क्ष्विद् - ञिक्ष्विदाँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
क्ष्वेदति
क्ष्विद्यते
चिक्ष्वेद
चिक्ष्विदे
क्ष्वेदिता
क्ष्वेदिता
क्ष्वेदिष्यति
क्ष्वेदिष्यते
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
क्ष्विद्यताम्
अक्ष्वेदत् / अक्ष्वेदद्
अक्ष्विद्यत
क्ष्वेदेत् / क्ष्वेदेद्
क्ष्विद्येत
क्ष्विद्यात् / क्ष्विद्याद्
क्ष्वेदिषीष्ट
अक्ष्वेदीत् / अक्ष्वेदीद्
अक्ष्वेदि
अक्ष्वेदिष्यत् / अक्ष्वेदिष्यद्
अक्ष्वेदिष्यत
प्रथम  द्विवचनम्
क्ष्वेदतः
क्ष्विद्येते
चिक्ष्विदतुः
चिक्ष्विदाते
क्ष्वेदितारौ
क्ष्वेदितारौ
क्ष्वेदिष्यतः
क्ष्वेदिष्येते
क्ष्वेदताम्
क्ष्विद्येताम्
अक्ष्वेदताम्
अक्ष्विद्येताम्
क्ष्वेदेताम्
क्ष्विद्येयाताम्
क्ष्विद्यास्ताम्
क्ष्वेदिषीयास्ताम्
अक्ष्वेदिष्टाम्
अक्ष्वेदिषाताम्
अक्ष्वेदिष्यताम्
अक्ष्वेदिष्येताम्
प्रथम  बहुवचनम्
क्ष्वेदन्ति
क्ष्विद्यन्ते
चिक्ष्विदुः
चिक्ष्विदिरे
क्ष्वेदितारः
क्ष्वेदितारः
क्ष्वेदिष्यन्ति
क्ष्वेदिष्यन्ते
क्ष्वेदन्तु
क्ष्विद्यन्ताम्
अक्ष्वेदन्
अक्ष्विद्यन्त
क्ष्वेदेयुः
क्ष्विद्येरन्
क्ष्विद्यासुः
क्ष्वेदिषीरन्
अक्ष्वेदिषुः
अक्ष्वेदिषत
अक्ष्वेदिष्यन्
अक्ष्वेदिष्यन्त
मध्यम  एकवचनम्
क्ष्वेदसि
क्ष्विद्यसे
चिक्ष्वेदिथ
चिक्ष्विदिषे
क्ष्वेदितासि
क्ष्वेदितासे
क्ष्वेदिष्यसि
क्ष्वेदिष्यसे
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
क्ष्विद्यस्व
अक्ष्वेदः
अक्ष्विद्यथाः
क्ष्वेदेः
क्ष्विद्येथाः
क्ष्विद्याः
क्ष्वेदिषीष्ठाः
अक्ष्वेदीः
अक्ष्वेदिष्ठाः
अक्ष्वेदिष्यः
अक्ष्वेदिष्यथाः
मध्यम  द्विवचनम्
क्ष्वेदथः
क्ष्विद्येथे
चिक्ष्विदथुः
चिक्ष्विदाथे
क्ष्वेदितास्थः
क्ष्वेदितासाथे
क्ष्वेदिष्यथः
क्ष्वेदिष्येथे
क्ष्वेदतम्
क्ष्विद्येथाम्
अक्ष्वेदतम्
अक्ष्विद्येथाम्
क्ष्वेदेतम्
क्ष्विद्येयाथाम्
क्ष्विद्यास्तम्
क्ष्वेदिषीयास्थाम्
अक्ष्वेदिष्टम्
अक्ष्वेदिषाथाम्
अक्ष्वेदिष्यतम्
अक्ष्वेदिष्येथाम्
मध्यम  बहुवचनम्
क्ष्वेदथ
क्ष्विद्यध्वे
चिक्ष्विद
चिक्ष्विदिध्वे
क्ष्वेदितास्थ
क्ष्वेदिताध्वे
क्ष्वेदिष्यथ
क्ष्वेदिष्यध्वे
क्ष्वेदत
क्ष्विद्यध्वम्
अक्ष्वेदत
अक्ष्विद्यध्वम्
क्ष्वेदेत
क्ष्विद्येध्वम्
क्ष्विद्यास्त
क्ष्वेदिषीध्वम्
अक्ष्वेदिष्ट
अक्ष्वेदिढ्वम्
अक्ष्वेदिष्यत
अक्ष्वेदिष्यध्वम्
उत्तम  एकवचनम्
क्ष्वेदामि
क्ष्विद्ये
चिक्ष्वेद
चिक्ष्विदे
क्ष्वेदितास्मि
क्ष्वेदिताहे
क्ष्वेदिष्यामि
क्ष्वेदिष्ये
क्ष्वेदानि
क्ष्विद्यै
अक्ष्वेदम्
अक्ष्विद्ये
क्ष्वेदेयम्
क्ष्विद्येय
क्ष्विद्यासम्
क्ष्वेदिषीय
अक्ष्वेदिषम्
अक्ष्वेदिषि
अक्ष्वेदिष्यम्
अक्ष्वेदिष्ये
उत्तम  द्विवचनम्
क्ष्वेदावः
क्ष्विद्यावहे
चिक्ष्विदिव
चिक्ष्विदिवहे
क्ष्वेदितास्वः
क्ष्वेदितास्वहे
क्ष्वेदिष्यावः
क्ष्वेदिष्यावहे
क्ष्वेदाव
क्ष्विद्यावहै
अक्ष्वेदाव
अक्ष्विद्यावहि
क्ष्वेदेव
क्ष्विद्येवहि
क्ष्विद्यास्व
क्ष्वेदिषीवहि
अक्ष्वेदिष्व
अक्ष्वेदिष्वहि
अक्ष्वेदिष्याव
अक्ष्वेदिष्यावहि
उत्तम  बहुवचनम्
क्ष्वेदामः
क्ष्विद्यामहे
चिक्ष्विदिम
चिक्ष्विदिमहे
क्ष्वेदितास्मः
क्ष्वेदितास्महे
क्ष्वेदिष्यामः
क्ष्वेदिष्यामहे
क्ष्वेदाम
क्ष्विद्यामहै
अक्ष्वेदाम
अक्ष्विद्यामहि
क्ष्वेदेम
क्ष्विद्येमहि
क्ष्विद्यास्म
क्ष्वेदिषीमहि
अक्ष्वेदिष्म
अक्ष्वेदिष्महि
अक्ष्वेदिष्याम
अक्ष्वेदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
अक्ष्वेदत् / अक्ष्वेदद्
क्ष्वेदेत् / क्ष्वेदेद्
क्ष्विद्यात् / क्ष्विद्याद्
अक्ष्वेदीत् / अक्ष्वेदीद्
अक्ष्वेदिष्यत् / अक्ष्वेदिष्यद्
प्रथमा  द्विवचनम्
अक्ष्विद्येताम्
अक्ष्वेदिष्यताम्
अक्ष्वेदिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
मध्यम पुरुषः  द्विवचनम्
अक्ष्विद्येथाम्
अक्ष्वेदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अक्ष्विद्यध्वम्
अक्ष्वेदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अक्ष्वेदिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अक्ष्वेदिष्यामहि