क्रुश् - क्रुशँ - आह्वाने रोदने च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
क्रोशति
क्रुश्यते
चुक्रोश
चुक्रुशे
क्रोष्टा
क्रोष्टा
क्रोक्ष्यति
क्रोक्ष्यते
क्रोशतात् / क्रोशताद् / क्रोशतु
क्रुश्यताम्
अक्रोशत् / अक्रोशद्
अक्रुश्यत
क्रोशेत् / क्रोशेद्
क्रुश्येत
क्रुश्यात् / क्रुश्याद्
क्रुक्षीष्ट
अक्रुक्षत् / अक्रुक्षद्
अक्रोशि
अक्रोक्ष्यत् / अक्रोक्ष्यद्
अक्रोक्ष्यत
प्रथम  द्विवचनम्
क्रोशतः
क्रुश्येते
चुक्रुशतुः
चुक्रुशाते
क्रोष्टारौ
क्रोष्टारौ
क्रोक्ष्यतः
क्रोक्ष्येते
क्रोशताम्
क्रुश्येताम्
अक्रोशताम्
अक्रुश्येताम्
क्रोशेताम्
क्रुश्येयाताम्
क्रुश्यास्ताम्
क्रुक्षीयास्ताम्
अक्रुक्षताम्
अक्रुक्षाताम्
अक्रोक्ष्यताम्
अक्रोक्ष्येताम्
प्रथम  बहुवचनम्
क्रोशन्ति
क्रुश्यन्ते
चुक्रुशुः
चुक्रुशिरे
क्रोष्टारः
क्रोष्टारः
क्रोक्ष्यन्ति
क्रोक्ष्यन्ते
क्रोशन्तु
क्रुश्यन्ताम्
अक्रोशन्
अक्रुश्यन्त
क्रोशेयुः
क्रुश्येरन्
क्रुश्यासुः
क्रुक्षीरन्
अक्रुक्षन्
अक्रुक्षन्त
अक्रोक्ष्यन्
अक्रोक्ष्यन्त
मध्यम  एकवचनम्
क्रोशसि
क्रुश्यसे
चुक्रोशिथ
चुक्रुशिषे
क्रोष्टासि
क्रोष्टासे
क्रोक्ष्यसि
क्रोक्ष्यसे
क्रोशतात् / क्रोशताद् / क्रोश
क्रुश्यस्व
अक्रोशः
अक्रुश्यथाः
क्रोशेः
क्रुश्येथाः
क्रुश्याः
क्रुक्षीष्ठाः
अक्रुक्षः
अक्रुक्षथाः
अक्रोक्ष्यः
अक्रोक्ष्यथाः
मध्यम  द्विवचनम्
क्रोशथः
क्रुश्येथे
चुक्रुशथुः
चुक्रुशाथे
क्रोष्टास्थः
क्रोष्टासाथे
क्रोक्ष्यथः
क्रोक्ष्येथे
क्रोशतम्
क्रुश्येथाम्
अक्रोशतम्
अक्रुश्येथाम्
क्रोशेतम्
क्रुश्येयाथाम्
क्रुश्यास्तम्
क्रुक्षीयास्थाम्
अक्रुक्षतम्
अक्रुक्षाथाम्
अक्रोक्ष्यतम्
अक्रोक्ष्येथाम्
मध्यम  बहुवचनम्
क्रोशथ
क्रुश्यध्वे
चुक्रुश
चुक्रुशिध्वे
क्रोष्टास्थ
क्रोष्टाध्वे
क्रोक्ष्यथ
क्रोक्ष्यध्वे
क्रोशत
क्रुश्यध्वम्
अक्रोशत
अक्रुश्यध्वम्
क्रोशेत
क्रुश्येध्वम्
क्रुश्यास्त
क्रुक्षीध्वम्
अक्रुक्षत
अक्रुक्षध्वम्
अक्रोक्ष्यत
अक्रोक्ष्यध्वम्
उत्तम  एकवचनम्
क्रोशामि
क्रुश्ये
चुक्रोश
चुक्रुशे
क्रोष्टास्मि
क्रोष्टाहे
क्रोक्ष्यामि
क्रोक्ष्ये
क्रोशानि
क्रुश्यै
अक्रोशम्
अक्रुश्ये
क्रोशेयम्
क्रुश्येय
क्रुश्यासम्
क्रुक्षीय
अक्रुक्षम्
अक्रुक्षि
अक्रोक्ष्यम्
अक्रोक्ष्ये
उत्तम  द्विवचनम्
क्रोशावः
क्रुश्यावहे
चुक्रुशिव
चुक्रुशिवहे
क्रोष्टास्वः
क्रोष्टास्वहे
क्रोक्ष्यावः
क्रोक्ष्यावहे
क्रोशाव
क्रुश्यावहै
अक्रोशाव
अक्रुश्यावहि
क्रोशेव
क्रुश्येवहि
क्रुश्यास्व
क्रुक्षीवहि
अक्रुक्षाव
अक्रुक्षावहि
अक्रोक्ष्याव
अक्रोक्ष्यावहि
उत्तम  बहुवचनम्
क्रोशामः
क्रुश्यामहे
चुक्रुशिम
चुक्रुशिमहे
क्रोष्टास्मः
क्रोष्टास्महे
क्रोक्ष्यामः
क्रोक्ष्यामहे
क्रोशाम
क्रुश्यामहै
अक्रोशाम
अक्रुश्यामहि
क्रोशेम
क्रुश्येमहि
क्रुश्यास्म
क्रुक्षीमहि
अक्रुक्षाम
अक्रुक्षामहि
अक्रोक्ष्याम
अक्रोक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
क्रोशतात् / क्रोशताद् / क्रोशतु
अक्रोशत् / अक्रोशद्
क्रोशेत् / क्रोशेद्
क्रुश्यात् / क्रुश्याद्
अक्रुक्षत् / अक्रुक्षद्
अक्रोक्ष्यत् / अक्रोक्ष्यद्
प्रथमा  द्विवचनम्
अक्रोक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
क्रोशतात् / क्रोशताद् / क्रोश
मध्यम पुरुषः  द्विवचनम्
अक्रोक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अक्रोक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्