गा - गा स्तुतौ जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
जिगीयात् / जिगीयाद्
दद्यात् / दद्याद्
वायात् / वायाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
प्रथम पुरुषः  द्विवचनम्
जिगीयाताम्
दद्याताम्
वायाताम्
ज्ञपयेताम् / ज्ञापयेताम्
प्रथम पुरुषः  बहुवचनम्
जिगीयुः
दद्युः
वायुः
ज्ञपयेयुः / ज्ञापयेयुः
मध्यम पुरुषः  एकवचनम्
जिगीयाः
दद्याः
वायाः
ज्ञपयेः / ज्ञापयेः
मध्यम पुरुषः  द्विवचनम्
जिगीयातम्
दद्यातम्
वायातम्
ज्ञपयेतम् / ज्ञापयेतम्
मध्यम पुरुषः  बहुवचनम्
जिगीयात
दद्यात
वायात
ज्ञपयेत / ज्ञापयेत
उत्तम पुरुषः  एकवचनम्
जिगीयाम्
दद्याम्
वायाम्
ज्ञपयेयम् / ज्ञापयेयम्
उत्तम पुरुषः  द्विवचनम्
जिगीयाव
दद्याव
वायाव
ज्ञपयेव / ज्ञापयेव
उत्तम पुरुषः  बहुवचनम्
जिगीयाम
दद्याम
वायाम
ज्ञपयेम / ज्ञापयेम
प्रथम पुरुषः  एकवचनम्
जिगीयात् / जिगीयाद्
दद्यात् / दद्याद्
वायात् / वायाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
प्रथम पुरुषः  द्विवचनम्
जिगीयाताम्
दद्याताम्
ज्ञपयेताम् / ज्ञापयेताम्
प्रथम पुरुषः  बहुवचनम्
जिगीयुः
दद्युः
ज्ञपयेयुः / ज्ञापयेयुः
मध्यम पुरुषः  एकवचनम्
जिगीयाः
दद्याः
ज्ञपयेः / ज्ञापयेः
मध्यम पुरुषः  द्विवचनम्
जिगीयातम्
दद्यातम्
ज्ञपयेतम् / ज्ञापयेतम्
मध्यम पुरुषः  बहुवचनम्
जिगीयात
दद्यात
ज्ञपयेत / ज्ञापयेत
उत्तम पुरुषः  एकवचनम्
जिगीयाम्
दद्याम्
ज्ञपयेयम् / ज्ञापयेयम्
उत्तम पुरुषः  द्विवचनम्
जिगीयाव
दद्याव
ज्ञपयेव / ज्ञापयेव
उत्तम पुरुषः  बहुवचनम्
जिगीयाम
दद्याम
ज्ञपयेम / ज्ञापयेम