ख्या - ख्या - प्रकथने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ख्याति
ख्यायते
चख्यौ
चख्ये
ख्याता
ख्यायिता / ख्याता
ख्यास्यति
ख्यायिष्यते / ख्यास्यते
ख्यातात् / ख्याताद् / ख्यातु
ख्यायताम्
अख्यात् / अख्याद्
अख्यायत
ख्यायात् / ख्यायाद्
ख्यायेत
ख्येयात् / ख्येयाद् / ख्यायात् / ख्यायाद्
ख्यायिषीष्ट / ख्येषीष्ट / ख्यासीष्ट
अख्यत् / अख्यद्
अख्याय
अख्यास्यत् / अख्यास्यद्
अख्यायिष्यत / अख्यास्यत
प्रथम  द्विवचनम्
ख्यातः
ख्यायेते
चख्यतुः
चख्याते
ख्यातारौ
ख्यायितारौ / ख्यातारौ
ख्यास्यतः
ख्यायिष्येते / ख्यास्येते
ख्याताम्
ख्यायेताम्
अख्याताम्
अख्यायेताम्
ख्यायाताम्
ख्यायेयाताम्
ख्येयास्ताम् / ख्यायास्ताम्
ख्यायिषीयास्ताम् / ख्येषीयास्ताम् / ख्यासीयास्ताम्
अख्यताम्
अख्येताम्
अख्यास्यताम्
अख्यायिष्येताम् / अख्यास्येताम्
प्रथम  बहुवचनम्
ख्यान्ति
ख्यायन्ते
चख्युः
चख्यिरे
ख्यातारः
ख्यायितारः / ख्यातारः
ख्यास्यन्ति
ख्यायिष्यन्ते / ख्यास्यन्ते
ख्यान्तु
ख्यायन्ताम्
अख्युः / अख्यान्
अख्यायन्त
ख्यायुः
ख्यायेरन्
ख्येयासुः / ख्यायासुः
ख्यायिषीरन् / ख्येषीरन् / ख्यासीरन्
अख्यन्
अख्यन्त
अख्यास्यन्
अख्यायिष्यन्त / अख्यास्यन्त
मध्यम  एकवचनम्
ख्यासि
ख्यायसे
चख्यिथ / चख्याथ
चख्यिषे
ख्यातासि
ख्यायितासे / ख्यातासे
ख्यास्यसि
ख्यायिष्यसे / ख्यास्यसे
ख्यातात् / ख्याताद् / ख्याहि
ख्यायस्व
अख्याः
अख्यायथाः
ख्यायाः
ख्यायेथाः
ख्येयाः / ख्यायाः
ख्यायिषीष्ठाः / ख्येषीष्ठाः / ख्यासीष्ठाः
अख्यः
अख्यथाः
अख्यास्यः
अख्यायिष्यथाः / अख्यास्यथाः
मध्यम  द्विवचनम्
ख्याथः
ख्यायेथे
चख्यथुः
चख्याथे
ख्यातास्थः
ख्यायितासाथे / ख्यातासाथे
ख्यास्यथः
ख्यायिष्येथे / ख्यास्येथे
ख्यातम्
ख्यायेथाम्
अख्यातम्
अख्यायेथाम्
ख्यायातम्
ख्यायेयाथाम्
ख्येयास्तम् / ख्यायास्तम्
ख्यायिषीयास्थाम् / ख्येषीयास्थाम् / ख्यासीयास्थाम्
अख्यतम्
अख्येथाम्
अख्यास्यतम्
अख्यायिष्येथाम् / अख्यास्येथाम्
मध्यम  बहुवचनम्
ख्याथ
ख्यायध्वे
चख्य
चख्यिढ्वे / चख्यिध्वे
ख्यातास्थ
ख्यायिताध्वे / ख्याताध्वे
ख्यास्यथ
ख्यायिष्यध्वे / ख्यास्यध्वे
ख्यात
ख्यायध्वम्
अख्यात
अख्यायध्वम्
ख्यायात
ख्यायेध्वम्
ख्येयास्त / ख्यायास्त
ख्यायिषीढ्वम् / ख्यायिषीध्वम् / ख्येषीढ्वम् / ख्यासीध्वम्
अख्यत
अख्यध्वम्
अख्यास्यत
अख्यायिष्यध्वम् / अख्यास्यध्वम्
उत्तम  एकवचनम्
ख्यामि
ख्याये
चख्यौ
चख्ये
ख्यातास्मि
ख्यायिताहे / ख्याताहे
ख्यास्यामि
ख्यायिष्ये / ख्यास्ये
ख्यानि
ख्यायै
अख्याम्
अख्याये
ख्यायाम्
ख्यायेय
ख्येयासम् / ख्यायासम्
ख्यायिषीय / ख्येषीय / ख्यासीय
अख्यम्
अख्ये
अख्यास्यम्
अख्यायिष्ये / अख्यास्ये
उत्तम  द्विवचनम्
ख्यावः
ख्यायावहे
चख्यिव
चख्यिवहे
ख्यातास्वः
ख्यायितास्वहे / ख्यातास्वहे
ख्यास्यावः
ख्यायिष्यावहे / ख्यास्यावहे
ख्याव
ख्यायावहै
अख्याव
अख्यायावहि
ख्यायाव
ख्यायेवहि
ख्येयास्व / ख्यायास्व
ख्यायिषीवहि / ख्येषीवहि / ख्यासीवहि
अख्याव
अख्यावहि
अख्यास्याव
अख्यायिष्यावहि / अख्यास्यावहि
उत्तम  बहुवचनम्
ख्यामः
ख्यायामहे
चख्यिम
चख्यिमहे
ख्यातास्मः
ख्यायितास्महे / ख्यातास्महे
ख्यास्यामः
ख्यायिष्यामहे / ख्यास्यामहे
ख्याम
ख्यायामहै
अख्याम
अख्यायामहि
ख्यायाम
ख्यायेमहि
ख्येयास्म / ख्यायास्म
ख्यायिषीमहि / ख्येषीमहि / ख्यासीमहि
अख्याम
अख्यामहि
अख्यास्याम
अख्यायिष्यामहि / अख्यास्यामहि
प्रथम पुरुषः  एकवचनम्
ख्यायिता / ख्याता
ख्यायिष्यते / ख्यास्यते
ख्यातात् / ख्याताद् / ख्यातु
अख्यात् / अख्याद्
ख्यायात् / ख्यायाद्
ख्येयात् / ख्येयाद् / ख्यायात् / ख्यायाद्
ख्यायिषीष्ट / ख्येषीष्ट / ख्यासीष्ट
अख्यत् / अख्यद्
अख्यास्यत् / अख्यास्यद्
अख्यायिष्यत / अख्यास्यत
प्रथमा  द्विवचनम्
ख्यायितारौ / ख्यातारौ
ख्यायिष्येते / ख्यास्येते
ख्येयास्ताम् / ख्यायास्ताम्
ख्यायिषीयास्ताम् / ख्येषीयास्ताम् / ख्यासीयास्ताम्
अख्यायिष्येताम् / अख्यास्येताम्
प्रथमा  बहुवचनम्
ख्यायितारः / ख्यातारः
ख्यायिष्यन्ते / ख्यास्यन्ते
अख्युः / अख्यान्
ख्येयासुः / ख्यायासुः
ख्यायिषीरन् / ख्येषीरन् / ख्यासीरन्
अख्यायिष्यन्त / अख्यास्यन्त
मध्यम पुरुषः  एकवचनम्
चख्यिथ / चख्याथ
ख्यायितासे / ख्यातासे
ख्यायिष्यसे / ख्यास्यसे
ख्यातात् / ख्याताद् / ख्याहि
ख्यायिषीष्ठाः / ख्येषीष्ठाः / ख्यासीष्ठाः
अख्यायिष्यथाः / अख्यास्यथाः
मध्यम पुरुषः  द्विवचनम्
ख्यायितासाथे / ख्यातासाथे
ख्यायिष्येथे / ख्यास्येथे
ख्येयास्तम् / ख्यायास्तम्
ख्यायिषीयास्थाम् / ख्येषीयास्थाम् / ख्यासीयास्थाम्
अख्यायिष्येथाम् / अख्यास्येथाम्
मध्यम पुरुषः  बहुवचनम्
चख्यिढ्वे / चख्यिध्वे
ख्यायिताध्वे / ख्याताध्वे
ख्यायिष्यध्वे / ख्यास्यध्वे
ख्येयास्त / ख्यायास्त
ख्यायिषीढ्वम् / ख्यायिषीध्वम् / ख्येषीढ्वम् / ख्यासीध्वम्
अख्यायिष्यध्वम् / अख्यास्यध्वम्
उत्तम पुरुषः  एकवचनम्
ख्यायिताहे / ख्याताहे
ख्यायिष्ये / ख्यास्ये
ख्येयासम् / ख्यायासम्
ख्यायिषीय / ख्येषीय / ख्यासीय
अख्यायिष्ये / अख्यास्ये
उत्तम पुरुषः  द्विवचनम्
ख्यायितास्वहे / ख्यातास्वहे
ख्यायिष्यावहे / ख्यास्यावहे
ख्येयास्व / ख्यायास्व
ख्यायिषीवहि / ख्येषीवहि / ख्यासीवहि
अख्यायिष्यावहि / अख्यास्यावहि
उत्तम पुरुषः  बहुवचनम्
ख्यायितास्महे / ख्यातास्महे
ख्यायिष्यामहे / ख्यास्यामहे
ख्येयास्म / ख्यायास्म
ख्यायिषीमहि / ख्येषीमहि / ख्यासीमहि
अख्यायिष्यामहि / अख्यास्यामहि