गुप् - गुपूँ रक्षणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
गोपायतात् / गोपायताद् / गोपायतु
पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु
प्रथम पुरुषः  द्विवचनम्
गोपायताम्
पुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
गोपायन्तु
पुष्प्यन्तु
मध्यम पुरुषः  एकवचनम्
गोपायतात् / गोपायताद् / गोपाय
पुष्प्यतात् / पुष्प्यताद् / पुष्प्य
मध्यम पुरुषः  द्विवचनम्
गोपायतम्
पुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
गोपायत
पुष्प्यत
उत्तम पुरुषः  एकवचनम्
गोपायानि
पुष्प्याणि
उत्तम पुरुषः  द्विवचनम्
गोपायाव
पुष्प्याव
उत्तम पुरुषः  बहुवचनम्
गोपायाम
पुष्प्याम
प्रथम पुरुषः  एकवचनम्
गोपायतात् / गोपायताद् / गोपायतु
पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु
प्रथम पुरुषः  द्विवचनम्
गोपायताम्
पुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
गोपायन्तु
पुष्प्यन्तु
मध्यम पुरुषः  एकवचनम्
गोपायतात् / गोपायताद् / गोपाय
पुष्प्यतात् / पुष्प्यताद् / पुष्प्य
मध्यम पुरुषः  द्विवचनम्
गोपायतम्
पुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
गोपायानि
पुष्प्याणि
उत्तम पुरुषः  द्विवचनम्
गोपायाव
पुष्प्याव
उत्तम पुरुषः  बहुवचनम्
गोपायाम
पुष्प्याम