम् / अगूर्दयिष्येताम्
प्रथम  बहुवचनम्
गूर्दयन्ति
गूर्दयन्ते
गूर्द्यन्ते
गूर्दयाञ्चक्रुः / गूर्दयांचक्रुः / गूर्दयाम्बभूवुः / गूर्दयांबभूवुः / गूर्दयामासुः
गूर्दयाञ्चक्रिरे / गूर्दयांचक्रिरे / गूर्दयाम्बभूवुः / गूर्दयांबभूवुः / गूर्दयामासुः
गूर्दयाञ्चक्रिरे / गूर्दयांचक्रिरे / गूर्दयाम्बभूविरे / गूर्दयांबभूविरे / गूर्दयामासिरे
गूर्दयितारः
गूर्दयितारः
गूर्दितारः / गूर्दयितारः
गूर्दयिष्यन्ति
गूर्दयिष्यन्ते
गूर्दिष्यन्ते / गूर्दयिष्यन्ते
गूर्दयन्तु
गूर्दयन्ताम्
गूर्द्यन्ताम्
अगूर्दयन्
अगूर्दयन्त
अगूर्द्यन्त
गूर्दयेयुः
गूर्दयेरन्
गूर्द्येरन्
गूर्द्यासुः
गूर्दयिषीरन्
गूर्दिषीरन् / गूर्दयिषीरन्
अजुगूर्दन्
अजुगूर्दन्त
अगूर्दिषत / अगूर्दयिषत
अगूर्दयिष्यन्
अगूर्दयिष्यन्त
अगूर्दिष्यन्त / अगूर्दयिष्यन्त
मध्यम  एकवचनम्
गूर्दयसि
गूर्दयसे
गूर्द्यसे
गूर्दयाञ्चकर्थ / गूर्दयांचकर्थ / गूर्दयाम्बभूविथ / गूर्दयांबभूविथ / गूर्दयामासिथ
गूर्दयाञ्चकृषे / गूर्दयांचकृषे / गूर्दयाम्बभूविथ / गूर्दयांबभूविथ / गूर्दयामासिथ
गूर्दयाञ्चकृषे / गूर्दयांचकृषे / गूर्दयाम्बभूविषे / गूर्दयांबभूविषे / गूर्दयामासिषे
गूर्दयितासि
गूर्दयितासे
गूर्दितासे / गूर्दयितासे
गूर्दयिष्यसि
गूर्दयिष्यसे
गूर्दिष्यसे / गूर्दयिष्यसे
गूर्दयतात् / गूर्दयताद् / गूर्दय
गूर्दयस्व
गूर्द्यस्व
अगूर्दयः
अगूर्दयथाः
अगूर्द्यथाः
गूर्दयेः
गूर्दयेथाः
गूर्द्येथाः
गूर्द्याः
गूर्दयिषीष्ठाः
गूर्दिषीष्ठाः / गूर्दयिषीष्ठाः
अजुगूर्दः
अजुगूर्दथाः
अगूर्दिष्ठाः / अगूर्दयिष्ठाः
अगूर्दयिष्यः
अगूर्दयिष्यथाः
अगूर्दिष्यथाः / अगूर्दयिष्यथाः
मध्यम  द्विवचनम्
गूर्दयथः
गूर्दयेथे
गूर्द्येथे
गूर्दयाञ्चक्रथुः / गूर्दयांचक्रथुः / गूर्दयाम्बभूवथुः / गूर्दयांबभूवथुः / गूर्दयामासथुः
गूर्दयाञ्चक्राथे / गूर्दयांचक्राथे / गूर्दयाम्बभूवथुः / गूर्दयांबभूवथुः / गूर्दयामासथुः
गूर्दयाञ्चक्राथे / गूर्दयांचक्राथे / गूर्दयाम्बभूवाथे / गूर्दयांबभूवाथे / गूर्दयामासाथे
गूर्दयितास्थः
गूर्दयितासाथे
गूर्दितासाथे / गूर्दयितासाथे
गूर्दयिष्यथः
गूर्दयिष्येथे
गूर्दिष्येथे / गूर्दयिष्येथे
गूर्दयतम्
गूर्दयेथाम्
गूर्द्येथाम्
अगूर्दयतम्
अगूर्दयेथाम्
अगूर्द्येथाम्
गूर्दयेतम्
गूर्दयेयाथाम्
गूर्द्येयाथाम्
गूर्द्यास्तम्
गूर्दयिषीयास्थाम्
गूर्दिषीयास्थाम् / गूर्दयिषीयास्थाम्
अजुगूर्दतम्
अजुगूर्देथाम्
अगूर्दिषाथाम् / अगूर्दयिषाथाम्
अगूर्दयिष्यतम्
अगूर्दयिष्येथाम्
अगूर्दिष्येथाम् / अगूर्दयिष्येथाम्
मध्यम  बहुवचनम्
गूर्दयथ
गूर्दयध्वे
गूर्द्यध्वे
गूर्दयाञ्चक्र / गूर्दयांचक्र / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चकृढ्वे / गूर्दयांचकृढ्वे / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चकृढ्वे / गूर्दयांचकृढ्वे / गूर्दयाम्बभूविध्वे / गूर्दयांबभूविध्वे / गूर्दयाम्बभूविढ्वे / गूर्दयांबभूविढ्वे / गूर्दयामासिध्वे
गूर्दयितास्थ
गूर्दयिताध्वे
गूर्दिताध्वे / गूर्दयिताध्वे
गूर्दयिष्यथ
गूर्दयिष्यध्वे
गूर्दिष्यध्वे / गूर्दयिष्यध्वे
गूर्दयत
गूर्दयध्वम्
गूर्द्यध्वम्
अगूर्दयत
अगूर्दयध्वम्
अगूर्द्यध्वम्
गूर्दयेत
गूर्दयेध्वम्
गूर्द्येध्वम्
गूर्द्यास्त
गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
गूर्दिषीध्वम् / गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
अजुगूर्दत
अजुगूर्दध्वम्
अगूर्दिढ्वम् / अगूर्दयिढ्वम् / अगूर्दयिध्वम्
अगूर्दयिष्यत
अगूर्दयिष्यध्वम्
अगूर्दिष्यध्वम् / अगूर्दयिष्यध्वम्
उत्तम  एकवचनम्
गूर्दयामि
गूर्दये
गूर्द्ये
गूर्दयाञ्चकर / गूर्दयांचकर / गूर्दयाञ्चकार / गूर्दयांचकार / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चक्रे / गूर्दयांचक्रे / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चक्रे / गूर्दयांचक्रे / गूर्दयाम्बभूवे / गूर्दयांबभूवे / गूर्दयामाहे
गूर्दयितास्मि
गूर्दयिताहे
गूर्दिताहे / गूर्दयिताहे
गूर्दयिष्यामि
गूर्दयिष्ये
गूर्दिष्ये / गूर्दयिष्ये
गूर्दयानि
गूर्दयै
गूर्द्यै
अगूर्दयम्
अगूर्दये
अगूर्द्ये
गूर्दयेयम्
गूर्दयेय
गूर्द्येय
गूर्द्यासम्
गूर्दयिषीय
गूर्दिषीय / गूर्दयिषीय
अजुगूर्दम्
अजुगूर्दे
अगूर्दिषि / अगूर्दयिषि
अगूर्दयिष्यम्
अगूर्दयिष्ये
अगूर्दिष्ये / अगूर्दयिष्ये
उत्तम  द्विवचनम्
गूर्दयावः
गूर्दयावहे
गूर्द्यावहे
गूर्दयाञ्चकृव / गूर्दयांचकृव / गूर्दयाम्बभूविव / गूर्दयांबभूविव / गूर्दयामासिव
गूर्दयाञ्चकृवहे / गूर्दयांचकृवहे / गूर्दयाम्बभूविव / गूर्दयांबभूविव / गूर्दयामासिव
गूर्दयाञ्चकृवहे / गूर्दयांचकृवहे / गूर्दयाम्बभूविवहे / गूर्दयांबभूविवहे / गूर्दयामासिवहे
गूर्दयितास्वः
गूर्दयितास्वहे
गूर्दितास्वहे / गूर्दयितास्वहे
गूर्दयिष्यावः
गूर्दयिष्यावहे
गूर्दिष्यावहे / गूर्दयिष्यावहे
गूर्दयाव
गूर्दयावहै
गूर्द्यावहै
अगूर्दयाव
अगूर्दयावहि
अगूर्द्यावहि
गूर्दयेव
गूर्दयेवहि
गूर्द्येवहि
गूर्द्यास्व
गूर्दयिषीवहि
गूर्दिषीवहि / गूर्दयिषीवहि
अजुगूर्दाव
अजुगूर्दावहि
अगूर्दिष्वहि / अगूर्दयिष्वहि
अगूर्दयिष्याव
अगूर्दयिष्यावहि
अगूर्दिष्यावहि / अगूर्दयिष्यावहि
उत्तम  बहुवचनम्
गूर्दयामः
गूर्दयामहे
गूर्द्यामहे
गूर्दयाञ्चकृम / गूर्दयांचकृम / गूर्दयाम्बभूविम / गूर्दयांबभूविम / गूर्दयामासिम
गूर्दयाञ्चकृमहे / गूर्दयांचकृमहे / गूर्दयाम्बभूविम / गूर्दयांबभूविम / गूर्दयामासिम
गूर्दयाञ्चकृमहे / गूर्दयांचकृमहे / गूर्दयाम्बभूविमहे / गूर्दयांबभूविमहे / गूर्दयामासिमहे
गूर्दयितास्मः
गूर्दयितास्महे
गूर्दितास्महे / गूर्दयितास्महे
गूर्दयिष्यामः
गूर्दयिष्यामहे
गूर्दिष्यामहे / गूर्दयिष्यामहे
गूर्दयाम
गूर्दयामहै
गूर्द्यामहै
अगूर्दयाम
अगूर्दयामहि
अगूर्द्यामहि
गूर्दयेम
गूर्दयेमहि
गूर्द्येमहि
गूर्द्यास्म
गूर्दयिषीमहि
गूर्दिषीमहि / गूर्दयिषीमहि
अजुगूर्दाम
अजुगूर्दामहि
अगूर्दिष्महि / अगूर्दयिष्महि
अगूर्दयिष्याम
अगूर्दयिष्यामहि
अगूर्दिष्यामहि / अगूर्दयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
गूर्दयाञ्चकार / गूर्दयांचकार / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चक्रे / गूर्दयांचक्रे / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चक्रे / गूर्दयांचक्रे / गूर्दयाम्बभूवे / गूर्दयांबभूवे / गूर्दयामाहे
गूर्दिता / गूर्दयिता
गूर्दिष्यते / गूर्दयिष्यते
गूर्दयतात् / गूर्दयताद् / गूर्दयतु
अगूर्दयत् / अगूर्दयद्
गूर्दयेत् / गूर्दयेद्
गूर्द्यात् / गूर्द्याद्
गूर्दिषीष्ट / गूर्दयिषीष्ट
अजुगूर्दत् / अजुगूर्दद्
अगूर्दयिष्यत् / अगूर्दयिष्यद्
अगूर्दिष्यत / अगूर्दयिष्यत
प्रथमा  द्विवचनम्
गूर्दयाञ्चक्रतुः / गूर्दयांचक्रतुः / गूर्दयाम्बभूवतुः / गूर्दयांबभूवतुः / गूर्दयामासतुः
गूर्दयाञ्चक्राते / गूर्दयांचक्राते / गूर्दयाम्बभूवतुः / गूर्दयांबभूवतुः / गूर्दयामासतुः
गूर्दयाञ्चक्राते / गूर्दयांचक्राते / गूर्दयाम्बभूवाते / गूर्दयांबभूवाते / गूर्दयामासाते
गूर्दितारौ / गूर्दयितारौ
गूर्दिष्येते / गूर्दयिष्येते
गूर्दिषीयास्ताम् / गूर्दयिषीयास्ताम्
अगूर्दिषाताम् / अगूर्दयिषाताम्
अगूर्दयिष्यताम्
अगूर्दयिष्येताम्
अगूर्दिष्येताम् / अगूर्दयिष्येताम्
प्रथमा  बहुवचनम्
गूर्दयाञ्चक्रुः / गूर्दयांचक्रुः / गूर्दयाम्बभूवुः / गूर्दयांबभूवुः / गूर्दयामासुः
गूर्दयाञ्चक्रिरे / गूर्दयांचक्रिरे / गूर्दयाम्बभूवुः / गूर्दयांबभूवुः / गूर्दयामासुः
गूर्दयाञ्चक्रिरे / गूर्दयांचक्रिरे / गूर्दयाम्बभूविरे / गूर्दयांबभूविरे / गूर्दयामासिरे
गूर्दितारः / गूर्दयितारः
गूर्दिष्यन्ते / गूर्दयिष्यन्ते
गूर्दिषीरन् / गूर्दयिषीरन्
अगूर्दिषत / अगूर्दयिषत
अगूर्दिष्यन्त / अगूर्दयिष्यन्त
मध्यम पुरुषः  एकवचनम्
गूर्दयाञ्चकर्थ / गूर्दयांचकर्थ / गूर्दयाम्बभूविथ / गूर्दयांबभूविथ / गूर्दयामासिथ
गूर्दयाञ्चकृषे / गूर्दयांचकृषे / गूर्दयाम्बभूविथ / गूर्दयांबभूविथ / गूर्दयामासिथ
गूर्दयाञ्चकृषे / गूर्दयांचकृषे / गूर्दयाम्बभूविषे / गूर्दयांबभूविषे / गूर्दयामासिषे
गूर्दितासे / गूर्दयितासे
गूर्दिष्यसे / गूर्दयिष्यसे
गूर्दयतात् / गूर्दयताद् / गूर्दय
गूर्दिषीष्ठाः / गूर्दयिषीष्ठाः
अगूर्दिष्ठाः / अगूर्दयिष्ठाः
अगूर्दिष्यथाः / अगूर्दयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
गूर्दयाञ्चक्रथुः / गूर्दयांचक्रथुः / गूर्दयाम्बभूवथुः / गूर्दयांबभूवथुः / गूर्दयामासथुः
गूर्दयाञ्चक्राथे / गूर्दयांचक्राथे / गूर्दयाम्बभूवथुः / गूर्दयांबभूवथुः / गूर्दयामासथुः
गूर्दयाञ्चक्राथे / गूर्दयांचक्राथे / गूर्दयाम्बभूवाथे / गूर्दयांबभूवाथे / गूर्दयामासाथे
गूर्दितासाथे / गूर्दयितासाथे
गूर्दिष्येथे / गूर्दयिष्येथे
गूर्दिषीयास्थाम् / गूर्दयिषीयास्थाम्
अगूर्दिषाथाम् / अगूर्दयिषाथाम्
अगूर्दयिष्येथाम्
अगूर्दिष्येथाम् / अगूर्दयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
गूर्दयाञ्चक्र / गूर्दयांचक्र / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चकृढ्वे / गूर्दयांचकृढ्वे / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चकृढ्वे / गूर्दयांचकृढ्वे / गूर्दयाम्बभूविध्वे / गूर्दयांबभूविध्वे / गूर्दयाम्बभूविढ्वे / गूर्दयांबभूविढ्वे / गूर्दयामासिध्वे
गूर्दिताध्वे / गूर्दयिताध्वे
गूर्दिष्यध्वे / गूर्दयिष्यध्वे
गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
गूर्दिषीध्वम् / गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
अगूर्दिढ्वम् / अगूर्दयिढ्वम् / अगूर्दयिध्वम्
अगूर्दयिष्यध्वम्
अगूर्दिष्यध्वम् / अगूर्दयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
गूर्दयाञ्चकर / गूर्दयांचकर / गूर्दयाञ्चकार / गूर्दयांचकार / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चक्रे / गूर्दयांचक्रे / गूर्दयाम्बभूव / गूर्दयांबभूव / गूर्दयामास
गूर्दयाञ्चक्रे / गूर्दयांचक्रे / गूर्दयाम्बभूवे / गूर्दयांबभूवे / गूर्दयामाहे
गूर्दिताहे / गूर्दयिताहे
गूर्दिष्ये / गूर्दयिष्ये
गूर्दिषीय / गूर्दयिषीय
अगूर्दिषि / अगूर्दयिषि
अगूर्दिष्ये / अगूर्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
गूर्दयाञ्चकृव / गूर्दयांचकृव / गूर्दयाम्बभूविव / गूर्दयांबभूविव / गूर्दयामासिव
गूर्दयाञ्चकृवहे / गूर्दयांचकृवहे / गूर्दयाम्बभूविव / गूर्दयांबभूविव / गूर्दयामासिव
गूर्दयाञ्चकृवहे / गूर्दयांचकृवहे / गूर्दयाम्बभूविवहे / गूर्दयांबभूविवहे / गूर्दयामासिवहे
गूर्दितास्वहे / गूर्दयितास्वहे
गूर्दिष्यावहे / गूर्दयिष्यावहे
गूर्दिषीवहि / गूर्दयिषीवहि
अगूर्दिष्वहि / अगूर्दयिष्वहि
अगूर्दयिष्यावहि
अगूर्दिष्यावहि / अगूर्दयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
गूर्दयाञ्चकृम / गूर्दयांचकृम / गूर्दयाम्बभूविम / गूर्दयांबभूविम / गूर्दयामासिम
गूर्दयाञ्चकृमहे / गूर्दयांचकृमहे / गूर्दयाम्बभूविम / गूर्दयांबभूविम / गूर्दयामासिम
गूर्दयाञ्चकृमहे / गूर्दयांचकृमहे / गूर्दयाम्बभूविमहे / गूर्दयांबभूविमहे / गूर्दयामासिमहे
गूर्दितास्महे / गूर्दयितास्महे
गूर्दिष्यामहे / गूर्दयिष्यामहे
गूर्दिषीमहि / गूर्दयिषीमहि
अगूर्दिष्महि / अगूर्दयिष्महि
अगूर्दयिष्यामहि
अगूर्दिष्यामहि / अगूर्दयिष्यामहि