गल्भ् - गल्भँ - धार्ष्ट्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गल्भते
गल्भ्यते
जगल्भे
जगल्भे
गल्भिता
गल्भिता
गल्भिष्यते
गल्भिष्यते
गल्भताम्
गल्भ्यताम्
अगल्भत
अगल्भ्यत
गल्भेत
गल्भ्येत
गल्भिषीष्ट
गल्भिषीष्ट
अगल्भिष्ट
अगल्भि
अगल्भिष्यत
अगल्भिष्यत
प्रथम  द्विवचनम्
गल्भेते
गल्भ्येते
जगल्भाते
जगल्भाते
गल्भितारौ
गल्भितारौ
गल्भिष्येते
गल्भिष्येते
गल्भेताम्
गल्भ्येताम्
अगल्भेताम्
अगल्भ्येताम्
गल्भेयाताम्
गल्भ्येयाताम्
गल्भिषीयास्ताम्
गल्भिषीयास्ताम्
अगल्भिषाताम्
अगल्भिषाताम्
अगल्भिष्येताम्
अगल्भिष्येताम्
प्रथम  बहुवचनम्
गल्भन्ते
गल्भ्यन्ते
जगल्भिरे
जगल्भिरे
गल्भितारः
गल्भितारः
गल्भिष्यन्ते
गल्भिष्यन्ते
गल्भन्ताम्
गल्भ्यन्ताम्
अगल्भन्त
अगल्भ्यन्त
गल्भेरन्
गल्भ्येरन्
गल्भिषीरन्
गल्भिषीरन्
अगल्भिषत
अगल्भिषत
अगल्भिष्यन्त
अगल्भिष्यन्त
मध्यम  एकवचनम्
गल्भसे
गल्भ्यसे
जगल्भिषे
जगल्भिषे
गल्भितासे
गल्भितासे
गल्भिष्यसे
गल्भिष्यसे
गल्भस्व
गल्भ्यस्व
अगल्भथाः
अगल्भ्यथाः
गल्भेथाः
गल्भ्येथाः
गल्भिषीष्ठाः
गल्भिषीष्ठाः
अगल्भिष्ठाः
अगल्भिष्ठाः
अगल्भिष्यथाः
अगल्भिष्यथाः
मध्यम  द्विवचनम्
गल्भेथे
गल्भ्येथे
जगल्भाथे
जगल्भाथे
गल्भितासाथे
गल्भितासाथे
गल्भिष्येथे
गल्भिष्येथे
गल्भेथाम्
गल्भ्येथाम्
अगल्भेथाम्
अगल्भ्येथाम्
गल्भेयाथाम्
गल्भ्येयाथाम्
गल्भिषीयास्थाम्
गल्भिषीयास्थाम्
अगल्भिषाथाम्
अगल्भिषाथाम्
अगल्भिष्येथाम्
अगल्भिष्येथाम्
मध्यम  बहुवचनम्
गल्भध्वे
गल्भ्यध्वे
जगल्भिध्वे
जगल्भिध्वे
गल्भिताध्वे
गल्भिताध्वे
गल्भिष्यध्वे
गल्भिष्यध्वे
गल्भध्वम्
गल्भ्यध्वम्
अगल्भध्वम्
अगल्भ्यध्वम्
गल्भेध्वम्
गल्भ्येध्वम्
गल्भिषीध्वम्
गल्भिषीध्वम्
अगल्भिढ्वम्
अगल्भिढ्वम्
अगल्भिष्यध्वम्
अगल्भिष्यध्वम्
उत्तम  एकवचनम्
गल्भे
गल्भ्ये
जगल्भे
जगल्भे
गल्भिताहे
गल्भिताहे
गल्भिष्ये
गल्भिष्ये
गल्भै
गल्भ्यै
अगल्भे
अगल्भ्ये
गल्भेय
गल्भ्येय
गल्भिषीय
गल्भिषीय
अगल्भिषि
अगल्भिषि
अगल्भिष्ये
अगल्भिष्ये
उत्तम  द्विवचनम्
गल्भावहे
गल्भ्यावहे
जगल्भिवहे
जगल्भिवहे
गल्भितास्वहे
गल्भितास्वहे
गल्भिष्यावहे
गल्भिष्यावहे
गल्भावहै
गल्भ्यावहै
अगल्भावहि
अगल्भ्यावहि
गल्भेवहि
गल्भ्येवहि
गल्भिषीवहि
गल्भिषीवहि
अगल्भिष्वहि
अगल्भिष्वहि
अगल्भिष्यावहि
अगल्भिष्यावहि
उत्तम  बहुवचनम्
गल्भामहे
गल्भ्यामहे
जगल्भिमहे
जगल्भिमहे
गल्भितास्महे
गल्भितास्महे
गल्भिष्यामहे
गल्भिष्यामहे
गल्भामहै
गल्भ्यामहै
अगल्भामहि
अगल्भ्यामहि
गल्भेमहि
गल्भ्येमहि
गल्भिषीमहि
गल्भिषीमहि
अगल्भिष्महि
अगल्भिष्महि
अगल्भिष्यामहि
अगल्भिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अगल्भिष्येताम्
अगल्भिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अगल्भिष्येथाम्
अगल्भिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अगल्भिष्यध्वम्
अगल्भिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्