क्रुञ्च् - क्रुञ्चँ - कौटिल्याल्पीभावयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
क्रुञ्चति
क्रुच्यते
चुक्रुञ्च
चुक्रुञ्चे
क्रुञ्चिता
क्रुञ्चिता
क्रुञ्चिष्यति
क्रुञ्चिष्यते
क्रुञ्चतात् / क्रुञ्चताद् / क्रुञ्चतु
क्रुच्यताम्
अक्रुञ्चत् / अक्रुञ्चद्
अक्रुच्यत
क्रुञ्चेत् / क्रुञ्चेद्
क्रुच्येत
क्रुच्यात् / क्रुच्याद्
क्रुञ्चिषीष्ट
अक्रुञ्चीत् / अक्रुञ्चीद्
अक्रुञ्चि
अक्रुञ्चिष्यत् / अक्रुञ्चिष्यद्
अक्रुञ्चिष्यत
प्रथम  द्विवचनम्
क्रुञ्चतः
क्रुच्येते
चुक्रुञ्चतुः
चुक्रुञ्चाते
क्रुञ्चितारौ
क्रुञ्चितारौ
क्रुञ्चिष्यतः
क्रुञ्चिष्येते
क्रुञ्चताम्
क्रुच्येताम्
अक्रुञ्चताम्
अक्रुच्येताम्
क्रुञ्चेताम्
क्रुच्येयाताम्
क्रुच्यास्ताम्
क्रुञ्चिषीयास्ताम्
अक्रुञ्चिष्टाम्
अक्रुञ्चिषाताम्
अक्रुञ्चिष्यताम्
अक्रुञ्चिष्येताम्
प्रथम  बहुवचनम्
क्रुञ्चन्ति
क्रुच्यन्ते
चुक्रुञ्चुः
चुक्रुञ्चिरे
क्रुञ्चितारः
क्रुञ्चितारः
क्रुञ्चिष्यन्ति
क्रुञ्चिष्यन्ते
क्रुञ्चन्तु
क्रुच्यन्ताम्
अक्रुञ्चन्
अक्रुच्यन्त
क्रुञ्चेयुः
क्रुच्येरन्
क्रुच्यासुः
क्रुञ्चिषीरन्
अक्रुञ्चिषुः
अक्रुञ्चिषत
अक्रुञ्चिष्यन्
अक्रुञ्चिष्यन्त
मध्यम  एकवचनम्
क्रुञ्चसि
क्रुच्यसे
चुक्रुञ्चिथ
चुक्रुञ्चिषे
क्रुञ्चितासि
क्रुञ्चितासे
क्रुञ्चिष्यसि
क्रुञ्चिष्यसे
क्रुञ्चतात् / क्रुञ्चताद् / क्रुञ्च
क्रुच्यस्व
अक्रुञ्चः
अक्रुच्यथाः
क्रुञ्चेः
क्रुच्येथाः
क्रुच्याः
क्रुञ्चिषीष्ठाः
अक्रुञ्चीः
अक्रुञ्चिष्ठाः
अक्रुञ्चिष्यः
अक्रुञ्चिष्यथाः
मध्यम  द्विवचनम्
क्रुञ्चथः
क्रुच्येथे
चुक्रुञ्चथुः
चुक्रुञ्चाथे
क्रुञ्चितास्थः
क्रुञ्चितासाथे
क्रुञ्चिष्यथः
क्रुञ्चिष्येथे
क्रुञ्चतम्
क्रुच्येथाम्
अक्रुञ्चतम्
अक्रुच्येथाम्
क्रुञ्चेतम्
क्रुच्येयाथाम्
क्रुच्यास्तम्
क्रुञ्चिषीयास्थाम्
अक्रुञ्चिष्टम्
अक्रुञ्चिषाथाम्
अक्रुञ्चिष्यतम्
अक्रुञ्चिष्येथाम्
मध्यम  बहुवचनम्
क्रुञ्चथ
क्रुच्यध्वे
चुक्रुञ्च
चुक्रुञ्चिध्वे
क्रुञ्चितास्थ
क्रुञ्चिताध्वे
क्रुञ्चिष्यथ
क्रुञ्चिष्यध्वे
क्रुञ्चत
क्रुच्यध्वम्
अक्रुञ्चत
अक्रुच्यध्वम्
क्रुञ्चेत
क्रुच्येध्वम्
क्रुच्यास्त
क्रुञ्चिषीध्वम्
अक्रुञ्चिष्ट
अक्रुञ्चिढ्वम्
अक्रुञ्चिष्यत
अक्रुञ्चिष्यध्वम्
उत्तम  एकवचनम्
क्रुञ्चामि
क्रुच्ये
चुक्रुञ्च
चुक्रुञ्चे
क्रुञ्चितास्मि
क्रुञ्चिताहे
क्रुञ्चिष्यामि
क्रुञ्चिष्ये
क्रुञ्चानि
क्रुच्यै
अक्रुञ्चम्
अक्रुच्ये
क्रुञ्चेयम्
क्रुच्येय
क्रुच्यासम्
क्रुञ्चिषीय
अक्रुञ्चिषम्
अक्रुञ्चिषि
अक्रुञ्चिष्यम्
अक्रुञ्चिष्ये
उत्तम  द्विवचनम्
क्रुञ्चावः
क्रुच्यावहे
चुक्रुञ्चिव
चुक्रुञ्चिवहे
क्रुञ्चितास्वः
क्रुञ्चितास्वहे
क्रुञ्चिष्यावः
क्रुञ्चिष्यावहे
क्रुञ्चाव
क्रुच्यावहै
अक्रुञ्चाव
अक्रुच्यावहि
क्रुञ्चेव
क्रुच्येवहि
क्रुच्यास्व
क्रुञ्चिषीवहि
अक्रुञ्चिष्व
अक्रुञ्चिष्वहि
अक्रुञ्चिष्याव
अक्रुञ्चिष्यावहि
उत्तम  बहुवचनम्
क्रुञ्चामः
क्रुच्यामहे
चुक्रुञ्चिम
चुक्रुञ्चिमहे
क्रुञ्चितास्मः
क्रुञ्चितास्महे
क्रुञ्चिष्यामः
क्रुञ्चिष्यामहे
क्रुञ्चाम
क्रुच्यामहै
अक्रुञ्चाम
अक्रुच्यामहि
क्रुञ्चेम
क्रुच्येमहि
क्रुच्यास्म
क्रुञ्चिषीमहि
अक्रुञ्चिष्म
अक्रुञ्चिष्महि
अक्रुञ्चिष्याम
अक्रुञ्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
क्रुञ्चतात् / क्रुञ्चताद् / क्रुञ्चतु
अक्रुञ्चत् / अक्रुञ्चद्
क्रुञ्चेत् / क्रुञ्चेद्
क्रुच्यात् / क्रुच्याद्
अक्रुञ्चीत् / अक्रुञ्चीद्
अक्रुञ्चिष्यत् / अक्रुञ्चिष्यद्
प्रथमा  द्विवचनम्
अक्रुञ्चिष्यताम्
अक्रुञ्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
क्रुञ्चतात् / क्रुञ्चताद् / क्रुञ्च
मध्यम पुरुषः  द्विवचनम्
अक्रुञ्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अक्रुञ्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अक्रुञ्चिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अक्रुञ्चिष्यामहि