गुह् - गुहूँ संवरणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अगूहत् / अगूहद्
अतृणेट् / अतृणेड्
प्रथम पुरुषः  द्विवचनम्
अगूहताम्
अतृण्ढाम्
प्रथम पुरुषः  बहुवचनम्
अगूहन्
अतृंहन्
मध्यम पुरुषः  एकवचनम्
अगूहः
अतृणेट् / अतृणेड्
मध्यम पुरुषः  द्विवचनम्
अगूहतम्
अतृण्ढम्
मध्यम पुरुषः  बहुवचनम्
अगूहत
अतृण्ढ
उत्तम पुरुषः  एकवचनम्
अगूहम्
अतृणहम्
उत्तम पुरुषः  द्विवचनम्
अगूहाव
अतृंह्व
उत्तम पुरुषः  बहुवचनम्
अगूहाम
अतृंह्म
प्रथम पुरुषः  एकवचनम्
अगूहत् / अगूहद्
अतृणेट् / अतृणेड्
प्रथम पुरुषः  द्विवचनम्
अगूहताम्
अतृण्ढाम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अतृणेट् / अतृणेड्
मध्यम पुरुषः  द्विवचनम्
अगूहतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्