गुर् - गुरीँ - उद्यमने तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गुरते
गूर्यते
जुगुरे
जुगुरे
गुरिता
गुरिता
गुरिष्यते
गुरिष्यते
गुरताम्
गूर्यताम्
अगुरत
अगूर्यत
गुरेत
गूर्येत
गुरिषीष्ट
गुरिषीष्ट
अगुरिष्ट
अगोरि
अगुरिष्यत
अगुरिष्यत
प्रथम  द्विवचनम्
गुरेते
गूर्येते
जुगुराते
जुगुराते
गुरितारौ
गुरितारौ
गुरिष्येते
गुरिष्येते
गुरेताम्
गूर्येताम्
अगुरेताम्
अगूर्येताम्
गुरेयाताम्
गूर्येयाताम्
गुरिषीयास्ताम्
गुरिषीयास्ताम्
अगुरिषाताम्
अगुरिषाताम्
अगुरिष्येताम्
अगुरिष्येताम्
प्रथम  बहुवचनम्
गुरन्ते
गूर्यन्ते
जुगुरिरे
जुगुरिरे
गुरितारः
गुरितारः
गुरिष्यन्ते
गुरिष्यन्ते
गुरन्ताम्
गूर्यन्ताम्
अगुरन्त
अगूर्यन्त
गुरेरन्
गूर्येरन्
गुरिषीरन्
गुरिषीरन्
अगुरिषत
अगुरिषत
अगुरिष्यन्त
अगुरिष्यन्त
मध्यम  एकवचनम्
गुरसे
गूर्यसे
जुगुरिषे
जुगुरिषे
गुरितासे
गुरितासे
गुरिष्यसे
गुरिष्यसे
गुरस्व
गूर्यस्व
अगुरथाः
अगूर्यथाः
गुरेथाः
गूर्येथाः
गुरिषीष्ठाः
गुरिषीष्ठाः
अगुरिष्ठाः
अगुरिष्ठाः
अगुरिष्यथाः
अगुरिष्यथाः
मध्यम  द्विवचनम्
गुरेथे
गूर्येथे
जुगुराथे
जुगुराथे
गुरितासाथे
गुरितासाथे
गुरिष्येथे
गुरिष्येथे
गुरेथाम्
गूर्येथाम्
अगुरेथाम्
अगूर्येथाम्
गुरेयाथाम्
गूर्येयाथाम्
गुरिषीयास्थाम्
गुरिषीयास्थाम्
अगुरिषाथाम्
अगुरिषाथाम्
अगुरिष्येथाम्
अगुरिष्येथाम्
मध्यम  बहुवचनम्
गुरध्वे
गूर्यध्वे
जुगुरिढ्वे / जुगुरिध्वे
जुगुरिढ्वे / जुगुरिध्वे
गुरिताध्वे
गुरिताध्वे
गुरिष्यध्वे
गुरिष्यध्वे
गुरध्वम्
गूर्यध्वम्
अगुरध्वम्
अगूर्यध्वम्
गुरेध्वम्
गूर्येध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
अगुरिढ्वम् / अगुरिध्वम्
अगुरिढ्वम् / अगुरिध्वम्
अगुरिष्यध्वम्
अगुरिष्यध्वम्
उत्तम  एकवचनम्
गुरे
गूर्ये
जुगुरे
जुगुरे
गुरिताहे
गुरिताहे
गुरिष्ये
गुरिष्ये
गुरै
गूर्यै
अगुरे
अगूर्ये
गुरेय
गूर्येय
गुरिषीय
गुरिषीय
अगुरिषि
अगुरिषि
अगुरिष्ये
अगुरिष्ये
उत्तम  द्विवचनम्
गुरावहे
गूर्यावहे
जुगुरिवहे
जुगुरिवहे
गुरितास्वहे
गुरितास्वहे
गुरिष्यावहे
गुरिष्यावहे
गुरावहै
गूर्यावहै
अगुरावहि
अगूर्यावहि
गुरेवहि
गूर्येवहि
गुरिषीवहि
गुरिषीवहि
अगुरिष्वहि
अगुरिष्वहि
अगुरिष्यावहि
अगुरिष्यावहि
उत्तम  बहुवचनम्
गुरामहे
गूर्यामहे
जुगुरिमहे
जुगुरिमहे
गुरितास्महे
गुरितास्महे
गुरिष्यामहे
गुरिष्यामहे
गुरामहै
गूर्यामहै
अगुरामहि
अगूर्यामहि
गुरेमहि
गूर्येमहि
गुरिषीमहि
गुरिषीमहि
अगुरिष्महि
अगुरिष्महि
अगुरिष्यामहि
अगुरिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अगुरिष्येताम्
अगुरिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अगुरिष्येथाम्
अगुरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जुगुरिढ्वे / जुगुरिध्वे
जुगुरिढ्वे / जुगुरिध्वे
गुरिषीढ्वम् / गुरिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
अगुरिढ्वम् / अगुरिध्वम्
अगुरिढ्वम् / अगुरिध्वम्
अगुरिष्यध्वम्
अगुरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्