गुप् - गुपूँ रक्षणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अगोपायत् / अगोपायद्
अपुष्प्यत् / अपुष्प्यद्
प्रथम पुरुषः  द्विवचनम्
अगोपायताम्
अपुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
अगोपायन्
अपुष्प्यन्
मध्यम पुरुषः  एकवचनम्
अगोपायः
अपुष्प्यः
मध्यम पुरुषः  द्विवचनम्
अगोपायतम्
अपुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
अगोपायत
अपुष्प्यत
उत्तम पुरुषः  एकवचनम्
अगोपायम्
अपुष्प्यम्
उत्तम पुरुषः  द्विवचनम्
अगोपायाव
अपुष्प्याव
उत्तम पुरुषः  बहुवचनम्
अगोपायाम
अपुष्प्याम
प्रथम पुरुषः  एकवचनम्
अगोपायत् / अगोपायद्
अपुष्प्यत् / अपुष्प्यद्
प्रथम पुरुषः  द्विवचनम्
अगोपायताम्
अपुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
अगोपायन्
अपुष्प्यन्
मध्यम पुरुषः  एकवचनम्
अगोपायः
अपुष्प्यः
मध्यम पुरुषः  द्विवचनम्
अगोपायतम्
अपुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
अगोपायत
अपुष्प्यत
उत्तम पुरुषः  एकवचनम्
अगोपायम्
अपुष्प्यम्
उत्तम पुरुषः  द्विवचनम्
अगोपायाव
अपुष्प्याव
उत्तम पुरुषः  बहुवचनम्
अगोपायाम
अपुष्प्याम