क्री - डुक्रीञ् द्रव्यविनिमये क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अक्रीणात् / अक्रीणाद्
अक्षीणात् / अक्षीणाद्
अनयत् / अनयद्
अवेत् / अवेद्
अजिह्रेत् / अजिह्रेद्
प्रथम पुरुषः  द्विवचनम्
अक्रीणीताम्
अक्षीणीताम्
अनयताम्
अवीताम्
अजिह्रीताम्
प्रथम पुरुषः  बहुवचनम्
अक्रीणन्
अक्षीणन्
अनयन्
अवियन्
अजिह्रयुः
मध्यम पुरुषः  एकवचनम्
अक्रीणाः
अक्षीणाः
अनयः
अवेः
अजिह्रेः
मध्यम पुरुषः  द्विवचनम्
अक्रीणीतम्
अक्षीणीतम्
अनयतम्
अवीतम्
अजिह्रीतम्
मध्यम पुरुषः  बहुवचनम्
अक्रीणीत
अक्षीणीत
अनयत
अवीत
अजिह्रीत
उत्तम पुरुषः  एकवचनम्
अक्रीणाम्
अक्षीणाम्
अनयम्
अवयम्
अजिह्रयम्
उत्तम पुरुषः  द्विवचनम्
अक्रीणीव
अक्षीणीव
अनयाव
अवीव
अजिह्रीव
उत्तम पुरुषः  बहुवचनम्
अक्रीणीम
अक्षीणीम
अनयाम
अवीम
अजिह्रीम
प्रथम पुरुषः  एकवचनम्
अक्रीणात् / अक्रीणाद्
अक्षीणात् / अक्षीणाद्
अनयत् / अनयद्
अजिह्रेत् / अजिह्रेद्
प्रथम पुरुषः  द्विवचनम्
अक्षीणीताम्
अनयताम्
अजिह्रीताम्
प्रथम पुरुषः  बहुवचनम्
अजिह्रयुः
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अक्षीणीतम्
अजिह्रीतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
अक्षीणाम्
अजिह्रयम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्