क्षु - टुक्षु - शब्दे अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
क्षौति
क्षूयते
चुक्षाव
चुक्षुवे
क्षविता
क्षाविता / क्षविता
क्षविष्यति
क्षाविष्यते / क्षविष्यते
क्षुतात् / क्षुताद् / क्षौतु
क्षूयताम्
अक्षौत् / अक्षौद्
अक्षूयत
क्षुयात् / क्षुयाद्
क्षूयेत
क्षूयात् / क्षूयाद्
क्षाविषीष्ट / क्षविषीष्ट
अक्षावीत् / अक्षावीद्
अक्षावि
अक्षविष्यत् / अक्षविष्यद्
अक्षाविष्यत / अक्षविष्यत
प्रथम  द्विवचनम्
क्षुतः
क्षूयेते
चुक्षुवतुः
चुक्षुवाते
क्षवितारौ
क्षावितारौ / क्षवितारौ
क्षविष्यतः
क्षाविष्येते / क्षविष्येते
क्षुताम्
क्षूयेताम्
अक्षुताम्
अक्षूयेताम्
क्षुयाताम्
क्षूयेयाताम्
क्षूयास्ताम्
क्षाविषीयास्ताम् / क्षविषीयास्ताम्
अक्षाविष्टाम्
अक्षाविषाताम् / अक्षविषाताम्
अक्षविष्यताम्
अक्षाविष्येताम् / अक्षविष्येताम्
प्रथम  बहुवचनम्
क्षुवन्ति
क्षूयन्ते
चुक्षुवुः
चुक्षुविरे
क्षवितारः
क्षावितारः / क्षवितारः
क्षविष्यन्ति
क्षाविष्यन्ते / क्षविष्यन्ते
क्षुवन्तु
क्षूयन्ताम्
अक्षुवन्
अक्षूयन्त
क्षुयुः
क्षूयेरन्
क्षूयासुः
क्षाविषीरन् / क्षविषीरन्
अक्षाविषुः
अक्षाविषत / अक्षविषत
अक्षविष्यन्
अक्षाविष्यन्त / अक्षविष्यन्त
मध्यम  एकवचनम्
क्षौषि
क्षूयसे
चुक्षविथ
चुक्षुविषे
क्षवितासि
क्षावितासे / क्षवितासे
क्षविष्यसि
क्षाविष्यसे / क्षविष्यसे
क्षुतात् / क्षुताद् / क्षुहि
क्षूयस्व
अक्षौः
अक्षूयथाः
क्षुयाः
क्षूयेथाः
क्षूयाः
क्षाविषीष्ठाः / क्षविषीष्ठाः
अक्षावीः
अक्षाविष्ठाः / अक्षविष्ठाः
अक्षविष्यः
अक्षाविष्यथाः / अक्षविष्यथाः
मध्यम  द्विवचनम्
क्षुथः
क्षूयेथे
चुक्षुवथुः
चुक्षुवाथे
क्षवितास्थः
क्षावितासाथे / क्षवितासाथे
क्षविष्यथः
क्षाविष्येथे / क्षविष्येथे
क्षुतम्
क्षूयेथाम्
अक्षुतम्
अक्षूयेथाम्
क्षुयातम्
क्षूयेयाथाम्
क्षूयास्तम्
क्षाविषीयास्थाम् / क्षविषीयास्थाम्
अक्षाविष्टम्
अक्षाविषाथाम् / अक्षविषाथाम्
अक्षविष्यतम्
अक्षाविष्येथाम् / अक्षविष्येथाम्
मध्यम  बहुवचनम्
क्षुथ
क्षूयध्वे
चुक्षुव
चुक्षुविढ्वे / चुक्षुविध्वे
क्षवितास्थ
क्षाविताध्वे / क्षविताध्वे
क्षविष्यथ
क्षाविष्यध्वे / क्षविष्यध्वे
क्षुत
क्षूयध्वम्
अक्षुत
अक्षूयध्वम्
क्षुयात
क्षूयेध्वम्
क्षूयास्त
क्षाविषीढ्वम् / क्षाविषीध्वम् / क्षविषीढ्वम् / क्षविषीध्वम्
अक्षाविष्ट
अक्षाविढ्वम् / अक्षाविध्वम् / अक्षविढ्वम् / अक्षविध्वम्
अक्षविष्यत
अक्षाविष्यध्वम् / अक्षविष्यध्वम्
उत्तम  एकवचनम्
क्षौमि
क्षूये
चुक्षव / चुक्षाव
चुक्षुवे
क्षवितास्मि
क्षाविताहे / क्षविताहे
क्षविष्यामि
क्षाविष्ये / क्षविष्ये
क्षवाणि
क्षूयै
अक्षवम्
अक्षूये
क्षुयाम्
क्षूयेय
क्षूयासम्
क्षाविषीय / क्षविषीय
अक्षाविषम्
अक्षाविषि / अक्षविषि
अक्षविष्यम्
अक्षाविष्ये / अक्षविष्ये
उत्तम  द्विवचनम्
क्षुवः
क्षूयावहे
चुक्षुविव
चुक्षुविवहे
क्षवितास्वः
क्षावितास्वहे / क्षवितास्वहे
क्षविष्यावः
क्षाविष्यावहे / क्षविष्यावहे
क्षवाव
क्षूयावहै
अक्षुव
अक्षूयावहि
क्षुयाव
क्षूयेवहि
क्षूयास्व
क्षाविषीवहि / क्षविषीवहि
अक्षाविष्व
अक्षाविष्वहि / अक्षविष्वहि
अक्षविष्याव
अक्षाविष्यावहि / अक्षविष्यावहि
उत्तम  बहुवचनम्
क्षुमः
क्षूयामहे
चुक्षुविम
चुक्षुविमहे
क्षवितास्मः
क्षावितास्महे / क्षवितास्महे
क्षविष्यामः
क्षाविष्यामहे / क्षविष्यामहे
क्षवाम
क्षूयामहै
अक्षुम
अक्षूयामहि
क्षुयाम
क्षूयेमहि
क्षूयास्म
क्षाविषीमहि / क्षविषीमहि
अक्षाविष्म
अक्षाविष्महि / अक्षविष्महि
अक्षविष्याम
अक्षाविष्यामहि / अक्षविष्यामहि
प्रथम पुरुषः  एकवचनम्
क्षाविता / क्षविता
क्षाविष्यते / क्षविष्यते
क्षुतात् / क्षुताद् / क्षौतु
अक्षौत् / अक्षौद्
क्षुयात् / क्षुयाद्
क्षूयात् / क्षूयाद्
क्षाविषीष्ट / क्षविषीष्ट
अक्षावीत् / अक्षावीद्
अक्षविष्यत् / अक्षविष्यद्
अक्षाविष्यत / अक्षविष्यत
प्रथमा  द्विवचनम्
क्षावितारौ / क्षवितारौ
क्षाविष्येते / क्षविष्येते
क्षाविषीयास्ताम् / क्षविषीयास्ताम्
अक्षाविष्टाम्
अक्षाविषाताम् / अक्षविषाताम्
अक्षविष्यताम्
अक्षाविष्येताम् / अक्षविष्येताम्
प्रथमा  बहुवचनम्
क्षावितारः / क्षवितारः
क्षाविष्यन्ते / क्षविष्यन्ते
क्षाविषीरन् / क्षविषीरन्
अक्षाविषत / अक्षविषत
अक्षाविष्यन्त / अक्षविष्यन्त
मध्यम पुरुषः  एकवचनम्
क्षावितासे / क्षवितासे
क्षाविष्यसे / क्षविष्यसे
क्षुतात् / क्षुताद् / क्षुहि
क्षाविषीष्ठाः / क्षविषीष्ठाः
अक्षाविष्ठाः / अक्षविष्ठाः
अक्षाविष्यथाः / अक्षविष्यथाः
मध्यम पुरुषः  द्विवचनम्
क्षावितासाथे / क्षवितासाथे
क्षाविष्येथे / क्षविष्येथे
क्षाविषीयास्थाम् / क्षविषीयास्थाम्
अक्षाविषाथाम् / अक्षविषाथाम्
अक्षाविष्येथाम् / अक्षविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चुक्षुविढ्वे / चुक्षुविध्वे
क्षाविताध्वे / क्षविताध्वे
क्षाविष्यध्वे / क्षविष्यध्वे
क्षाविषीढ्वम् / क्षाविषीध्वम् / क्षविषीढ्वम् / क्षविषीध्वम्
अक्षाविढ्वम् / अक्षाविध्वम् / अक्षविढ्वम् / अक्षविध्वम्
अक्षाविष्यध्वम् / अक्षविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चुक्षव / चुक्षाव
क्षाविताहे / क्षविताहे
क्षाविष्ये / क्षविष्ये
क्षाविषीय / क्षविषीय
अक्षाविषि / अक्षविषि
अक्षाविष्ये / अक्षविष्ये
उत्तम पुरुषः  द्विवचनम्
क्षावितास्वहे / क्षवितास्वहे
क्षाविष्यावहे / क्षविष्यावहे
क्षाविषीवहि / क्षविषीवहि
अक्षाविष्वहि / अक्षविष्वहि
अक्षाविष्यावहि / अक्षविष्यावहि
उत्तम पुरुषः  बहुवचनम्
क्षावितास्महे / क्षवितास्महे
क्षाविष्यामहे / क्षविष्यामहे
क्षाविषीमहि / क्षविषीमहि
अक्षाविष्महि / अक्षविष्महि
अक्षाविष्यामहि / अक्षविष्यामहि