गुप् - गुपँ भाषार्थः चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
गोपयेत / गोपेत
प्रथम पुरुषः  द्विवचनम्
गोपयेयाताम् / गोपेयाताम्
प्रथम पुरुषः  बहुवचनम्
गोपयेरन् / गोपेरन्
मध्यम पुरुषः  एकवचनम्
गोपयेथाः / गोपेथाः
मध्यम पुरुषः  द्विवचनम्
गोपयेयाथाम् / गोपेयाथाम्
मध्यम पुरुषः  बहुवचनम्
गोपयेध्वम् / गोपेध्वम्
उत्तम पुरुषः  एकवचनम्
गोपयेय / गोपेय
उत्तम पुरुषः  द्विवचनम्
गोपयेवहि / गोपेवहि
उत्तम पुरुषः  बहुवचनम्
गोपयेमहि / गोपेमहि
प्रथम पुरुषः  एकवचनम्
गोपयेत / गोपेत
प्रथम पुरुषः  द्विवचनम्
गोपयेयाताम् / गोपेयाताम्
प्रथम पुरुषः  बहुवचनम्
गोपयेरन् / गोपेरन्
मध्यम पुरुषः  एकवचनम्
गोपयेथाः / गोपेथाः
मध्यम पुरुषः  द्विवचनम्
गोपयेयाथाम् / गोपेयाथाम्
मध्यम पुरुषः  बहुवचनम्
गोपयेध्वम् / गोपेध्वम्
उत्तम पुरुषः  एकवचनम्
गोपयेय / गोपेय
उत्तम पुरुषः  द्विवचनम्
गोपयेवहि / गोपेवहि
उत्तम पुरुषः  बहुवचनम्
गोपयेमहि / गोपेमहि