क्लन्द् - क्लदिँ - वैक्लव्ये वैकल्य इत्येके इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
क्लन्दति
क्लन्द्यते
चक्लन्द
चक्लन्दे
क्लन्दिता
क्लन्दिता
क्लन्दिष्यति
क्लन्दिष्यते
क्लन्दतात् / क्लन्दताद् / क्लन्दतु
क्लन्द्यताम्
अक्लन्दत् / अक्लन्दद्
अक्लन्द्यत
क्लन्देत् / क्लन्देद्
क्लन्द्येत
क्लन्द्यात् / क्लन्द्याद्
क्लन्दिषीष्ट
अक्लन्दीत् / अक्लन्दीद्
अक्लन्दि
अक्लन्दिष्यत् / अक्लन्दिष्यद्
अक्लन्दिष्यत
प्रथम  द्विवचनम्
क्लन्दतः
क्लन्द्येते
चक्लन्दतुः
चक्लन्दाते
क्लन्दितारौ
क्लन्दितारौ
क्लन्दिष्यतः
क्लन्दिष्येते
क्लन्दताम्
क्लन्द्येताम्
अक्लन्दताम्
अक्लन्द्येताम्
क्लन्देताम्
क्लन्द्येयाताम्
क्लन्द्यास्ताम्
क्लन्दिषीयास्ताम्
अक्लन्दिष्टाम्
अक्लन्दिषाताम्
अक्लन्दिष्यताम्
अक्लन्दिष्येताम्
प्रथम  बहुवचनम्
क्लन्दन्ति
क्लन्द्यन्ते
चक्लन्दुः
चक्लन्दिरे
क्लन्दितारः
क्लन्दितारः
क्लन्दिष्यन्ति
क्लन्दिष्यन्ते
क्लन्दन्तु
क्लन्द्यन्ताम्
अक्लन्दन्
अक्लन्द्यन्त
क्लन्देयुः
क्लन्द्येरन्
क्लन्द्यासुः
क्लन्दिषीरन्
अक्लन्दिषुः
अक्लन्दिषत
अक्लन्दिष्यन्
अक्लन्दिष्यन्त
मध्यम  एकवचनम्
क्लन्दसि
क्लन्द्यसे
चक्लन्दिथ
चक्लन्दिषे
क्लन्दितासि
क्लन्दितासे
क्लन्दिष्यसि
क्लन्दिष्यसे
क्लन्दतात् / क्लन्दताद् / क्लन्द
क्लन्द्यस्व
अक्लन्दः
अक्लन्द्यथाः
क्लन्देः
क्लन्द्येथाः
क्लन्द्याः
क्लन्दिषीष्ठाः
अक्लन्दीः
अक्लन्दिष्ठाः
अक्लन्दिष्यः
अक्लन्दिष्यथाः
मध्यम  द्विवचनम्
क्लन्दथः
क्लन्द्येथे
चक्लन्दथुः
चक्लन्दाथे
क्लन्दितास्थः
क्लन्दितासाथे
क्लन्दिष्यथः
क्लन्दिष्येथे
क्लन्दतम्
क्लन्द्येथाम्
अक्लन्दतम्
अक्लन्द्येथाम्
क्लन्देतम्
क्लन्द्येयाथाम्
क्लन्द्यास्तम्
क्लन्दिषीयास्थाम्
अक्लन्दिष्टम्
अक्लन्दिषाथाम्
अक्लन्दिष्यतम्
अक्लन्दिष्येथाम्
मध्यम  बहुवचनम्
क्लन्दथ
क्लन्द्यध्वे
चक्लन्द
चक्लन्दिध्वे
क्लन्दितास्थ
क्लन्दिताध्वे
क्लन्दिष्यथ
क्लन्दिष्यध्वे
क्लन्दत
क्लन्द्यध्वम्
अक्लन्दत
अक्लन्द्यध्वम्
क्लन्देत
क्लन्द्येध्वम्
क्लन्द्यास्त
क्लन्दिषीध्वम्
अक्लन्दिष्ट
अक्लन्दिढ्वम्
अक्लन्दिष्यत
अक्लन्दिष्यध्वम्
उत्तम  एकवचनम्
क्लन्दामि
क्लन्द्ये
चक्लन्द
चक्लन्दे
क्लन्दितास्मि
क्लन्दिताहे
क्लन्दिष्यामि
क्लन्दिष्ये
क्लन्दानि
क्लन्द्यै
अक्लन्दम्
अक्लन्द्ये
क्लन्देयम्
क्लन्द्येय
क्लन्द्यासम्
क्लन्दिषीय
अक्लन्दिषम्
अक्लन्दिषि
अक्लन्दिष्यम्
अक्लन्दिष्ये
उत्तम  द्विवचनम्
क्लन्दावः
क्लन्द्यावहे
चक्लन्दिव
चक्लन्दिवहे
क्लन्दितास्वः
क्लन्दितास्वहे
क्लन्दिष्यावः
क्लन्दिष्यावहे
क्लन्दाव
क्लन्द्यावहै
अक्लन्दाव
अक्लन्द्यावहि
क्लन्देव
क्लन्द्येवहि
क्लन्द्यास्व
क्लन्दिषीवहि
अक्लन्दिष्व
अक्लन्दिष्वहि
अक्लन्दिष्याव
अक्लन्दिष्यावहि
उत्तम  बहुवचनम्
क्लन्दामः
क्लन्द्यामहे
चक्लन्दिम
चक्लन्दिमहे
क्लन्दितास्मः
क्लन्दितास्महे
क्लन्दिष्यामः
क्लन्दिष्यामहे
क्लन्दाम
क्लन्द्यामहै
अक्लन्दाम
अक्लन्द्यामहि
क्लन्देम
क्लन्द्येमहि
क्लन्द्यास्म
क्लन्दिषीमहि
अक्लन्दिष्म
अक्लन्दिष्महि
अक्लन्दिष्याम
अक्लन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
क्लन्दतात् / क्लन्दताद् / क्लन्दतु
अक्लन्दत् / अक्लन्दद्
क्लन्देत् / क्लन्देद्
क्लन्द्यात् / क्लन्द्याद्
अक्लन्दीत् / अक्लन्दीद्
अक्लन्दिष्यत् / अक्लन्दिष्यद्
प्रथमा  द्विवचनम्
अक्लन्दिष्यताम्
अक्लन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
क्लन्दतात् / क्लन्दताद् / क्लन्द
मध्यम पुरुषः  द्विवचनम्
अक्लन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अक्लन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अक्लन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अक्लन्दिष्यामहि