खद् - खदँ - स्थैर्ये हिंसायां च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
खदति
खद्यते
चखाद
चखदे
खदिता
खदिता
खदिष्यति
खदिष्यते
खदतात् / खदताद् / खदतु
खद्यताम्
अखदत् / अखदद्
अखद्यत
खदेत् / खदेद्
खद्येत
खद्यात् / खद्याद्
खदिषीष्ट
अखादीत् / अखादीद् / अखदीत् / अखदीद्
अखादि
अखदिष्यत् / अखदिष्यद्
अखदिष्यत
प्रथम  द्विवचनम्
खदतः
खद्येते
चखदतुः
चखदाते
खदितारौ
खदितारौ
खदिष्यतः
खदिष्येते
खदताम्
खद्येताम्
अखदताम्
अखद्येताम्
खदेताम्
खद्येयाताम्
खद्यास्ताम्
खदिषीयास्ताम्
अखादिष्टाम् / अखदिष्टाम्
अखदिषाताम्
अखदिष्यताम्
अखदिष्येताम्
प्रथम  बहुवचनम्
खदन्ति
खद्यन्ते
चखदुः
चखदिरे
खदितारः
खदितारः
खदिष्यन्ति
खदिष्यन्ते
खदन्तु
खद्यन्ताम्
अखदन्
अखद्यन्त
खदेयुः
खद्येरन्
खद्यासुः
खदिषीरन्
अखादिषुः / अखदिषुः
अखदिषत
अखदिष्यन्
अखदिष्यन्त
मध्यम  एकवचनम्
खदसि
खद्यसे
चखदिथ
चखदिषे
खदितासि
खदितासे
खदिष्यसि
खदिष्यसे
खदतात् / खदताद् / खद
खद्यस्व
अखदः
अखद्यथाः
खदेः
खद्येथाः
खद्याः
खदिषीष्ठाः
अखादीः / अखदीः
अखदिष्ठाः
अखदिष्यः
अखदिष्यथाः
मध्यम  द्विवचनम्
खदथः
खद्येथे
चखदथुः
चखदाथे
खदितास्थः
खदितासाथे
खदिष्यथः
खदिष्येथे
खदतम्
खद्येथाम्
अखदतम्
अखद्येथाम्
खदेतम्
खद्येयाथाम्
खद्यास्तम्
खदिषीयास्थाम्
अखादिष्टम् / अखदिष्टम्
अखदिषाथाम्
अखदिष्यतम्
अखदिष्येथाम्
मध्यम  बहुवचनम्
खदथ
खद्यध्वे
चखद
चखदिध्वे
खदितास्थ
खदिताध्वे
खदिष्यथ
खदिष्यध्वे
खदत
खद्यध्वम्
अखदत
अखद्यध्वम्
खदेत
खद्येध्वम्
खद्यास्त
खदिषीध्वम्
अखादिष्ट / अखदिष्ट
अखदिढ्वम्
अखदिष्यत
अखदिष्यध्वम्
उत्तम  एकवचनम्
खदामि
खद्ये
चखद / चखाद
चखदे
खदितास्मि
खदिताहे
खदिष्यामि
खदिष्ये
खदानि
खद्यै
अखदम्
अखद्ये
खदेयम्
खद्येय
खद्यासम्
खदिषीय
अखादिषम् / अखदिषम्
अखदिषि
अखदिष्यम्
अखदिष्ये
उत्तम  द्विवचनम्
खदावः
खद्यावहे
चखदिव
चखदिवहे
खदितास्वः
खदितास्वहे
खदिष्यावः
खदिष्यावहे
खदाव
खद्यावहै
अखदाव
अखद्यावहि
खदेव
खद्येवहि
खद्यास्व
खदिषीवहि
अखादिष्व / अखदिष्व
अखदिष्वहि
अखदिष्याव
अखदिष्यावहि
उत्तम  बहुवचनम्
खदामः
खद्यामहे
चखदिम
चखदिमहे
खदितास्मः
खदितास्महे
खदिष्यामः
खदिष्यामहे
खदाम
खद्यामहै
अखदाम
अखद्यामहि
खदेम
खद्येमहि
खद्यास्म
खदिषीमहि
अखादिष्म / अखदिष्म
अखदिष्महि
अखदिष्याम
अखदिष्यामहि
प्रथम पुरुषः  एकवचनम्
खदतात् / खदताद् / खदतु
अखादीत् / अखादीद् / अखदीत् / अखदीद्
अखदिष्यत् / अखदिष्यद्
प्रथमा  द्विवचनम्
अखादिष्टाम् / अखदिष्टाम्
प्रथमा  बहुवचनम्
अखादिषुः / अखदिषुः
मध्यम पुरुषः  एकवचनम्
खदतात् / खदताद् / खद
मध्यम पुरुषः  द्विवचनम्
अखादिष्टम् / अखदिष्टम्
मध्यम पुरुषः  बहुवचनम्
अखादिष्ट / अखदिष्ट
उत्तम पुरुषः  एकवचनम्
अखादिषम् / अखदिषम्
उत्तम पुरुषः  द्विवचनम्
अखादिष्व / अखदिष्व
उत्तम पुरुषः  बहुवचनम्
अखादिष्म / अखदिष्म