गद - गद - देवशब्दे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
गदयति
गदयते
गद्यते
गदयाञ्चकार / गदयांचकार / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्रे / गदयांचक्रे / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्रे / गदयांचक्रे / गदयाम्बभूवे / गदयांबभूवे / गदयामाहे
गदयिता
गदयिता
गदिता / गदयिता
गदयिष्यति
गदयिष्यते
गदिष्यते / गदयिष्यते
गदयतात् / गदयताद् / गदयतु
गदयताम्
गद्यताम्
अगदयत् / अगदयद्
अगदयत
अगद्यत
गदयेत् / गदयेद्
गदयेत
गद्येत
गद्यात् / गद्याद्
गदयिषीष्ट
गदिषीष्ट / गदयिषीष्ट
अजगदत् / अजगदद्
अजगदत
अगदि
अगदयिष्यत् / अगदयिष्यद्
अगदयिष्यत
अगदिष्यत / अगदयिष्यत
प्रथम  द्विवचनम्
गदयतः
गदयेते
गद्येते
गदयाञ्चक्रतुः / गदयांचक्रतुः / गदयाम्बभूवतुः / गदयांबभूवतुः / गदयामासतुः
गदयाञ्चक्राते / गदयांचक्राते / गदयाम्बभूवतुः / गदयांबभूवतुः / गदयामासतुः
गदयाञ्चक्राते / गदयांचक्राते / गदयाम्बभूवाते / गदयांबभूवाते / गदयामासाते
गदयितारौ
गदयितारौ
गदितारौ / गदयितारौ
गदयिष्यतः
गदयिष्येते
गदिष्येते / गदयिष्येते
गदयताम्
गदयेताम्
गद्येताम्
अगदयताम्
अगदयेताम्
अगद्येताम्
गदयेताम्
गदयेयाताम्
गद्येयाताम्
गद्यास्ताम्
गदयिषीयास्ताम्
गदिषीयास्ताम् / गदयिषीयास्ताम्
अजगदताम्
अजगदेताम्
अगदिषाताम् / अगदयिषाताम्
अगदयिष्यताम्
अगदयिष्येताम्
अगदिष्येताम् / अगदयिष्येताम्
प्रथम  बहुवचनम्
गदयन्ति
गदयन्ते
गद्यन्ते
गदयाञ्चक्रुः / गदयांचक्रुः / गदयाम्बभूवुः / गदयांबभूवुः / गदयामासुः
गदयाञ्चक्रिरे / गदयांचक्रिरे / गदयाम्बभूवुः / गदयांबभूवुः / गदयामासुः
गदयाञ्चक्रिरे / गदयांचक्रिरे / गदयाम्बभूविरे / गदयांबभूविरे / गदयामासिरे
गदयितारः
गदयितारः
गदितारः / गदयितारः
गदयिष्यन्ति
गदयिष्यन्ते
गदिष्यन्ते / गदयिष्यन्ते
गदयन्तु
गदयन्ताम्
गद्यन्ताम्
अगदयन्
अगदयन्त
अगद्यन्त
गदयेयुः
गदयेरन्
गद्येरन्
गद्यासुः
गदयिषीरन्
गदिषीरन् / गदयिषीरन्
अजगदन्
अजगदन्त
अगदिषत / अगदयिषत
अगदयिष्यन्
अगदयिष्यन्त
अगदिष्यन्त / अगदयिष्यन्त
मध्यम  एकवचनम्
गदयसि
गदयसे
गद्यसे
गदयाञ्चकर्थ / गदयांचकर्थ / गदयाम्बभूविथ / गदयांबभूविथ / गदयामासिथ
गदयाञ्चकृषे / गदयांचकृषे / गदयाम्बभूविथ / गदयांबभूविथ / गदयामासिथ
गदयाञ्चकृषे / गदयांचकृषे / गदयाम्बभूविषे / गदयांबभूविषे / गदयामासिषे
गदयितासि
गदयितासे
गदितासे / गदयितासे
गदयिष्यसि
गदयिष्यसे
गदिष्यसे / गदयिष्यसे
गदयतात् / गदयताद् / गदय
गदयस्व
गद्यस्व
अगदयः
अगदयथाः
अगद्यथाः
गदयेः
गदयेथाः
गद्येथाः
गद्याः
गदयिषीष्ठाः
गदिषीष्ठाः / गदयिषीष्ठाः
अजगदः
अजगदथाः
अगदिष्ठाः / अगदयिष्ठाः
अगदयिष्यः
अगदयिष्यथाः
अगदिष्यथाः / अगदयिष्यथाः
मध्यम  द्विवचनम्
गदयथः
गदयेथे
गद्येथे
गदयाञ्चक्रथुः / गदयांचक्रथुः / गदयाम्बभूवथुः / गदयांबभूवथुः / गदयामासथुः
गदयाञ्चक्राथे / गदयांचक्राथे / गदयाम्बभूवथुः / गदयांबभूवथुः / गदयामासथुः
गदयाञ्चक्राथे / गदयांचक्राथे / गदयाम्बभूवाथे / गदयांबभूवाथे / गदयामासाथे
गदयितास्थः
गदयितासाथे
गदितासाथे / गदयितासाथे
गदयिष्यथः
गदयिष्येथे
गदिष्येथे / गदयिष्येथे
गदयतम्
गदयेथाम्
गद्येथाम्
अगदयतम्
अगदयेथाम्
अगद्येथाम्
गदयेतम्
गदयेयाथाम्
गद्येयाथाम्
गद्यास्तम्
गदयिषीयास्थाम्
गदिषीयास्थाम् / गदयिषीयास्थाम्
अजगदतम्
अजगदेथाम्
अगदिषाथाम् / अगदयिषाथाम्
अगदयिष्यतम्
अगदयिष्येथाम्
अगदिष्येथाम् / अगदयिष्येथाम्
मध्यम  बहुवचनम्
गदयथ
गदयध्वे
गद्यध्वे
गदयाञ्चक्र / गदयांचक्र / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चकृढ्वे / गदयांचकृढ्वे / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चकृढ्वे / गदयांचकृढ्वे / गदयाम्बभूविध्वे / गदयांबभूविध्वे / गदयाम्बभूविढ्वे / गदयांबभूविढ्वे / गदयामासिध्वे
गदयितास्थ
गदयिताध्वे
गदिताध्वे / गदयिताध्वे
गदयिष्यथ
गदयिष्यध्वे
गदिष्यध्वे / गदयिष्यध्वे
गदयत
गदयध्वम्
गद्यध्वम्
अगदयत
अगदयध्वम्
अगद्यध्वम्
गदयेत
गदयेध्वम्
गद्येध्वम्
गद्यास्त
गदयिषीढ्वम् / गदयिषीध्वम्
गदिषीध्वम् / गदयिषीढ्वम् / गदयिषीध्वम्
अजगदत
अजगदध्वम्
अगदिढ्वम् / अगदयिढ्वम् / अगदयिध्वम्
अगदयिष्यत
अगदयिष्यध्वम्
अगदिष्यध्वम् / अगदयिष्यध्वम्
उत्तम  एकवचनम्
गदयामि
गदये
गद्ये
गदयाञ्चकर / गदयांचकर / गदयाञ्चकार / गदयांचकार / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्रे / गदयांचक्रे / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्रे / गदयांचक्रे / गदयाम्बभूवे / गदयांबभूवे / गदयामाहे
गदयितास्मि
गदयिताहे
गदिताहे / गदयिताहे
गदयिष्यामि
गदयिष्ये
गदिष्ये / गदयिष्ये
गदयानि
गदयै
गद्यै
अगदयम्
अगदये
अगद्ये
गदयेयम्
गदयेय
गद्येय
गद्यासम्
गदयिषीय
गदिषीय / गदयिषीय
अजगदम्
अजगदे
अगदिषि / अगदयिषि
अगदयिष्यम्
अगदयिष्ये
अगदिष्ये / अगदयिष्ये
उत्तम  द्विवचनम्
गदयावः
गदयावहे
गद्यावहे
गदयाञ्चकृव / गदयांचकृव / गदयाम्बभूविव / गदयांबभूविव / गदयामासिव
गदयाञ्चकृवहे / गदयांचकृवहे / गदयाम्बभूविव / गदयांबभूविव / गदयामासिव
गदयाञ्चकृवहे / गदयांचकृवहे / गदयाम्बभूविवहे / गदयांबभूविवहे / गदयामासिवहे
गदयितास्वः
गदयितास्वहे
गदितास्वहे / गदयितास्वहे
गदयिष्यावः
गदयिष्यावहे
गदिष्यावहे / गदयिष्यावहे
गदयाव
गदयावहै
गद्यावहै
अगदयाव
अगदयावहि
अगद्यावहि
गदयेव
गदयेवहि
गद्येवहि
गद्यास्व
गदयिषीवहि
गदिषीवहि / गदयिषीवहि
अजगदाव
अजगदावहि
अगदिष्वहि / अगदयिष्वहि
अगदयिष्याव
अगदयिष्यावहि
अगदिष्यावहि / अगदयिष्यावहि
उत्तम  बहुवचनम्
गदयामः
गदयामहे
गद्यामहे
गदयाञ्चकृम / गदयांचकृम / गदयाम्बभूविम / गदयांबभूविम / गदयामासिम
गदयाञ्चकृमहे / गदयांचकृमहे / गदयाम्बभूविम / गदयांबभूविम / गदयामासिम
गदयाञ्चकृमहे / गदयांचकृमहे / गदयाम्बभूविमहे / गदयांबभूविमहे / गदयामासिमहे
गदयितास्मः
गदयितास्महे
गदितास्महे / गदयितास्महे
गदयिष्यामः
गदयिष्यामहे
गदिष्यामहे / गदयिष्यामहे
गदयाम
गदयामहै
गद्यामहै
अगदयाम
अगदयामहि
अगद्यामहि
गदयेम
गदयेमहि
गद्येमहि
गद्यास्म
गदयिषीमहि
गदिषीमहि / गदयिषीमहि
अजगदाम
अजगदामहि
अगदिष्महि / अगदयिष्महि
अगदयिष्याम
अगदयिष्यामहि
अगदिष्यामहि / अगदयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
गदयाञ्चकार / गदयांचकार / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्रे / गदयांचक्रे / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्रे / गदयांचक्रे / गदयाम्बभूवे / गदयांबभूवे / गदयामाहे
गदिता / गदयिता
गदिष्यते / गदयिष्यते
गदयतात् / गदयताद् / गदयतु
अगदयत् / अगदयद्
गद्यात् / गद्याद्
गदिषीष्ट / गदयिषीष्ट
अजगदत् / अजगदद्
अगदयिष्यत् / अगदयिष्यद्
अगदिष्यत / अगदयिष्यत
प्रथमा  द्विवचनम्
गदयाञ्चक्रतुः / गदयांचक्रतुः / गदयाम्बभूवतुः / गदयांबभूवतुः / गदयामासतुः
गदयाञ्चक्राते / गदयांचक्राते / गदयाम्बभूवतुः / गदयांबभूवतुः / गदयामासतुः
गदयाञ्चक्राते / गदयांचक्राते / गदयाम्बभूवाते / गदयांबभूवाते / गदयामासाते
गदितारौ / गदयितारौ
गदिष्येते / गदयिष्येते
गदिषीयास्ताम् / गदयिषीयास्ताम्
अगदिषाताम् / अगदयिषाताम्
अगदयिष्यताम्
अगदयिष्येताम्
अगदिष्येताम् / अगदयिष्येताम्
प्रथमा  बहुवचनम्
गदयाञ्चक्रुः / गदयांचक्रुः / गदयाम्बभूवुः / गदयांबभूवुः / गदयामासुः
गदयाञ्चक्रिरे / गदयांचक्रिरे / गदयाम्बभूवुः / गदयांबभूवुः / गदयामासुः
गदयाञ्चक्रिरे / गदयांचक्रिरे / गदयाम्बभूविरे / गदयांबभूविरे / गदयामासिरे
गदितारः / गदयितारः
गदिष्यन्ते / गदयिष्यन्ते
गदिषीरन् / गदयिषीरन्
अगदिषत / अगदयिषत
अगदिष्यन्त / अगदयिष्यन्त
मध्यम पुरुषः  एकवचनम्
गदयाञ्चकर्थ / गदयांचकर्थ / गदयाम्बभूविथ / गदयांबभूविथ / गदयामासिथ
गदयाञ्चकृषे / गदयांचकृषे / गदयाम्बभूविथ / गदयांबभूविथ / गदयामासिथ
गदयाञ्चकृषे / गदयांचकृषे / गदयाम्बभूविषे / गदयांबभूविषे / गदयामासिषे
गदितासे / गदयितासे
गदिष्यसे / गदयिष्यसे
गदयतात् / गदयताद् / गदय
गदिषीष्ठाः / गदयिषीष्ठाः
अगदिष्ठाः / अगदयिष्ठाः
अगदिष्यथाः / अगदयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
गदयाञ्चक्रथुः / गदयांचक्रथुः / गदयाम्बभूवथुः / गदयांबभूवथुः / गदयामासथुः
गदयाञ्चक्राथे / गदयांचक्राथे / गदयाम्बभूवथुः / गदयांबभूवथुः / गदयामासथुः
गदयाञ्चक्राथे / गदयांचक्राथे / गदयाम्बभूवाथे / गदयांबभूवाथे / गदयामासाथे
गदितासाथे / गदयितासाथे
गदिष्येथे / गदयिष्येथे
गदिषीयास्थाम् / गदयिषीयास्थाम्
अगदिषाथाम् / अगदयिषाथाम्
अगदयिष्येथाम्
अगदिष्येथाम् / अगदयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
गदयाञ्चक्र / गदयांचक्र / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चकृढ्वे / गदयांचकृढ्वे / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चकृढ्वे / गदयांचकृढ्वे / गदयाम्बभूविध्वे / गदयांबभूविध्वे / गदयाम्बभूविढ्वे / गदयांबभूविढ्वे / गदयामासिध्वे
गदिताध्वे / गदयिताध्वे
गदिष्यध्वे / गदयिष्यध्वे
गदयिषीढ्वम् / गदयिषीध्वम्
गदिषीध्वम् / गदयिषीढ्वम् / गदयिषीध्वम्
अगदिढ्वम् / अगदयिढ्वम् / अगदयिध्वम्
अगदयिष्यध्वम्
अगदिष्यध्वम् / अगदयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
गदयाञ्चकर / गदयांचकर / गदयाञ्चकार / गदयांचकार / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्रे / गदयांचक्रे / गदयाम्बभूव / गदयांबभूव / गदयामास
गदयाञ्चक्रे / गदयांचक्रे / गदयाम्बभूवे / गदयांबभूवे / गदयामाहे
गदिताहे / गदयिताहे
गदिष्ये / गदयिष्ये
अगदिषि / अगदयिषि
अगदिष्ये / अगदयिष्ये
उत्तम पुरुषः  द्विवचनम्
गदयाञ्चकृव / गदयांचकृव / गदयाम्बभूविव / गदयांबभूविव / गदयामासिव
गदयाञ्चकृवहे / गदयांचकृवहे / गदयाम्बभूविव / गदयांबभूविव / गदयामासिव
गदयाञ्चकृवहे / गदयांचकृवहे / गदयाम्बभूविवहे / गदयांबभूविवहे / गदयामासिवहे
गदितास्वहे / गदयितास्वहे
गदिष्यावहे / गदयिष्यावहे
गदिषीवहि / गदयिषीवहि
अगदिष्वहि / अगदयिष्वहि
अगदयिष्यावहि
अगदिष्यावहि / अगदयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
गदयाञ्चकृम / गदयांचकृम / गदयाम्बभूविम / गदयांबभूविम / गदयामासिम
गदयाञ्चकृमहे / गदयांचकृमहे / गदयाम्बभूविम / गदयांबभूविम / गदयामासिम
गदयाञ्चकृमहे / गदयांचकृमहे / गदयाम्बभूविमहे / गदयांबभूविमहे / गदयामासिमहे
गदितास्महे / गदयितास्महे
गदिष्यामहे / गदयिष्यामहे
गदिषीमहि / गदयिषीमहि
अगदिष्महि / अगदयिष्महि
अगदयिष्यामहि
अगदिष्यामहि / अगदयिष्यामहि