गा - गा स्तुतौ जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अजिगात् / अजिगाद्
अददात् / अददाद्
अवात् / अवाद्
अज्ञपयत् / अज्ञपयद् / अज्ञापयत् / अज्ञापयद्
प्रथम पुरुषः  द्विवचनम्
अजिगीताम्
अदत्ताम्
अवाताम्
अज्ञपयताम् / अज्ञापयताम्
प्रथम पुरुषः  बहुवचनम्
अजिगुः
अददुः
अवुः / अवान्
अज्ञपयन् / अज्ञापयन्
मध्यम पुरुषः  एकवचनम्
अजिगाः
अददाः
अवाः
अज्ञपयः / अज्ञापयः
मध्यम पुरुषः  द्विवचनम्
अजिगीतम्
अदत्तम्
अवातम्
अज्ञपयतम् / अज्ञापयतम्
मध्यम पुरुषः  बहुवचनम्
अजिगीत
अदत्त
अवात
अज्ञपयत / अज्ञापयत
उत्तम पुरुषः  एकवचनम्
अजिगाम्
अददाम्
अवाम्
अज्ञपयम् / अज्ञापयम्
उत्तम पुरुषः  द्विवचनम्
अजिगीव
अदद्व
अवाव
अज्ञपयाव / अज्ञापयाव
उत्तम पुरुषः  बहुवचनम्
अजिगीम
अदद्म
अवाम
अज्ञपयाम / अज्ञापयाम
प्रथम पुरुषः  एकवचनम्
अजिगात् / अजिगाद्
अददात् / अददाद्
अवात् / अवाद्
अज्ञपयत् / अज्ञपयद् / अज्ञापयत् / अज्ञापयद्
प्रथम पुरुषः  द्विवचनम्
अजिगीताम्
अदत्ताम्
अज्ञपयताम् / अज्ञापयताम्
प्रथम पुरुषः  बहुवचनम्
अजिगुः
अददुः
अवुः / अवान्
अज्ञपयन् / अज्ञापयन्
मध्यम पुरुषः  एकवचनम्
अजिगाः
अददाः
अज्ञपयः / अज्ञापयः
मध्यम पुरुषः  द्विवचनम्
अजिगीतम्
अदत्तम्
अज्ञपयतम् / अज्ञापयतम्
मध्यम पुरुषः  बहुवचनम्
अजिगीत
अदत्त
अज्ञपयत / अज्ञापयत
उत्तम पुरुषः  एकवचनम्
अजिगाम्
अददाम्
अज्ञपयम् / अज्ञापयम्
उत्तम पुरुषः  द्विवचनम्
अजिगीव
अदद्व
अज्ञपयाव / अज्ञापयाव
उत्तम पुरुषः  बहुवचनम्
अजिगीम
अदद्म
अज्ञपयाम / अज्ञापयाम