खु - खुङ् - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
खवते
खूयते
चुखुवे
चुखुवे
खोता
खाविता / खोता
खोष्यते
खाविष्यते / खोष्यते
खवताम्
खूयताम्
अखवत
अखूयत
खवेत
खूयेत
खोषीष्ट
खाविषीष्ट / खोषीष्ट
अखोष्ट
अखावि
अखोष्यत
अखाविष्यत / अखोष्यत
प्रथम  द्विवचनम्
खवेते
खूयेते
चुखुवाते
चुखुवाते
खोतारौ
खावितारौ / खोतारौ
खोष्येते
खाविष्येते / खोष्येते
खवेताम्
खूयेताम्
अखवेताम्
अखूयेताम्
खवेयाताम्
खूयेयाताम्
खोषीयास्ताम्
खाविषीयास्ताम् / खोषीयास्ताम्
अखोषाताम्
अखाविषाताम् / अखोषाताम्
अखोष्येताम्
अखाविष्येताम् / अखोष्येताम्
प्रथम  बहुवचनम्
खवन्ते
खूयन्ते
चुखुविरे
चुखुविरे
खोतारः
खावितारः / खोतारः
खोष्यन्ते
खाविष्यन्ते / खोष्यन्ते
खवन्ताम्
खूयन्ताम्
अखवन्त
अखूयन्त
खवेरन्
खूयेरन्
खोषीरन्
खाविषीरन् / खोषीरन्
अखोषत
अखाविषत / अखोषत
अखोष्यन्त
अखाविष्यन्त / अखोष्यन्त
मध्यम  एकवचनम्
खवसे
खूयसे
चुखुविषे
चुखुविषे
खोतासे
खावितासे / खोतासे
खोष्यसे
खाविष्यसे / खोष्यसे
खवस्व
खूयस्व
अखवथाः
अखूयथाः
खवेथाः
खूयेथाः
खोषीष्ठाः
खाविषीष्ठाः / खोषीष्ठाः
अखोष्ठाः
अखाविष्ठाः / अखोष्ठाः
अखोष्यथाः
अखाविष्यथाः / अखोष्यथाः
मध्यम  द्विवचनम्
खवेथे
खूयेथे
चुखुवाथे
चुखुवाथे
खोतासाथे
खावितासाथे / खोतासाथे
खोष्येथे
खाविष्येथे / खोष्येथे
खवेथाम्
खूयेथाम्
अखवेथाम्
अखूयेथाम्
खवेयाथाम्
खूयेयाथाम्
खोषीयास्थाम्
खाविषीयास्थाम् / खोषीयास्थाम्
अखोषाथाम्
अखाविषाथाम् / अखोषाथाम्
अखोष्येथाम्
अखाविष्येथाम् / अखोष्येथाम्
मध्यम  बहुवचनम्
खवध्वे
खूयध्वे
चुखुविढ्वे / चुखुविध्वे
चुखुविढ्वे / चुखुविध्वे
खोताध्वे
खाविताध्वे / खोताध्वे
खोष्यध्वे
खाविष्यध्वे / खोष्यध्वे
खवध्वम्
खूयध्वम्
अखवध्वम्
अखूयध्वम्
खवेध्वम्
खूयेध्वम्
खोषीढ्वम्
खाविषीढ्वम् / खाविषीध्वम् / खोषीढ्वम्
अखोढ्वम्
अखाविढ्वम् / अखाविध्वम् / अखोढ्वम्
अखोष्यध्वम्
अखाविष्यध्वम् / अखोष्यध्वम्
उत्तम  एकवचनम्
खवे
खूये
चुखुवे
चुखुवे
खोताहे
खाविताहे / खोताहे
खोष्ये
खाविष्ये / खोष्ये
खवै
खूयै
अखवे
अखूये
खवेय
खूयेय
खोषीय
खाविषीय / खोषीय
अखोषि
अखाविषि / अखोषि
अखोष्ये
अखाविष्ये / अखोष्ये
उत्तम  द्विवचनम्
खवावहे
खूयावहे
चुखुविवहे
चुखुविवहे
खोतास्वहे
खावितास्वहे / खोतास्वहे
खोष्यावहे
खाविष्यावहे / खोष्यावहे
खवावहै
खूयावहै
अखवावहि
अखूयावहि
खवेवहि
खूयेवहि
खोषीवहि
खाविषीवहि / खोषीवहि
अखोष्वहि
अखाविष्वहि / अखोष्वहि
अखोष्यावहि
अखाविष्यावहि / अखोष्यावहि
उत्तम  बहुवचनम्
खवामहे
खूयामहे
चुखुविमहे
चुखुविमहे
खोतास्महे
खावितास्महे / खोतास्महे
खोष्यामहे
खाविष्यामहे / खोष्यामहे
खवामहै
खूयामहै
अखवामहि
अखूयामहि
खवेमहि
खूयेमहि
खोषीमहि
खाविषीमहि / खोषीमहि
अखोष्महि
अखाविष्महि / अखोष्महि
अखोष्यामहि
अखाविष्यामहि / अखोष्यामहि
प्रथम पुरुषः  एकवचनम्
खाविष्यते / खोष्यते
खाविषीष्ट / खोषीष्ट
अखाविष्यत / अखोष्यत
प्रथमा  द्विवचनम्
खावितारौ / खोतारौ
खाविष्येते / खोष्येते
खाविषीयास्ताम् / खोषीयास्ताम्
अखाविषाताम् / अखोषाताम्
अखाविष्येताम् / अखोष्येताम्
प्रथमा  बहुवचनम्
खावितारः / खोतारः
खाविष्यन्ते / खोष्यन्ते
खाविषीरन् / खोषीरन्
अखाविषत / अखोषत
अखाविष्यन्त / अखोष्यन्त
मध्यम पुरुषः  एकवचनम्
खावितासे / खोतासे
खाविष्यसे / खोष्यसे
खाविषीष्ठाः / खोषीष्ठाः
अखाविष्ठाः / अखोष्ठाः
अखाविष्यथाः / अखोष्यथाः
मध्यम पुरुषः  द्विवचनम्
खावितासाथे / खोतासाथे
खाविष्येथे / खोष्येथे
खाविषीयास्थाम् / खोषीयास्थाम्
अखाविषाथाम् / अखोषाथाम्
अखाविष्येथाम् / अखोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चुखुविढ्वे / चुखुविध्वे
चुखुविढ्वे / चुखुविध्वे
खाविताध्वे / खोताध्वे
खाविष्यध्वे / खोष्यध्वे
खाविषीढ्वम् / खाविषीध्वम् / खोषीढ्वम्
अखाविढ्वम् / अखाविध्वम् / अखोढ्वम्
अखाविष्यध्वम् / अखोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
खाविताहे / खोताहे
खाविष्ये / खोष्ये
अखाविषि / अखोषि
अखाविष्ये / अखोष्ये
उत्तम पुरुषः  द्विवचनम्
खावितास्वहे / खोतास्वहे
खाविष्यावहे / खोष्यावहे
खाविषीवहि / खोषीवहि
अखाविष्वहि / अखोष्वहि
अखाविष्यावहि / अखोष्यावहि
उत्तम पुरुषः  बहुवचनम्
खावितास्महे / खोतास्महे
खाविष्यामहे / खोष्यामहे
खाविषीमहि / खोषीमहि
अखाविष्महि / अखोष्महि
अखाविष्यामहि / अखोष्यामहि