गुप् - गुपँ भाषार्थः चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अगोपयत् / अगोपयद् / अगोपत् / अगोपद्
अपुष्प्यत् / अपुष्प्यद्
प्रथम पुरुषः  द्विवचनम्
अगोपयताम् / अगोपताम्
अपुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
अगोपयन् / अगोपन्
अपुष्प्यन्
मध्यम पुरुषः  एकवचनम्
अगोपयः / अगोपः
अपुष्प्यः
मध्यम पुरुषः  द्विवचनम्
अगोपयतम् / अगोपतम्
अपुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
अगोपयत / अगोपत
अपुष्प्यत
उत्तम पुरुषः  एकवचनम्
अगोपयम् / अगोपम्
अपुष्प्यम्
उत्तम पुरुषः  द्विवचनम्
अगोपयाव / अगोपाव
अपुष्प्याव
उत्तम पुरुषः  बहुवचनम्
अगोपयाम / अगोपाम
अपुष्प्याम
प्रथम पुरुषः  एकवचनम्
अगोपयत् / अगोपयद् / अगोपत् / अगोपद्
अपुष्प्यत् / अपुष्प्यद्
प्रथम पुरुषः  द्विवचनम्
अगोपयताम् / अगोपताम्
अपुष्प्यताम्
प्रथम पुरुषः  बहुवचनम्
अगोपयन् / अगोपन्
अपुष्प्यन्
मध्यम पुरुषः  एकवचनम्
अगोपयः / अगोपः
अपुष्प्यः
मध्यम पुरुषः  द्विवचनम्
अगोपयतम् / अगोपतम्
अपुष्प्यतम्
मध्यम पुरुषः  बहुवचनम्
अगोपयत / अगोपत
अपुष्प्यत
उत्तम पुरुषः  एकवचनम्
अगोपयम् / अगोपम्
अपुष्प्यम्
उत्तम पुरुषः  द्विवचनम्
अगोपयाव / अगोपाव
अपुष्प्याव
उत्तम पुरुषः  बहुवचनम्
अगोपयाम / अगोपाम
अपुष्प्याम