क्लिन्द् - क्लिदिँ - परिदेवने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
क्लिन्दति
क्लिन्द्यते
चिक्लिन्द
चिक्लिन्दे
क्लिन्दिता
क्लिन्दिता
क्लिन्दिष्यति
क्लिन्दिष्यते
क्लिन्दतात् / क्लिन्दताद् / क्लिन्दतु
क्लिन्द्यताम्
अक्लिन्दत् / अक्लिन्दद्
अक्लिन्द्यत
क्लिन्देत् / क्लिन्देद्
क्लिन्द्येत
क्लिन्द्यात् / क्लिन्द्याद्
क्लिन्दिषीष्ट
अक्लिन्दीत् / अक्लिन्दीद्
अक्लिन्दि
अक्लिन्दिष्यत् / अक्लिन्दिष्यद्
अक्लिन्दिष्यत
प्रथम  द्विवचनम्
क्लिन्दतः
क्लिन्द्येते
चिक्लिन्दतुः
चिक्लिन्दाते
क्लिन्दितारौ
क्लिन्दितारौ
क्लिन्दिष्यतः
क्लिन्दिष्येते
क्लिन्दताम्
क्लिन्द्येताम्
अक्लिन्दताम्
अक्लिन्द्येताम्
क्लिन्देताम्
क्लिन्द्येयाताम्
क्लिन्द्यास्ताम्
क्लिन्दिषीयास्ताम्
अक्लिन्दिष्टाम्
अक्लिन्दिषाताम्
अक्लिन्दिष्यताम्
अक्लिन्दिष्येताम्
प्रथम  बहुवचनम्
क्लिन्दन्ति
क्लिन्द्यन्ते
चिक्लिन्दुः
चिक्लिन्दिरे
क्लिन्दितारः
क्लिन्दितारः
क्लिन्दिष्यन्ति
क्लिन्दिष्यन्ते
क्लिन्दन्तु
क्लिन्द्यन्ताम्
अक्लिन्दन्
अक्लिन्द्यन्त
क्लिन्देयुः
क्लिन्द्येरन्
क्लिन्द्यासुः
क्लिन्दिषीरन्
अक्लिन्दिषुः
अक्लिन्दिषत
अक्लिन्दिष्यन्
अक्लिन्दिष्यन्त
मध्यम  एकवचनम्
क्लिन्दसि
क्लिन्द्यसे
चिक्लिन्दिथ
चिक्लिन्दिषे
क्लिन्दितासि
क्लिन्दितासे
क्लिन्दिष्यसि
क्लिन्दिष्यसे
क्लिन्दतात् / क्लिन्दताद् / क्लिन्द
क्लिन्द्यस्व
अक्लिन्दः
अक्लिन्द्यथाः
क्लिन्देः
क्लिन्द्येथाः
क्लिन्द्याः
क्लिन्दिषीष्ठाः
अक्लिन्दीः
अक्लिन्दिष्ठाः
अक्लिन्दिष्यः
अक्लिन्दिष्यथाः
मध्यम  द्विवचनम्
क्लिन्दथः
क्लिन्द्येथे
चिक्लिन्दथुः
चिक्लिन्दाथे
क्लिन्दितास्थः
क्लिन्दितासाथे
क्लिन्दिष्यथः
क्लिन्दिष्येथे
क्लिन्दतम्
क्लिन्द्येथाम्
अक्लिन्दतम्
अक्लिन्द्येथाम्
क्लिन्देतम्
क्लिन्द्येयाथाम्
क्लिन्द्यास्तम्
क्लिन्दिषीयास्थाम्
अक्लिन्दिष्टम्
अक्लिन्दिषाथाम्
अक्लिन्दिष्यतम्
अक्लिन्दिष्येथाम्
मध्यम  बहुवचनम्
क्लिन्दथ
क्लिन्द्यध्वे
चिक्लिन्द
चिक्लिन्दिध्वे
क्लिन्दितास्थ
क्लिन्दिताध्वे
क्लिन्दिष्यथ
क्लिन्दिष्यध्वे
क्लिन्दत
क्लिन्द्यध्वम्
अक्लिन्दत
अक्लिन्द्यध्वम्
क्लिन्देत
क्लिन्द्येध्वम्
क्लिन्द्यास्त
क्लिन्दिषीध्वम्
अक्लिन्दिष्ट
अक्लिन्दिढ्वम्
अक्लिन्दिष्यत
अक्लिन्दिष्यध्वम्
उत्तम  एकवचनम्
क्लिन्दामि
क्लिन्द्ये
चिक्लिन्द
चिक्लिन्दे
क्लिन्दितास्मि
क्लिन्दिताहे
क्लिन्दिष्यामि
क्लिन्दिष्ये
क्लिन्दानि
क्लिन्द्यै
अक्लिन्दम्
अक्लिन्द्ये
क्लिन्देयम्
क्लिन्द्येय
क्लिन्द्यासम्
क्लिन्दिषीय
अक्लिन्दिषम्
अक्लिन्दिषि
अक्लिन्दिष्यम्
अक्लिन्दिष्ये
उत्तम  द्विवचनम्
क्लिन्दावः
क्लिन्द्यावहे
चिक्लिन्दिव
चिक्लिन्दिवहे
क्लिन्दितास्वः
क्लिन्दितास्वहे
क्लिन्दिष्यावः
क्लिन्दिष्यावहे
क्लिन्दाव
क्लिन्द्यावहै
अक्लिन्दाव
अक्लिन्द्यावहि
क्लिन्देव
क्लिन्द्येवहि
क्लिन्द्यास्व
क्लिन्दिषीवहि
अक्लिन्दिष्व
अक्लिन्दिष्वहि
अक्लिन्दिष्याव
अक्लिन्दिष्यावहि
उत्तम  बहुवचनम्
क्लिन्दामः
क्लिन्द्यामहे
चिक्लिन्दिम
चिक्लिन्दिमहे
क्लिन्दितास्मः
क्लिन्दितास्महे
क्लिन्दिष्यामः
क्लिन्दिष्यामहे
क्लिन्दाम
क्लिन्द्यामहै
अक्लिन्दाम
अक्लिन्द्यामहि
क्लिन्देम
क्लिन्द्येमहि
क्लिन्द्यास्म
क्लिन्दिषीमहि
अक्लिन्दिष्म
अक्लिन्दिष्महि
अक्लिन्दिष्याम
अक्लिन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
क्लिन्दतात् / क्लिन्दताद् / क्लिन्दतु
अक्लिन्दत् / अक्लिन्दद्
क्लिन्देत् / क्लिन्देद्
क्लिन्द्यात् / क्लिन्द्याद्
अक्लिन्दीत् / अक्लिन्दीद्
अक्लिन्दिष्यत् / अक्लिन्दिष्यद्
प्रथमा  द्विवचनम्
अक्लिन्द्येताम्
अक्लिन्दिष्यताम्
अक्लिन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
क्लिन्दतात् / क्लिन्दताद् / क्लिन्द
मध्यम पुरुषः  द्विवचनम्
अक्लिन्द्येथाम्
अक्लिन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अक्लिन्द्यध्वम्
अक्लिन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अक्लिन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अक्लिन्दिष्यामहि