क्ष्णु - क्ष्णु - तेजने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
क्ष्णौति
क्ष्णूयते
चुक्ष्णाव
चुक्ष्णुवे
क्ष्णविता
क्ष्णाविता / क्ष्णविता
क्ष्णविष्यति
क्ष्णाविष्यते / क्ष्णविष्यते
क्ष्णुतात् / क्ष्णुताद् / क्ष्णौतु
क्ष्णूयताम्
अक्ष्णौत् / अक्ष्णौद्
अक्ष्णूयत
क्ष्णुयात् / क्ष्णुयाद्
क्ष्णूयेत
क्ष्णूयात् / क्ष्णूयाद्
क्ष्णाविषीष्ट / क्ष्णविषीष्ट
अक्ष्णावीत् / अक्ष्णावीद्
अक्ष्णावि
अक्ष्णविष्यत् / अक्ष्णविष्यद्
अक्ष्णाविष्यत / अक्ष्णविष्यत
प्रथम  द्विवचनम्
क्ष्णुतः
क्ष्णूयेते
चुक्ष्णुवतुः
चुक्ष्णुवाते
क्ष्णवितारौ
क्ष्णावितारौ / क्ष्णवितारौ
क्ष्णविष्यतः
क्ष्णाविष्येते / क्ष्णविष्येते
क्ष्णुताम्
क्ष्णूयेताम्
अक्ष्णुताम्
अक्ष्णूयेताम्
क्ष्णुयाताम्
क्ष्णूयेयाताम्
क्ष्णूयास्ताम्
क्ष्णाविषीयास्ताम् / क्ष्णविषीयास्ताम्
अक्ष्णाविष्टाम्
अक्ष्णाविषाताम् / अक्ष्णविषाताम्
अक्ष्णविष्यताम्
अक्ष्णाविष्येताम् / अक्ष्णविष्येताम्
प्रथम  बहुवचनम्
क्ष्णुवन्ति
क्ष्णूयन्ते
चुक्ष्णुवुः
चुक्ष्णुविरे
क्ष्णवितारः
क्ष्णावितारः / क्ष्णवितारः
क्ष्णविष्यन्ति
क्ष्णाविष्यन्ते / क्ष्णविष्यन्ते
क्ष्णुवन्तु
क्ष्णूयन्ताम्
अक्ष्णुवन्
अक्ष्णूयन्त
क्ष्णुयुः
क्ष्णूयेरन्
क्ष्णूयासुः
क्ष्णाविषीरन् / क्ष्णविषीरन्
अक्ष्णाविषुः
अक्ष्णाविषत / अक्ष्णविषत
अक्ष्णविष्यन्
अक्ष्णाविष्यन्त / अक्ष्णविष्यन्त
मध्यम  एकवचनम्
क्ष्णौषि
क्ष्णूयसे
चुक्ष्णविथ
चुक्ष्णुविषे
क्ष्णवितासि
क्ष्णावितासे / क्ष्णवितासे
क्ष्णविष्यसि
क्ष्णाविष्यसे / क्ष्णविष्यसे
क्ष्णुतात् / क्ष्णुताद् / क्ष्णुहि
क्ष्णूयस्व
अक्ष्णौः
अक्ष्णूयथाः
क्ष्णुयाः
क्ष्णूयेथाः
क्ष्णूयाः
क्ष्णाविषीष्ठाः / क्ष्णविषीष्ठाः
अक्ष्णावीः
अक्ष्णाविष्ठाः / अक्ष्णविष्ठाः
अक्ष्णविष्यः
अक्ष्णाविष्यथाः / अक्ष्णविष्यथाः
मध्यम  द्विवचनम्
क्ष्णुथः
क्ष्णूयेथे
चुक्ष्णुवथुः
चुक्ष्णुवाथे
क्ष्णवितास्थः
क्ष्णावितासाथे / क्ष्णवितासाथे
क्ष्णविष्यथः
क्ष्णाविष्येथे / क्ष्णविष्येथे
क्ष्णुतम्
क्ष्णूयेथाम्
अक्ष्णुतम्
अक्ष्णूयेथाम्
क्ष्णुयातम्
क्ष्णूयेयाथाम्
क्ष्णूयास्तम्
क्ष्णाविषीयास्थाम् / क्ष्णविषीयास्थाम्
अक्ष्णाविष्टम्
अक्ष्णाविषाथाम् / अक्ष्णविषाथाम्
अक्ष्णविष्यतम्
अक्ष्णाविष्येथाम् / अक्ष्णविष्येथाम्
मध्यम  बहुवचनम्
क्ष्णुथ
क्ष्णूयध्वे
चुक्ष्णुव
चुक्ष्णुविढ्वे / चुक्ष्णुविध्वे
क्ष्णवितास्थ
क्ष्णाविताध्वे / क्ष्णविताध्वे
क्ष्णविष्यथ
क्ष्णाविष्यध्वे / क्ष्णविष्यध्वे
क्ष्णुत
क्ष्णूयध्वम्
अक्ष्णुत
अक्ष्णूयध्वम्
क्ष्णुयात
क्ष्णूयेध्वम्
क्ष्णूयास्त
क्ष्णाविषीढ्वम् / क्ष्णाविषीध्वम् / क्ष्णविषीढ्वम् / क्ष्णविषीध्वम्
अक्ष्णाविष्ट
अक्ष्णाविढ्वम् / अक्ष्णाविध्वम् / अक्ष्णविढ्वम् / अक्ष्णविध्वम्
अक्ष्णविष्यत
अक्ष्णाविष्यध्वम् / अक्ष्णविष्यध्वम्
उत्तम  एकवचनम्
क्ष्णौमि
क्ष्णूये
चुक्ष्णव / चुक्ष्णाव
चुक्ष्णुवे
क्ष्णवितास्मि
क्ष्णाविताहे / क्ष्णविताहे
क्ष्णविष्यामि
क्ष्णाविष्ये / क्ष्णविष्ये
क्ष्णवानि
क्ष्णूयै
अक्ष्णवम्
अक्ष्णूये
क्ष्णुयाम्
क्ष्णूयेय
क्ष्णूयासम्
क्ष्णाविषीय / क्ष्णविषीय
अक्ष्णाविषम्
अक्ष्णाविषि / अक्ष्णविषि
अक्ष्णविष्यम्
अक्ष्णाविष्ये / अक्ष्णविष्ये
उत्तम  द्विवचनम्
क्ष्णुवः
क्ष्णूयावहे
चुक्ष्णुविव
चुक्ष्णुविवहे
क्ष्णवितास्वः
क्ष्णावितास्वहे / क्ष्णवितास्वहे
क्ष्णविष्यावः
क्ष्णाविष्यावहे / क्ष्णविष्यावहे
क्ष्णवाव
क्ष्णूयावहै
अक्ष्णुव
अक्ष्णूयावहि
क्ष्णुयाव
क्ष्णूयेवहि
क्ष्णूयास्व
क्ष्णाविषीवहि / क्ष्णविषीवहि
अक्ष्णाविष्व
अक्ष्णाविष्वहि / अक्ष्णविष्वहि
अक्ष्णविष्याव
अक्ष्णाविष्यावहि / अक्ष्णविष्यावहि
उत्तम  बहुवचनम्
क्ष्णुमः
क्ष्णूयामहे
चुक्ष्णुविम
चुक्ष्णुविमहे
क्ष्णवितास्मः
क्ष्णावितास्महे / क्ष्णवितास्महे
क्ष्णविष्यामः
क्ष्णाविष्यामहे / क्ष्णविष्यामहे
क्ष्णवाम
क्ष्णूयामहै
अक्ष्णुम
अक्ष्णूयामहि
क्ष्णुयाम
क्ष्णूयेमहि
क्ष्णूयास्म
क्ष्णाविषीमहि / क्ष्णविषीमहि
अक्ष्णाविष्म
अक्ष्णाविष्महि / अक्ष्णविष्महि
अक्ष्णविष्याम
अक्ष्णाविष्यामहि / अक्ष्णविष्यामहि
प्रथम पुरुषः  एकवचनम्
क्ष्णाविता / क्ष्णविता
क्ष्णाविष्यते / क्ष्णविष्यते
क्ष्णुतात् / क्ष्णुताद् / क्ष्णौतु
अक्ष्णौत् / अक्ष्णौद्
क्ष्णुयात् / क्ष्णुयाद्
क्ष्णूयात् / क्ष्णूयाद्
क्ष्णाविषीष्ट / क्ष्णविषीष्ट
अक्ष्णावीत् / अक्ष्णावीद्
अक्ष्णविष्यत् / अक्ष्णविष्यद्
अक्ष्णाविष्यत / अक्ष्णविष्यत
प्रथमा  द्विवचनम्
क्ष्णावितारौ / क्ष्णवितारौ
क्ष्णाविष्येते / क्ष्णविष्येते
क्ष्णाविषीयास्ताम् / क्ष्णविषीयास्ताम्
अक्ष्णाविष्टाम्
अक्ष्णाविषाताम् / अक्ष्णविषाताम्
अक्ष्णविष्यताम्
अक्ष्णाविष्येताम् / अक्ष्णविष्येताम्
प्रथमा  बहुवचनम्
क्ष्णावितारः / क्ष्णवितारः
क्ष्णाविष्यन्ते / क्ष्णविष्यन्ते
क्ष्णाविषीरन् / क्ष्णविषीरन्
अक्ष्णाविषत / अक्ष्णविषत
अक्ष्णाविष्यन्त / अक्ष्णविष्यन्त
मध्यम पुरुषः  एकवचनम्
क्ष्णावितासे / क्ष्णवितासे
क्ष्णाविष्यसे / क्ष्णविष्यसे
क्ष्णुतात् / क्ष्णुताद् / क्ष्णुहि
क्ष्णाविषीष्ठाः / क्ष्णविषीष्ठाः
अक्ष्णाविष्ठाः / अक्ष्णविष्ठाः
अक्ष्णाविष्यथाः / अक्ष्णविष्यथाः
मध्यम पुरुषः  द्विवचनम्
क्ष्णावितासाथे / क्ष्णवितासाथे
क्ष्णाविष्येथे / क्ष्णविष्येथे
क्ष्णाविषीयास्थाम् / क्ष्णविषीयास्थाम्
अक्ष्णाविषाथाम् / अक्ष्णविषाथाम्
अक्ष्णाविष्येथाम् / अक्ष्णविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चुक्ष्णुविढ्वे / चुक्ष्णुविध्वे
क्ष्णाविताध्वे / क्ष्णविताध्वे
क्ष्णाविष्यध्वे / क्ष्णविष्यध्वे
क्ष्णाविषीढ्वम् / क्ष्णाविषीध्वम् / क्ष्णविषीढ्वम् / क्ष्णविषीध्वम्
अक्ष्णाविढ्वम् / अक्ष्णाविध्वम् / अक्ष्णविढ्वम् / अक्ष्णविध्वम्
अक्ष्णाविष्यध्वम् / अक्ष्णविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चुक्ष्णव / चुक्ष्णाव
क्ष्णाविताहे / क्ष्णविताहे
क्ष्णाविष्ये / क्ष्णविष्ये
क्ष्णाविषीय / क्ष्णविषीय
अक्ष्णाविषि / अक्ष्णविषि
अक्ष्णाविष्ये / अक्ष्णविष्ये
उत्तम पुरुषः  द्विवचनम्
क्ष्णावितास्वहे / क्ष्णवितास्वहे
क्ष्णाविष्यावहे / क्ष्णविष्यावहे
क्ष्णाविषीवहि / क्ष्णविषीवहि
अक्ष्णाविष्वहि / अक्ष्णविष्वहि
अक्ष्णाविष्यावहि / अक्ष्णविष्यावहि
उत्तम पुरुषः  बहुवचनम्
क्ष्णावितास्महे / क्ष्णवितास्महे
क्ष्णाविष्यामहे / क्ष्णविष्यामहे
क्ष्णाविषीमहि / क्ष्णविषीमहि
अक्ष्णाविष्महि / अक्ष्णविष्महि
अक्ष्णाविष्यामहि / अक्ष्णविष्यामहि