खद् - खदँ स्थैर्ये हिंसायां च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
खदिष्यति
क्लेदिष्यति / क्लेत्स्यति
प्रथम पुरुषः  द्विवचनम्
खदिष्यतः
क्लेदिष्यतः / क्लेत्स्यतः
प्रथम पुरुषः  बहुवचनम्
खदिष्यन्ति
क्लेदिष्यन्ति / क्लेत्स्यन्ति
मध्यम पुरुषः  एकवचनम्
खदिष्यसि
क्लेदिष्यसि / क्लेत्स्यसि
मध्यम पुरुषः  द्विवचनम्
खदिष्यथः
क्लेदिष्यथः / क्लेत्स्यथः
मध्यम पुरुषः  बहुवचनम्
खदिष्यथ
क्लेदिष्यथ / क्लेत्स्यथ
उत्तम पुरुषः  एकवचनम्
खदिष्यामि
क्लेदिष्यामि / क्लेत्स्यामि
उत्तम पुरुषः  द्विवचनम्
खदिष्यावः
क्लेदिष्यावः / क्लेत्स्यावः
उत्तम पुरुषः  बहुवचनम्
खदिष्यामः
क्लेदिष्यामः / क्लेत्स्यामः
प्रथम पुरुषः  एकवचनम्
क्लेदिष्यति / क्लेत्स्यति
प्रथम पुरुषः  द्विवचनम्
क्लेदिष्यतः / क्लेत्स्यतः
प्रथम पुरुषः  बहुवचनम्
क्लेदिष्यन्ति / क्लेत्स्यन्ति
मध्यम पुरुषः  एकवचनम्
क्लेदिष्यसि / क्लेत्स्यसि
मध्यम पुरुषः  द्विवचनम्
क्लेदिष्यथः / क्लेत्स्यथः
मध्यम पुरुषः  बहुवचनम्
क्लेदिष्यथ / क्लेत्स्यथ
उत्तम पुरुषः  एकवचनम्
क्लेदिष्यामि / क्लेत्स्यामि
उत्तम पुरुषः  द्विवचनम्
क्लेदिष्यावः / क्लेत्स्यावः
उत्तम पुरुषः  बहुवचनम्
क्लेदिष्यामः / क्लेत्स्यामः