गुर् - गुरीँ उद्यमने तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
गुरिषीष्ट
चोरयिषीष्ट
युत्सीष्ट
भुत्सीष्ट
मोदिषीष्ट
प्रथम पुरुषः  द्विवचनम्
गुरिषीयास्ताम्
चोरयिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
मोदिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
गुरिषीरन्
चोरयिषीरन्
युत्सीरन्
भुत्सीरन्
मोदिषीरन्
मध्यम पुरुषः  एकवचनम्
गुरिषीष्ठाः
चोरयिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
मोदिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
गुरिषीयास्थाम्
चोरयिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
मोदिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
गुरिषीढ्वम् / गुरिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
मोदिषीध्वम्
उत्तम पुरुषः  एकवचनम्
गुरिषीय
चोरयिषीय
युत्सीय
भुत्सीय
मोदिषीय
उत्तम पुरुषः  द्विवचनम्
गुरिषीवहि
चोरयिषीवहि
युत्सीवहि
भुत्सीवहि
मोदिषीवहि
उत्तम पुरुषः  बहुवचनम्
गुरिषीमहि
चोरयिषीमहि
युत्सीमहि
भुत्सीमहि
मोदिषीमहि
प्रथम पुरुषः  एकवचनम्
गुरिषीष्ट
चोरयिषीष्ट
भुत्सीष्ट
मोदिषीष्ट
प्रथम पुरुषः  द्विवचनम्
गुरिषीयास्ताम्
चोरयिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
मोदिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
गुरिषीरन्
चोरयिषीरन्
भुत्सीरन्
मोदिषीरन्
मध्यम पुरुषः  एकवचनम्
गुरिषीष्ठाः
चोरयिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
मोदिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
गुरिषीयास्थाम्
चोरयिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
मोदिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
गुरिषीढ्वम् / गुरिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
मोदिषीध्वम्
उत्तम पुरुषः  एकवचनम्
चोरयिषीय
भुत्सीय
मोदिषीय
उत्तम पुरुषः  द्विवचनम्
गुरिषीवहि
चोरयिषीवहि
भुत्सीवहि
मोदिषीवहि
उत्तम पुरुषः  बहुवचनम्
गुरिषीमहि
चोरयिषीमहि
भुत्सीमहि
मोदिषीमहि