गुप् - गुपँ भाषार्थः चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
गोपयतात् / गोपयताद् / गोपयतु / गोपतात् / गोपताद् / गोपतु
पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु
प्रथम पुरुषः  द्विवचनम्
गोपयताम् / गोपताम्
पुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
गोपयन्तु / गोपन्तु
पुष्प्यन्तु
मध्यम पुरुषः  एकवचनम्
गोपयतात् / गोपयताद् / गोपय / गोपतात् / गोपताद् / गोप
पुष्प्यतात् / पुष्प्यताद् / पुष्प्य
मध्यम पुरुषः  द्विवचनम्
गोपयतम् / गोपतम्
पुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
गोपयत / गोपत
पुष्प्यत
उत्तम पुरुषः  एकवचनम्
गोपयानि / गोपानि
पुष्प्याणि
उत्तम पुरुषः  द्विवचनम्
गोपयाव / गोपाव
पुष्प्याव
उत्तम पुरुषः  बहुवचनम्
गोपयाम / गोपाम
पुष्प्याम
प्रथम पुरुषः  एकवचनम्
गोपयतात् / गोपयताद् / गोपयतु / गोपतात् / गोपताद् / गोपतु
पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु
प्रथम पुरुषः  द्विवचनम्
गोपयताम् / गोपताम्
पुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
गोपयन्तु / गोपन्तु
पुष्प्यन्तु
मध्यम पुरुषः  एकवचनम्
गोपयतात् / गोपयताद् / गोपय / गोपतात् / गोपताद् / गोप
पुष्प्यतात् / पुष्प्यताद् / पुष्प्य
मध्यम पुरुषः  द्विवचनम्
गोपयतम् / गोपतम्
पुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
गोपयत / गोपत
उत्तम पुरुषः  एकवचनम्
गोपयानि / गोपानि
पुष्प्याणि
उत्तम पुरुषः  द्विवचनम्
गोपयाव / गोपाव
पुष्प्याव
उत्तम पुरुषः  बहुवचनम्
गोपयाम / गोपाम
पुष्प्याम