गुह् - गुहूँ - संवरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
गूहति
गूहते
गुह्यते
जुगूह
जुगुहे
जुगुहे
गूहिता / गोढा
गूहिता / गोढा
गूहिता / गोढा
गूहिष्यति / घोक्ष्यति
गूहिष्यते / घोक्ष्यते
गूहिष्यते / घोक्ष्यते
गूहतात् / गूहताद् / गूहतु
गूहताम्
गुह्यताम्
अगूहत् / अगूहद्
अगूहत
अगुह्यत
गूहेत् / गूहेद्
गूहेत
गुह्येत
गुह्यात् / गुह्याद्
गूहिषीष्ट / घुक्षीष्ट
गूहिषीष्ट / घुक्षीष्ट
अघुक्षत् / अघुक्षद् / अगूहीत् / अगूहीद्
अगूढ / अघुक्षत / अगूहिष्ट
अगूहि
अगूहिष्यत् / अगूहिष्यद् / अघोक्ष्यत् / अघोक्ष्यद्
अगूहिष्यत / अघोक्ष्यत
अगूहिष्यत / अघोक्ष्यत
प्रथम  द्विवचनम्
गूहतः
गूहेते
गुह्येते
जुगुहतुः
जुगुहाते
जुगुहाते
गूहितारौ / गोढारौ
गूहितारौ / गोढारौ
गूहितारौ / गोढारौ
गूहिष्यतः / घोक्ष्यतः
गूहिष्येते / घोक्ष्येते
गूहिष्येते / घोक्ष्येते
गूहताम्
गूहेताम्
गुह्येताम्
अगूहताम्
अगूहेताम्
अगुह्येताम्
गूहेताम्
गूहेयाताम्
गुह्येयाताम्
गुह्यास्ताम्
गूहिषीयास्ताम् / घुक्षीयास्ताम्
गूहिषीयास्ताम् / घुक्षीयास्ताम्
अघुक्षताम् / अगूहिष्टाम्
अघुक्षाताम् / अगूहिषाताम्
अघुक्षाताम् / अगूहिषाताम्
अगूहिष्यताम् / अघोक्ष्यताम्
अगूहिष्येताम् / अघोक्ष्येताम्
अगूहिष्येताम् / अघोक्ष्येताम्
प्रथम  बहुवचनम्
गूहन्ति
गूहन्ते
गुह्यन्ते
जुगुहुः
जुगुहिरे
जुगुहिरे
गूहितारः / गोढारः
गूहितारः / गोढारः
गूहितारः / गोढारः
गूहिष्यन्ति / घोक्ष्यन्ति
गूहिष्यन्ते / घोक्ष्यन्ते
गूहिष्यन्ते / घोक्ष्यन्ते
गूहन्तु
गूहन्ताम्
गुह्यन्ताम्
अगूहन्
अगूहन्त
अगुह्यन्त
गूहेयुः
गूहेरन्
गुह्येरन्
गुह्यासुः
गूहिषीरन् / घुक्षीरन्
गूहिषीरन् / घुक्षीरन्
अघुक्षन् / अगूहिषुः
अघुक्षन्त / अगूहिषत
अघुक्षन्त / अगूहिषत
अगूहिष्यन् / अघोक्ष्यन्
अगूहिष्यन्त / अघोक्ष्यन्त
अगूहिष्यन्त / अघोक्ष्यन्त
मध्यम  एकवचनम्
गूहसि
गूहसे
गुह्यसे
जुगूहिथ / जुगोढ
जुगुहिषे / जुघुक्षे
जुगुहिषे / जुघुक्षे
गूहितासि / गोढासि
गूहितासे / गोढासे
गूहितासे / गोढासे
गूहिष्यसि / घोक्ष्यसि
गूहिष्यसे / घोक्ष्यसे
गूहिष्यसे / घोक्ष्यसे
गूहतात् / गूहताद् / गूह
गूहस्व
गुह्यस्व
अगूहः
अगूहथाः
अगुह्यथाः
गूहेः
गूहेथाः
गुह्येथाः
गुह्याः
गूहिषीष्ठाः / घुक्षीष्ठाः
गूहिषीष्ठाः / घुक्षीष्ठाः
अघुक्षः / अगूहीः
अगूढाः / अघुक्षथाः / अगूहिष्ठाः
अगूढाः / अघुक्षथाः / अगूहिष्ठाः
अगूहिष्यः / अघोक्ष्यः
अगूहिष्यथाः / अघोक्ष्यथाः
अगूहिष्यथाः / अघोक्ष्यथाः
मध्यम  द्विवचनम्
गूहथः
गूहेथे
गुह्येथे
जुगुहथुः
जुगुहाथे
जुगुहाथे
गूहितास्थः / गोढास्थः
गूहितासाथे / गोढासाथे
गूहितासाथे / गोढासाथे
गूहिष्यथः / घोक्ष्यथः
गूहिष्येथे / घोक्ष्येथे
गूहिष्येथे / घोक्ष्येथे
गूहतम्
गूहेथाम्
गुह्येथाम्
अगूहतम्
अगूहेथाम्
अगुह्येथाम्
गूहेतम्
गूहेयाथाम्
गुह्येयाथाम्
गुह्यास्तम्
गूहिषीयास्थाम् / घुक्षीयास्थाम्
गूहिषीयास्थाम् / घुक्षीयास्थाम्
अघुक्षतम् / अगूहिष्टम्
अघुक्षाथाम् / अगूहिषाथाम्
अघुक्षाथाम् / अगूहिषाथाम्
अगूहिष्यतम् / अघोक्ष्यतम्
अगूहिष्येथाम् / अघोक्ष्येथाम्
अगूहिष्येथाम् / अघोक्ष्येथाम्
मध्यम  बहुवचनम्
गूहथ
गूहध्वे
गुह्यध्वे
जुगुह
जुगुहिढ्वे / जुगुहिध्वे / जुघुढ्वे
जुगुहिढ्वे / जुगुहिध्वे / जुघुढ्वे
गूहितास्थ / गोढास्थ
गूहिताध्वे / गोढाध्वे
गूहिताध्वे / गोढाध्वे
गूहिष्यथ / घोक्ष्यथ
गूहिष्यध्वे / घोक्ष्यध्वे
गूहिष्यध्वे / घोक्ष्यध्वे
गूहत
गूहध्वम्
गुह्यध्वम्
अगूहत
अगूहध्वम्
अगुह्यध्वम्
गूहेत
गूहेध्वम्
गुह्येध्वम्
गुह्यास्त
गूहिषीढ्वम् / गूहिषीध्वम् / घुक्षीध्वम्
गूहिषीढ्वम् / गूहिषीध्वम् / घुक्षीध्वम्
अघुक्षत / अगूहिष्ट
अघूढ्वम् / अघुक्षध्वम् / अगूहिढ्वम् / अगूहिध्वम्
अघूढ्वम् / अघुक्षध्वम् / अगूहिढ्वम् / अगूहिध्वम्
अगूहिष्यत / अघोक्ष्यत
अगूहिष्यध्वम् / अघोक्ष्यध्वम्
अगूहिष्यध्वम् / अघोक्ष्यध्वम्
उत्तम  एकवचनम्
गूहामि
गूहे
गुह्ये
जुगूह
जुगुहे
जुगुहे
गूहितास्मि / गोढास्मि
गूहिताहे / गोढाहे
गूहिताहे / गोढाहे
गूहिष्यामि / घोक्ष्यामि
गूहिष्ये / घोक्ष्ये
गूहिष्ये / घोक्ष्ये
गूहानि
गूहै
गुह्यै
अगूहम्
अगूहे
अगुह्ये
गूहेयम्
गूहेय
गुह्येय
गुह्यासम्
गूहिषीय / घुक्षीय
गूहिषीय / घुक्षीय
अघुक्षम् / अगूहिषम्
अघुक्षि / अगूहिषि
अघुक्षि / अगूहिषि
अगूहिष्यम् / अघोक्ष्यम्
अगूहिष्ये / अघोक्ष्ये
अगूहिष्ये / अघोक्ष्ये
उत्तम  द्विवचनम्
गूहावः
गूहावहे
गुह्यावहे
जुगुहिव / जुगुह्व
जुगुहिवहे / जुगुह्वहे
जुगुहिवहे / जुगुह्वहे
गूहितास्वः / गोढास्वः
गूहितास्वहे / गोढास्वहे
गूहितास्वहे / गोढास्वहे
गूहिष्यावः / घोक्ष्यावः
गूहिष्यावहे / घोक्ष्यावहे
गूहिष्यावहे / घोक्ष्यावहे
गूहाव
गूहावहै
गुह्यावहै
अगूहाव
अगूहावहि
अगुह्यावहि
गूहेव
गूहेवहि
गुह्येवहि
गुह्यास्व
गूहिषीवहि / घुक्षीवहि
गूहिषीवहि / घुक्षीवहि
अघुक्षाव / अगूहिष्व
अगुह्वहि / अघुक्षावहि / अगूहिष्वहि
अगुह्वहि / अघुक्षावहि / अगूहिष्वहि
अगूहिष्याव / अघोक्ष्याव
अगूहिष्यावहि / अघोक्ष्यावहि
अगूहिष्यावहि / अघोक्ष्यावहि
उत्तम  बहुवचनम्
गूहामः
गूहामहे
गुह्यामहे
जुगुहिम / जुगुह्म
जुगुहिमहे / जुगुह्महे
जुगुहिमहे / जुगुह्महे
गूहितास्मः / गोढास्मः
गूहितास्महे / गोढास्महे
गूहितास्महे / गोढास्महे
गूहिष्यामः / घोक्ष्यामः
गूहिष्यामहे / घोक्ष्यामहे
गूहिष्यामहे / घोक्ष्यामहे
गूहाम
गूहामहै
गुह्यामहै
अगूहाम
अगूहामहि
अगुह्यामहि
गूहेम
गूहेमहि
गुह्येमहि
गुह्यास्म
गूहिषीमहि / घुक्षीमहि
गूहिषीमहि / घुक्षीमहि
अघुक्षाम / अगूहिष्म
अघुक्षामहि / अगूहिष्महि
अघुक्षामहि / अगूहिष्महि
अगूहिष्याम / अघोक्ष्याम
अगूहिष्यामहि / अघोक्ष्यामहि
अगूहिष्यामहि / अघोक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
गूहिष्यति / घोक्ष्यति
गूहिष्यते / घोक्ष्यते
गूहिष्यते / घोक्ष्यते
गूहतात् / गूहताद् / गूहतु
अगूहत् / अगूहद्
गुह्यात् / गुह्याद्
गूहिषीष्ट / घुक्षीष्ट
गूहिषीष्ट / घुक्षीष्ट
अघुक्षत् / अघुक्षद् / अगूहीत् / अगूहीद्
अगूढ / अघुक्षत / अगूहिष्ट
अगूहिष्यत् / अगूहिष्यद् / अघोक्ष्यत् / अघोक्ष्यद्
अगूहिष्यत / अघोक्ष्यत
अगूहिष्यत / अघोक्ष्यत
प्रथमा  द्विवचनम्
गूहितारौ / गोढारौ
गूहितारौ / गोढारौ
गूहितारौ / गोढारौ
गूहिष्यतः / घोक्ष्यतः
गूहिष्येते / घोक्ष्येते
गूहिष्येते / घोक्ष्येते
गूहिषीयास्ताम् / घुक्षीयास्ताम्
गूहिषीयास्ताम् / घुक्षीयास्ताम्
अघुक्षताम् / अगूहिष्टाम्
अघुक्षाताम् / अगूहिषाताम्
अघुक्षाताम् / अगूहिषाताम्
अगूहिष्यताम् / अघोक्ष्यताम्
अगूहिष्येताम् / अघोक्ष्येताम्
अगूहिष्येताम् / अघोक्ष्येताम्
प्रथमा  बहुवचनम्
गूहितारः / गोढारः
गूहितारः / गोढारः
गूहितारः / गोढारः
गूहिष्यन्ति / घोक्ष्यन्ति
गूहिष्यन्ते / घोक्ष्यन्ते
गूहिष्यन्ते / घोक्ष्यन्ते
गूहिषीरन् / घुक्षीरन्
गूहिषीरन् / घुक्षीरन्
अघुक्षन् / अगूहिषुः
अघुक्षन्त / अगूहिषत
अघुक्षन्त / अगूहिषत
अगूहिष्यन् / अघोक्ष्यन्
अगूहिष्यन्त / अघोक्ष्यन्त
अगूहिष्यन्त / अघोक्ष्यन्त
मध्यम पुरुषः  एकवचनम्
जुगूहिथ / जुगोढ
जुगुहिषे / जुघुक्षे
जुगुहिषे / जुघुक्षे
गूहितासि / गोढासि
गूहितासे / गोढासे
गूहितासे / गोढासे
गूहिष्यसि / घोक्ष्यसि
गूहिष्यसे / घोक्ष्यसे
गूहिष्यसे / घोक्ष्यसे
गूहतात् / गूहताद् / गूह
गूहिषीष्ठाः / घुक्षीष्ठाः
गूहिषीष्ठाः / घुक्षीष्ठाः
अघुक्षः / अगूहीः
अगूढाः / अघुक्षथाः / अगूहिष्ठाः
अगूढाः / अघुक्षथाः / अगूहिष्ठाः
अगूहिष्यः / अघोक्ष्यः
अगूहिष्यथाः / अघोक्ष्यथाः
अगूहिष्यथाः / अघोक्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
गूहितास्थः / गोढास्थः
गूहितासाथे / गोढासाथे
गूहितासाथे / गोढासाथे
गूहिष्यथः / घोक्ष्यथः
गूहिष्येथे / घोक्ष्येथे
गूहिष्येथे / घोक्ष्येथे
गूहिषीयास्थाम् / घुक्षीयास्थाम्
गूहिषीयास्थाम् / घुक्षीयास्थाम्
अघुक्षतम् / अगूहिष्टम्
अघुक्षाथाम् / अगूहिषाथाम्
अघुक्षाथाम् / अगूहिषाथाम्
अगूहिष्यतम् / अघोक्ष्यतम्
अगूहिष्येथाम् / अघोक्ष्येथाम्
अगूहिष्येथाम् / अघोक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जुगुहिढ्वे / जुगुहिध्वे / जुघुढ्वे
जुगुहिढ्वे / जुगुहिध्वे / जुघुढ्वे
गूहितास्थ / गोढास्थ
गूहिताध्वे / गोढाध्वे
गूहिताध्वे / गोढाध्वे
गूहिष्यथ / घोक्ष्यथ
गूहिष्यध्वे / घोक्ष्यध्वे
गूहिष्यध्वे / घोक्ष्यध्वे
गूहिषीढ्वम् / गूहिषीध्वम् / घुक्षीध्वम्
गूहिषीढ्वम् / गूहिषीध्वम् / घुक्षीध्वम्
अघुक्षत / अगूहिष्ट
अघूढ्वम् / अघुक्षध्वम् / अगूहिढ्वम् / अगूहिध्वम्
अघूढ्वम् / अघुक्षध्वम् / अगूहिढ्वम् / अगूहिध्वम्
अगूहिष्यत / अघोक्ष्यत
अगूहिष्यध्वम् / अघोक्ष्यध्वम्
अगूहिष्यध्वम् / अघोक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
गूहितास्मि / गोढास्मि
गूहिताहे / गोढाहे
गूहिताहे / गोढाहे
गूहिष्यामि / घोक्ष्यामि
गूहिष्ये / घोक्ष्ये
गूहिष्ये / घोक्ष्ये
अघुक्षम् / अगूहिषम्
अघुक्षि / अगूहिषि
अघुक्षि / अगूहिषि
अगूहिष्यम् / अघोक्ष्यम्
अगूहिष्ये / अघोक्ष्ये
अगूहिष्ये / अघोक्ष्ये
उत्तम पुरुषः  द्विवचनम्
जुगुहिव / जुगुह्व
जुगुहिवहे / जुगुह्वहे
जुगुहिवहे / जुगुह्वहे
गूहितास्वः / गोढास्वः
गूहितास्वहे / गोढास्वहे
गूहितास्वहे / गोढास्वहे
गूहिष्यावः / घोक्ष्यावः
गूहिष्यावहे / घोक्ष्यावहे
गूहिष्यावहे / घोक्ष्यावहे
गूहिषीवहि / घुक्षीवहि
गूहिषीवहि / घुक्षीवहि
अघुक्षाव / अगूहिष्व
अगुह्वहि / अघुक्षावहि / अगूहिष्वहि
अगुह्वहि / अघुक्षावहि / अगूहिष्वहि
अगूहिष्याव / अघोक्ष्याव
अगूहिष्यावहि / अघोक्ष्यावहि
अगूहिष्यावहि / अघोक्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
जुगुहिम / जुगुह्म
जुगुहिमहे / जुगुह्महे
जुगुहिमहे / जुगुह्महे
गूहितास्मः / गोढास्मः
गूहितास्महे / गोढास्महे
गूहितास्महे / गोढास्महे
गूहिष्यामः / घोक्ष्यामः
गूहिष्यामहे / घोक्ष्यामहे
गूहिष्यामहे / घोक्ष्यामहे
गूहिषीमहि / घुक्षीमहि
गूहिषीमहि / घुक्षीमहि
अघुक्षाम / अगूहिष्म
अघुक्षामहि / अगूहिष्महि
अघुक्षामहि / अगूहिष्महि
अगूहिष्याम / अघोक्ष्याम
अगूहिष्यामहि / अघोक्ष्यामहि
अगूहिष्यामहि / अघोक्ष्यामहि