गुप् - गुपँ व्याकुलत्वे दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
गुप्यतात् / गुप्यताद् / गुप्यतु
पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु
प्रथम पुरुषः  द्विवचनम्
गुप्यताम्
पुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
गुप्यन्तु
पुष्प्यन्तु
मध्यम पुरुषः  एकवचनम्
गुप्यतात् / गुप्यताद् / गुप्य
पुष्प्यतात् / पुष्प्यताद् / पुष्प्य
मध्यम पुरुषः  द्विवचनम्
गुप्यतम्
पुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
गुप्यत
पुष्प्यत
उत्तम पुरुषः  एकवचनम्
गुप्यानि
पुष्प्याणि
उत्तम पुरुषः  द्विवचनम्
गुप्याव
पुष्प्याव
उत्तम पुरुषः  बहुवचनम्
गुप्याम
पुष्प्याम
प्रथम पुरुषः  एकवचनम्
गुप्यतात् / गुप्यताद् / गुप्यतु
पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु
प्रथम पुरुषः  द्विवचनम्
पुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
पुष्प्यन्तु
मध्यम पुरुषः  एकवचनम्
गुप्यतात् / गुप्यताद् / गुप्य
पुष्प्यतात् / पुष्प्यताद् / पुष्प्य
मध्यम पुरुषः  द्विवचनम्
पुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
पुष्प्याणि
उत्तम पुरुषः  द्विवचनम्
पुष्प्याव
उत्तम पुरुषः  बहुवचनम्
पुष्प्याम