गुप् - गुपँ - गोपने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
जुगुप्सते / गोपते
जुगुप्स्यते / गुप्यते
जुगुप्से / जुगुपे
जुगुप्से / जुगुपे
जुगुप्सिता / गोपिता
जुगुप्सिता / गोपिता
जुगुप्सिष्यते / गोपिष्यते
जुगुप्सिष्यते / गोपिष्यते
जुगुप्सताम् / गोपताम्
जुगुप्स्यताम् / गुप्यताम्
अजुगुप्सत / अगोपत
अजुगुप्स्यत / अगुप्यत
जुगुप्सेत / गोपेत
जुगुप्स्येत / गुप्येत
जुगुप्सिषीष्ट / गोपिषीष्ट
जुगुप्सिषीष्ट / गोपिषीष्ट
अजुगुप्सिष्ट / अगोपिष्ट
अजुगुप्सि / अगोपि
अजुगुप्सिष्यत / अगोपिष्यत
अजुगुप्सिष्यत / अगोपिष्यत
प्रथम  द्विवचनम्
जुगुप्सेते / गोपेते
जुगुप्स्येते / गुप्येते
जुगुप्साते / जुगुपाते
जुगुप्साते / जुगुपाते
जुगुप्सितारौ / गोपितारौ
जुगुप्सितारौ / गोपितारौ
जुगुप्सिष्येते / गोपिष्येते
जुगुप्सिष्येते / गोपिष्येते
जुगुप्सेताम् / गोपेताम्
जुगुप्स्येताम् / गुप्येताम्
अजुगुप्सेताम् / अगोपेताम्
अजुगुप्स्येताम् / अगुप्येताम्
जुगुप्सेयाताम् / गोपेयाताम्
जुगुप्स्येयाताम् / गुप्येयाताम्
जुगुप्सिषीयास्ताम् / गोपिषीयास्ताम्
जुगुप्सिषीयास्ताम् / गोपिषीयास्ताम्
अजुगुप्सिषाताम् / अगोपिषाताम्
अजुगुप्सिषाताम् / अगोपिषाताम्
अजुगुप्सिष्येताम् / अगोपिष्येताम्
अजुगुप्सिष्येताम् / अगोपिष्येताम्
प्रथम  बहुवचनम्
जुगुप्सन्ते / गोपन्ते
जुगुप्स्यन्ते / गुप्यन्ते
जुगुप्सिरे / जुगुपिरे
जुगुप्सिरे / जुगुपिरे
जुगुप्सितारः / गोपितारः
जुगुप्सितारः / गोपितारः
जुगुप्सिष्यन्ते / गोपिष्यन्ते
जुगुप्सिष्यन्ते / गोपिष्यन्ते
जुगुप्सन्ताम् / गोपन्ताम्
जुगुप्स्यन्ताम् / गुप्यन्ताम्
अजुगुप्सन्त / अगोपन्त
अजुगुप्स्यन्त / अगुप्यन्त
जुगुप्सेरन् / गोपेरन्
जुगुप्स्येरन् / गुप्येरन्
जुगुप्सिषीरन् / गोपिषीरन्
जुगुप्सिषीरन् / गोपिषीरन्
अजुगुप्सिषत / अगोपिषत
अजुगुप्सिषत / अगोपिषत
अजुगुप्सिष्यन्त / अगोपिष्यन्त
अजुगुप्सिष्यन्त / अगोपिष्यन्त
मध्यम  एकवचनम्
जुगुप्ससे / गोपसे
जुगुप्स्यसे / गुप्यसे
जुगुप्सिषे / जुगुपिषे
जुगुप्सिषे / जुगुपिषे
जुगुप्सितासे / गोपितासे
जुगुप्सितासे / गोपितासे
जुगुप्सिष्यसे / गोपिष्यसे
जुगुप्सिष्यसे / गोपिष्यसे
जुगुप्सस्व / गोपस्व
जुगुप्स्यस्व / गुप्यस्व
अजुगुप्सथाः / अगोपथाः
अजुगुप्स्यथाः / अगुप्यथाः
जुगुप्सेथाः / गोपेथाः
जुगुप्स्येथाः / गुप्येथाः
जुगुप्सिषीष्ठाः / गोपिषीष्ठाः
जुगुप्सिषीष्ठाः / गोपिषीष्ठाः
अजुगुप्सिष्ठाः / अगोपिष्ठाः
अजुगुप्सिष्ठाः / अगोपिष्ठाः
अजुगुप्सिष्यथाः / अगोपिष्यथाः
अजुगुप्सिष्यथाः / अगोपिष्यथाः
मध्यम  द्विवचनम्
जुगुप्सेथे / गोपेथे
जुगुप्स्येथे / गुप्येथे
जुगुप्साथे / जुगुपाथे
जुगुप्साथे / जुगुपाथे
जुगुप्सितासाथे / गोपितासाथे
जुगुप्सितासाथे / गोपितासाथे
जुगुप्सिष्येथे / गोपिष्येथे
जुगुप्सिष्येथे / गोपिष्येथे
जुगुप्सेथाम् / गोपेथाम्
जुगुप्स्येथाम् / गुप्येथाम्
अजुगुप्सेथाम् / अगोपेथाम्
अजुगुप्स्येथाम् / अगुप्येथाम्
जुगुप्सेयाथाम् / गोपेयाथाम्
जुगुप्स्येयाथाम् / गुप्येयाथाम्
जुगुप्सिषीयास्थाम् / गोपिषीयास्थाम्
जुगुप्सिषीयास्थाम् / गोपिषीयास्थाम्
अजुगुप्सिषाथाम् / अगोपिषाथाम्
अजुगुप्सिषाथाम् / अगोपिषाथाम्
अजुगुप्सिष्येथाम् / अगोपिष्येथाम्
अजुगुप्सिष्येथाम् / अगोपिष्येथाम्
मध्यम  बहुवचनम्
जुगुप्सध्वे / गोपध्वे
जुगुप्स्यध्वे / गुप्यध्वे
जुगुप्सिध्वे / जुगुपिध्वे
जुगुप्सिध्वे / जुगुपिध्वे
जुगुप्सिताध्वे / गोपिताध्वे
जुगुप्सिताध्वे / गोपिताध्वे
जुगुप्सिष्यध्वे / गोपिष्यध्वे
जुगुप्सिष्यध्वे / गोपिष्यध्वे
जुगुप्सध्वम् / गोपध्वम्
जुगुप्स्यध्वम् / गुप्यध्वम्
अजुगुप्सध्वम् / अगोपध्वम्
अजुगुप्स्यध्वम् / अगुप्यध्वम्
जुगुप्सेध्वम् / गोपेध्वम्
जुगुप्स्येध्वम् / गुप्येध्वम्
जुगुप्सिषीध्वम् / गोपिषीध्वम्
जुगुप्सिषीध्वम् / गोपिषीध्वम्
अजुगुप्सिढ्वम् / अगोपिढ्वम्
अजुगुप्सिढ्वम् / अगोपिढ्वम्
अजुगुप्सिष्यध्वम् / अगोपिष्यध्वम्
अजुगुप्सिष्यध्वम् / अगोपिष्यध्वम्
उत्तम  एकवचनम्
जुगुप्से / गोपे
जुगुप्स्ये / गुप्ये
जुगुप्से / जुगुपे
जुगुप्से / जुगुपे
जुगुप्सिताहे / गोपिताहे
जुगुप्सिताहे / गोपिताहे
जुगुप्सिष्ये / गोपिष्ये
जुगुप्सिष्ये / गोपिष्ये
जुगुप्सै / गोपै
जुगुप्स्यै / गुप्यै
अजुगुप्से / अगोपे
अजुगुप्स्ये / अगुप्ये
जुगुप्सेय / गोपेय
जुगुप्स्येय / गुप्येय
जुगुप्सिषीय / गोपिषीय
जुगुप्सिषीय / गोपिषीय
अजुगुप्सिषि / अगोपिषि
अजुगुप्सिषि / अगोपिषि
अजुगुप्सिष्ये / अगोपिष्ये
अजुगुप्सिष्ये / अगोपिष्ये
उत्तम  द्विवचनम्
जुगुप्सावहे / गोपावहे
जुगुप्स्यावहे / गुप्यावहे
जुगुप्सिवहे / जुगुपिवहे
जुगुप्सिवहे / जुगुपिवहे
जुगुप्सितास्वहे / गोपितास्वहे
जुगुप्सितास्वहे / गोपितास्वहे
जुगुप्सिष्यावहे / गोपिष्यावहे
जुगुप्सिष्यावहे / गोपिष्यावहे
जुगुप्सावहै / गोपावहै
जुगुप्स्यावहै / गुप्यावहै
अजुगुप्सावहि / अगोपावहि
अजुगुप्स्यावहि / अगुप्यावहि
जुगुप्सेवहि / गोपेवहि
जुगुप्स्येवहि / गुप्येवहि
जुगुप्सिषीवहि / गोपिषीवहि
जुगुप्सिषीवहि / गोपिषीवहि
अजुगुप्सिष्वहि / अगोपिष्वहि
अजुगुप्सिष्वहि / अगोपिष्वहि
अजुगुप्सिष्यावहि / अगोपिष्यावहि
अजुगुप्सिष्यावहि / अगोपिष्यावहि
उत्तम  बहुवचनम्
जुगुप्सामहे / गोपामहे
जुगुप्स्यामहे / गुप्यामहे
जुगुप्सिमहे / जुगुपिमहे
जुगुप्सिमहे / जुगुपिमहे
जुगुप्सितास्महे / गोपितास्महे
जुगुप्सितास्महे / गोपितास्महे
जुगुप्सिष्यामहे / गोपिष्यामहे
जुगुप्सिष्यामहे / गोपिष्यामहे
जुगुप्सामहै / गोपामहै
जुगुप्स्यामहै / गुप्यामहै
अजुगुप्सामहि / अगोपामहि
अजुगुप्स्यामहि / अगुप्यामहि
जुगुप्सेमहि / गोपेमहि
जुगुप्स्येमहि / गुप्येमहि
जुगुप्सिषीमहि / गोपिषीमहि
जुगुप्सिषीमहि / गोपिषीमहि
अजुगुप्सिष्महि / अगोपिष्महि
अजुगुप्सिष्महि / अगोपिष्महि
अजुगुप्सिष्यामहि / अगोपिष्यामहि
अजुगुप्सिष्यामहि / अगोपिष्यामहि
प्रथम पुरुषः  एकवचनम्
जुगुप्सते / गोपते
जुगुप्स्यते / गुप्यते
जुगुप्से / जुगुपे
जुगुप्से / जुगुपे
जुगुप्सिता / गोपिता
जुगुप्सिता / गोपिता
जुगुप्सिष्यते / गोपिष्यते
जुगुप्सिष्यते / गोपिष्यते
जुगुप्सताम् / गोपताम्
जुगुप्स्यताम् / गुप्यताम्
अजुगुप्सत / अगोपत
अजुगुप्स्यत / अगुप्यत
जुगुप्स्येत / गुप्येत
जुगुप्सिषीष्ट / गोपिषीष्ट
जुगुप्सिषीष्ट / गोपिषीष्ट
अजुगुप्सिष्ट / अगोपिष्ट
अजुगुप्सि / अगोपि
अजुगुप्सिष्यत / अगोपिष्यत
अजुगुप्सिष्यत / अगोपिष्यत
प्रथमा  द्विवचनम्
जुगुप्सेते / गोपेते
जुगुप्स्येते / गुप्येते
जुगुप्साते / जुगुपाते
जुगुप्साते / जुगुपाते
जुगुप्सितारौ / गोपितारौ
जुगुप्सितारौ / गोपितारौ
जुगुप्सिष्येते / गोपिष्येते
जुगुप्सिष्येते / गोपिष्येते
जुगुप्सेताम् / गोपेताम्
जुगुप्स्येताम् / गुप्येताम्
अजुगुप्सेताम् / अगोपेताम्
अजुगुप्स्येताम् / अगुप्येताम्
जुगुप्सेयाताम् / गोपेयाताम्
जुगुप्स्येयाताम् / गुप्येयाताम्
जुगुप्सिषीयास्ताम् / गोपिषीयास्ताम्
जुगुप्सिषीयास्ताम् / गोपिषीयास्ताम्
अजुगुप्सिषाताम् / अगोपिषाताम्
अजुगुप्सिषाताम् / अगोपिषाताम्
अजुगुप्सिष्येताम् / अगोपिष्येताम्
अजुगुप्सिष्येताम् / अगोपिष्येताम्
प्रथमा  बहुवचनम्
जुगुप्सन्ते / गोपन्ते
जुगुप्स्यन्ते / गुप्यन्ते
जुगुप्सिरे / जुगुपिरे
जुगुप्सिरे / जुगुपिरे
जुगुप्सितारः / गोपितारः
जुगुप्सितारः / गोपितारः
जुगुप्सिष्यन्ते / गोपिष्यन्ते
जुगुप्सिष्यन्ते / गोपिष्यन्ते
जुगुप्सन्ताम् / गोपन्ताम्
जुगुप्स्यन्ताम् / गुप्यन्ताम्
अजुगुप्सन्त / अगोपन्त
अजुगुप्स्यन्त / अगुप्यन्त
जुगुप्सेरन् / गोपेरन्
जुगुप्स्येरन् / गुप्येरन्
जुगुप्सिषीरन् / गोपिषीरन्
जुगुप्सिषीरन् / गोपिषीरन्
अजुगुप्सिषत / अगोपिषत
अजुगुप्सिषत / अगोपिषत
अजुगुप्सिष्यन्त / अगोपिष्यन्त
अजुगुप्सिष्यन्त / अगोपिष्यन्त
मध्यम पुरुषः  एकवचनम्
जुगुप्ससे / गोपसे
जुगुप्स्यसे / गुप्यसे
जुगुप्सिषे / जुगुपिषे
जुगुप्सिषे / जुगुपिषे
जुगुप्सितासे / गोपितासे
जुगुप्सितासे / गोपितासे
जुगुप्सिष्यसे / गोपिष्यसे
जुगुप्सिष्यसे / गोपिष्यसे
जुगुप्सस्व / गोपस्व
जुगुप्स्यस्व / गुप्यस्व
अजुगुप्सथाः / अगोपथाः
अजुगुप्स्यथाः / अगुप्यथाः
जुगुप्सेथाः / गोपेथाः
जुगुप्स्येथाः / गुप्येथाः
जुगुप्सिषीष्ठाः / गोपिषीष्ठाः
जुगुप्सिषीष्ठाः / गोपिषीष्ठाः
अजुगुप्सिष्ठाः / अगोपिष्ठाः
अजुगुप्सिष्ठाः / अगोपिष्ठाः
अजुगुप्सिष्यथाः / अगोपिष्यथाः
अजुगुप्सिष्यथाः / अगोपिष्यथाः
मध्यम पुरुषः  द्विवचनम्
जुगुप्सेथे / गोपेथे
जुगुप्स्येथे / गुप्येथे
जुगुप्साथे / जुगुपाथे
जुगुप्साथे / जुगुपाथे
जुगुप्सितासाथे / गोपितासाथे
जुगुप्सितासाथे / गोपितासाथे
जुगुप्सिष्येथे / गोपिष्येथे
जुगुप्सिष्येथे / गोपिष्येथे
जुगुप्सेथाम् / गोपेथाम्
जुगुप्स्येथाम् / गुप्येथाम्
अजुगुप्सेथाम् / अगोपेथाम्
अजुगुप्स्येथाम् / अगुप्येथाम्
जुगुप्सेयाथाम् / गोपेयाथाम्
जुगुप्स्येयाथाम् / गुप्येयाथाम्
जुगुप्सिषीयास्थाम् / गोपिषीयास्थाम्
जुगुप्सिषीयास्थाम् / गोपिषीयास्थाम्
अजुगुप्सिषाथाम् / अगोपिषाथाम्
अजुगुप्सिषाथाम् / अगोपिषाथाम्
अजुगुप्सिष्येथाम् / अगोपिष्येथाम्
अजुगुप्सिष्येथाम् / अगोपिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जुगुप्सध्वे / गोपध्वे
जुगुप्स्यध्वे / गुप्यध्वे
जुगुप्सिध्वे / जुगुपिध्वे
जुगुप्सिध्वे / जुगुपिध्वे
जुगुप्सिताध्वे / गोपिताध्वे
जुगुप्सिताध्वे / गोपिताध्वे
जुगुप्सिष्यध्वे / गोपिष्यध्वे
जुगुप्सिष्यध्वे / गोपिष्यध्वे
जुगुप्सध्वम् / गोपध्वम्
जुगुप्स्यध्वम् / गुप्यध्वम्
अजुगुप्सध्वम् / अगोपध्वम्
अजुगुप्स्यध्वम् / अगुप्यध्वम्
जुगुप्सेध्वम् / गोपेध्वम्
जुगुप्स्येध्वम् / गुप्येध्वम्
जुगुप्सिषीध्वम् / गोपिषीध्वम्
जुगुप्सिषीध्वम् / गोपिषीध्वम्
अजुगुप्सिढ्वम् / अगोपिढ्वम्
अजुगुप्सिढ्वम् / अगोपिढ्वम्
अजुगुप्सिष्यध्वम् / अगोपिष्यध्वम्
अजुगुप्सिष्यध्वम् / अगोपिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
जुगुप्से / गोपे
जुगुप्स्ये / गुप्ये
जुगुप्से / जुगुपे
जुगुप्से / जुगुपे
जुगुप्सिताहे / गोपिताहे
जुगुप्सिताहे / गोपिताहे
जुगुप्सिष्ये / गोपिष्ये
जुगुप्सिष्ये / गोपिष्ये
जुगुप्सै / गोपै
जुगुप्स्यै / गुप्यै
अजुगुप्से / अगोपे
अजुगुप्स्ये / अगुप्ये
जुगुप्स्येय / गुप्येय
जुगुप्सिषीय / गोपिषीय
जुगुप्सिषीय / गोपिषीय
अजुगुप्सिषि / अगोपिषि
अजुगुप्सिषि / अगोपिषि
अजुगुप्सिष्ये / अगोपिष्ये
अजुगुप्सिष्ये / अगोपिष्ये
उत्तम पुरुषः  द्विवचनम्
जुगुप्सावहे / गोपावहे
जुगुप्स्यावहे / गुप्यावहे
जुगुप्सिवहे / जुगुपिवहे
जुगुप्सिवहे / जुगुपिवहे
जुगुप्सितास्वहे / गोपितास्वहे
जुगुप्सितास्वहे / गोपितास्वहे
जुगुप्सिष्यावहे / गोपिष्यावहे
जुगुप्सिष्यावहे / गोपिष्यावहे
जुगुप्सावहै / गोपावहै
जुगुप्स्यावहै / गुप्यावहै
अजुगुप्सावहि / अगोपावहि
अजुगुप्स्यावहि / अगुप्यावहि
जुगुप्सेवहि / गोपेवहि
जुगुप्स्येवहि / गुप्येवहि
जुगुप्सिषीवहि / गोपिषीवहि
जुगुप्सिषीवहि / गोपिषीवहि
अजुगुप्सिष्वहि / अगोपिष्वहि
अजुगुप्सिष्वहि / अगोपिष्वहि
अजुगुप्सिष्यावहि / अगोपिष्यावहि
अजुगुप्सिष्यावहि / अगोपिष्यावहि
उत्तम पुरुषः  बहुवचनम्
जुगुप्सामहे / गोपामहे
जुगुप्स्यामहे / गुप्यामहे
जुगुप्सिमहे / जुगुपिमहे
जुगुप्सिमहे / जुगुपिमहे
जुगुप्सितास्महे / गोपितास्महे
जुगुप्सितास्महे / गोपितास्महे
जुगुप्सिष्यामहे / गोपिष्यामहे
जुगुप्सिष्यामहे / गोपिष्यामहे
जुगुप्सामहै / गोपामहै
जुगुप्स्यामहै / गुप्यामहै
अजुगुप्सामहि / अगोपामहि
अजुगुप्स्यामहि / अगुप्यामहि
जुगुप्सेमहि / गोपेमहि
जुगुप्स्येमहि / गुप्येमहि
जुगुप्सिषीमहि / गोपिषीमहि
जुगुप्सिषीमहि / गोपिषीमहि
अजुगुप्सिष्महि / अगोपिष्महि
अजुगुप्सिष्महि / अगोपिष्महि
अजुगुप्सिष्यामहि / अगोपिष्यामहि
अजुगुप्सिष्यामहि / अगोपिष्यामहि