गुप् - गुपँ भाषार्थः चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
गोपयताम् / गोपताम्
प्रथम पुरुषः  द्विवचनम्
गोपयेताम् / गोपेताम्
प्रथम पुरुषः  बहुवचनम्
गोपयन्ताम् / गोपन्ताम्
मध्यम पुरुषः  एकवचनम्
गोपयस्व / गोपस्व
मध्यम पुरुषः  द्विवचनम्
गोपयेथाम् / गोपेथाम्
मध्यम पुरुषः  बहुवचनम्
गोपयध्वम् / गोपध्वम्
उत्तम पुरुषः  एकवचनम्
गोपयै / गोपै
उत्तम पुरुषः  द्विवचनम्
गोपयावहै / गोपावहै
उत्तम पुरुषः  बहुवचनम्
गोपयामहै / गोपामहै
प्रथम पुरुषः  एकवचनम्
गोपयताम् / गोपताम्
प्रथम पुरुषः  द्विवचनम्
गोपयेताम् / गोपेताम्
प्रथम पुरुषः  बहुवचनम्
गोपयन्ताम् / गोपन्ताम्
मध्यम पुरुषः  एकवचनम्
गोपयस्व / गोपस्व
मध्यम पुरुषः  द्विवचनम्
गोपयेथाम् / गोपेथाम्
मध्यम पुरुषः  बहुवचनम्
गोपयध्वम् / गोपध्वम्
उत्तम पुरुषः  एकवचनम्
गोपयै / गोपै
उत्तम पुरुषः  द्विवचनम्
गोपयावहै / गोपावहै
उत्तम पुरुषः  बहुवचनम्
गोपयामहै / गोपामहै