क्षुर् - क्षुरँ - सञ्चये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
क्षोरति
क्षूर्यते
चुक्षोर
चुक्षुरे
क्षोरिता
क्षोरिता
क्षोरिष्यति
क्षोरिष्यते
क्षोरतात् / क्षोरताद् / क्षोरतु
क्षूर्यताम्
अक्षोरत् / अक्षोरद्
अक्षूर्यत
क्षोरेत् / क्षोरेद्
क्षूर्येत
क्षूर्यात् / क्षूर्याद्
क्षोरिषीष्ट
अक्षोरीत् / अक्षोरीद्
अक्षोरि
अक्षोरिष्यत् / अक्षोरिष्यद्
अक्षोरिष्यत
प्रथम  द्विवचनम्
क्षोरतः
क्षूर्येते
चुक्षुरतुः
चुक्षुराते
क्षोरितारौ
क्षोरितारौ
क्षोरिष्यतः
क्षोरिष्येते
क्षोरताम्
क्षूर्येताम्
अक्षोरताम्
अक्षूर्येताम्
क्षोरेताम्
क्षूर्येयाताम्
क्षूर्यास्ताम्
क्षोरिषीयास्ताम्
अक्षोरिष्टाम्
अक्षोरिषाताम्
अक्षोरिष्यताम्
अक्षोरिष्येताम्
प्रथम  बहुवचनम्
क्षोरन्ति
क्षूर्यन्ते
चुक्षुरुः
चुक्षुरिरे
क्षोरितारः
क्षोरितारः
क्षोरिष्यन्ति
क्षोरिष्यन्ते
क्षोरन्तु
क्षूर्यन्ताम्
अक्षोरन्
अक्षूर्यन्त
क्षोरेयुः
क्षूर्येरन्
क्षूर्यासुः
क्षोरिषीरन्
अक्षोरिषुः
अक्षोरिषत
अक्षोरिष्यन्
अक्षोरिष्यन्त
मध्यम  एकवचनम्
क्षोरसि
क्षूर्यसे
चुक्षोरिथ
चुक्षुरिषे
क्षोरितासि
क्षोरितासे
क्षोरिष्यसि
क्षोरिष्यसे
क्षोरतात् / क्षोरताद् / क्षोर
क्षूर्यस्व
अक्षोरः
अक्षूर्यथाः
क्षोरेः
क्षूर्येथाः
क्षूर्याः
क्षोरिषीष्ठाः
अक्षोरीः
अक्षोरिष्ठाः
अक्षोरिष्यः
अक्षोरिष्यथाः
मध्यम  द्विवचनम्
क्षोरथः
क्षूर्येथे
चुक्षुरथुः
चुक्षुराथे
क्षोरितास्थः
क्षोरितासाथे
क्षोरिष्यथः
क्षोरिष्येथे
क्षोरतम्
क्षूर्येथाम्
अक्षोरतम्
अक्षूर्येथाम्
क्षोरेतम्
क्षूर्येयाथाम्
क्षूर्यास्तम्
क्षोरिषीयास्थाम्
अक्षोरिष्टम्
अक्षोरिषाथाम्
अक्षोरिष्यतम्
अक्षोरिष्येथाम्
मध्यम  बहुवचनम्
क्षोरथ
क्षूर्यध्वे
चुक्षुर
चुक्षुरिढ्वे / चुक्षुरिध्वे
क्षोरितास्थ
क्षोरिताध्वे
क्षोरिष्यथ
क्षोरिष्यध्वे
क्षोरत
क्षूर्यध्वम्
अक्षोरत
अक्षूर्यध्वम्
क्षोरेत
क्षूर्येध्वम्
क्षूर्यास्त
क्षोरिषीढ्वम् / क्षोरिषीध्वम्
अक्षोरिष्ट
अक्षोरिढ्वम् / अक्षोरिध्वम्
अक्षोरिष्यत
अक्षोरिष्यध्वम्
उत्तम  एकवचनम्
क्षोरामि
क्षूर्ये
चुक्षोर
चुक्षुरे
क्षोरितास्मि
क्षोरिताहे
क्षोरिष्यामि
क्षोरिष्ये
क्षोराणि
क्षूर्यै
अक्षोरम्
अक्षूर्ये
क्षोरेयम्
क्षूर्येय
क्षूर्यासम्
क्षोरिषीय
अक्षोरिषम्
अक्षोरिषि
अक्षोरिष्यम्
अक्षोरिष्ये
उत्तम  द्विवचनम्
क्षोरावः
क्षूर्यावहे
चुक्षुरिव
चुक्षुरिवहे
क्षोरितास्वः
क्षोरितास्वहे
क्षोरिष्यावः
क्षोरिष्यावहे
क्षोराव
क्षूर्यावहै
अक्षोराव
अक्षूर्यावहि
क्षोरेव
क्षूर्येवहि
क्षूर्यास्व
क्षोरिषीवहि
अक्षोरिष्व
अक्षोरिष्वहि
अक्षोरिष्याव
अक्षोरिष्यावहि
उत्तम  बहुवचनम्
क्षोरामः
क्षूर्यामहे
चुक्षुरिम
चुक्षुरिमहे
क्षोरितास्मः
क्षोरितास्महे
क्षोरिष्यामः
क्षोरिष्यामहे
क्षोराम
क्षूर्यामहै
अक्षोराम
अक्षूर्यामहि
क्षोरेम
क्षूर्येमहि
क्षूर्यास्म
क्षोरिषीमहि
अक्षोरिष्म
अक्षोरिष्महि
अक्षोरिष्याम
अक्षोरिष्यामहि
प्रथम पुरुषः  एकवचनम्
क्षोरतात् / क्षोरताद् / क्षोरतु
अक्षोरत् / अक्षोरद्
क्षोरेत् / क्षोरेद्
क्षूर्यात् / क्षूर्याद्
अक्षोरीत् / अक्षोरीद्
अक्षोरिष्यत् / अक्षोरिष्यद्
प्रथमा  द्विवचनम्
अक्षोरिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
क्षोरतात् / क्षोरताद् / क्षोर
मध्यम पुरुषः  द्विवचनम्
अक्षोरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चुक्षुरिढ्वे / चुक्षुरिध्वे
क्षोरिषीढ्वम् / क्षोरिषीध्वम्
अक्षोरिढ्वम् / अक्षोरिध्वम्
अक्षोरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्