गम् - गमॢँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गच्छति
गम्यते
जगाम
जग्मे
गन्ता
गन्ता
गमिष्यति
गंस्यते
गच्छतात् / गच्छताद् / गच्छतु
गम्यताम्
अगच्छत् / अगच्छद्
अगम्यत
गच्छेत् / गच्छेद्
गम्येत
गम्यात् / गम्याद्
गसीष्ट / गंसीष्ट
अगमत् / अगमद्
अगामि
अगमिष्यत् / अगमिष्यद्
अगंस्यत
प्रथम  द्विवचनम्
गच्छतः
गम्येते
जग्मतुः
जग्माते
गन्तारौ
गन्तारौ
गमिष्यतः
गंस्येते
गच्छताम्
गम्येताम्
अगच्छताम्
अगम्येताम्
गच्छेताम्
गम्येयाताम्
गम्यास्ताम्
गसीयास्ताम् / गंसीयास्ताम्
अगमताम्
अगसाताम् / अगंसाताम्
अगमिष्यताम्
अगंस्येताम्
प्रथम  बहुवचनम्
गच्छन्ति
गम्यन्ते
जग्मुः
जग्मिरे
गन्तारः
गन्तारः
गमिष्यन्ति
गंस्यन्ते
गच्छन्तु
गम्यन्ताम्
अगच्छन्
अगम्यन्त
गच्छेयुः
गम्येरन्
गम्यासुः
गसीरन् / गंसीरन्
अगमन्
अगसत / अगंसत
अगमिष्यन्
अगंस्यन्त
मध्यम  एकवचनम्
गच्छसि
गम्यसे
जगमिथ / जगन्थ
जग्मिषे
गन्तासि
गन्तासे
गमिष्यसि
गंस्यसे
गच्छतात् / गच्छताद् / गच्छ
गम्यस्व
अगच्छः
अगम्यथाः
गच्छेः
गम्येथाः
गम्याः
गसीष्ठाः / गंसीष्ठाः
अगमः
अगथाः / अगंस्थाः
अगमिष्यः
अगंस्यथाः
मध्यम  द्विवचनम्
गच्छथः
गम्येथे
जग्मथुः
जग्माथे
गन्तास्थः
गन्तासाथे
गमिष्यथः
गंस्येथे
गच्छतम्
गम्येथाम्
अगच्छतम्
अगम्येथाम्
गच्छेतम्
गम्येयाथाम्
गम्यास्तम्
गसीयास्थाम् / गंसीयास्थाम्
अगमतम्
अगसाथाम् / अगंसाथाम्
अगमिष्यतम्
अगंस्येथाम्
मध्यम  बहुवचनम्
गच्छथ
गम्यध्वे
जग्म
जग्मिध्वे
गन्तास्थ
गन्ताध्वे
गमिष्यथ
गंस्यध्वे
गच्छत
गम्यध्वम्
अगच्छत
अगम्यध्वम्
गच्छेत
गम्येध्वम्
गम्यास्त
गसीध्वम् / गंसीध्वम्
अगमत
अगध्वम् / अगन्ध्वम्
अगमिष्यत
अगंस्यध्वम्
उत्तम  एकवचनम्
गच्छामि
गम्ये
जगम / जगाम
जग्मे
गन्तास्मि
गन्ताहे
गमिष्यामि
गंस्ये
गच्छानि
गम्यै
अगच्छम्
अगम्ये
गच्छेयम्
गम्येय
गम्यासम्
गसीय / गंसीय
अगमम्
अगसि / अगंसि
अगमिष्यम्
अगंस्ये
उत्तम  द्विवचनम्
गच्छावः
गम्यावहे
जग्मिव
जग्मिवहे
गन्तास्वः
गन्तास्वहे
गमिष्यावः
गंस्यावहे
गच्छाव
गम्यावहै
अगच्छाव
अगम्यावहि
गच्छेव
गम्येवहि
गम्यास्व
गसीवहि / गंसीवहि
अगमाव
अगस्वहि / अगंस्वहि
अगमिष्याव
अगंस्यावहि
उत्तम  बहुवचनम्
गच्छामः
गम्यामहे
जग्मिम
जग्मिमहे
गन्तास्मः
गन्तास्महे
गमिष्यामः
गंस्यामहे
गच्छाम
गम्यामहै
अगच्छाम
अगम्यामहि
गच्छेम
गम्येमहि
गम्यास्म
गसीमहि / गंसीमहि
अगमाम
अगस्महि / अगंस्महि
अगमिष्याम
अगंस्यामहि
प्रथम पुरुषः  एकवचनम्
गच्छतात् / गच्छताद् / गच्छतु
अगच्छत् / अगच्छद्
गच्छेत् / गच्छेद्
अगमिष्यत् / अगमिष्यद्
प्रथमा  द्विवचनम्
गसीयास्ताम् / गंसीयास्ताम्
अगसाताम् / अगंसाताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
गच्छतात् / गच्छताद् / गच्छ
गसीष्ठाः / गंसीष्ठाः
अगथाः / अगंस्थाः
मध्यम पुरुषः  द्विवचनम्
गसीयास्थाम् / गंसीयास्थाम्
अगसाथाम् / अगंसाथाम्
मध्यम पुरुषः  बहुवचनम्
गसीध्वम् / गंसीध्वम्
अगध्वम् / अगन्ध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अगस्वहि / अगंस्वहि
उत्तम पुरुषः  बहुवचनम्
अगस्महि / अगंस्महि