क्रीड् - क्रीडृँ - विहारे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
क्रीडति
क्रीड्यते
चिक्रीड
चिक्रीडे
क्रीडिता
क्रीडिता
क्रीडिष्यति
क्रीडिष्यते
क्रीडतात् / क्रीडताद् / क्रीडतु
क्रीड्यताम्
अक्रीडत् / अक्रीडद्
अक्रीड्यत
क्रीडेत् / क्रीडेद्
क्रीड्येत
क्रीड्यात् / क्रीड्याद्
क्रीडिषीष्ट
अक्रीडीत् / अक्रीडीद्
अक्रीडि
अक्रीडिष्यत् / अक्रीडिष्यद्
अक्रीडिष्यत
प्रथम  द्विवचनम्
क्रीडतः
क्रीड्येते
चिक्रीडतुः
चिक्रीडाते
क्रीडितारौ
क्रीडितारौ
क्रीडिष्यतः
क्रीडिष्येते
क्रीडताम्
क्रीड्येताम्
अक्रीडताम्
अक्रीड्येताम्
क्रीडेताम्
क्रीड्येयाताम्
क्रीड्यास्ताम्
क्रीडिषीयास्ताम्
अक्रीडिष्टाम्
अक्रीडिषाताम्
अक्रीडिष्यताम्
अक्रीडिष्येताम्
प्रथम  बहुवचनम्
क्रीडन्ति
क्रीड्यन्ते
चिक्रीडुः
चिक्रीडिरे
क्रीडितारः
क्रीडितारः
क्रीडिष्यन्ति
क्रीडिष्यन्ते
क्रीडन्तु
क्रीड्यन्ताम्
अक्रीडन्
अक्रीड्यन्त
क्रीडेयुः
क्रीड्येरन्
क्रीड्यासुः
क्रीडिषीरन्
अक्रीडिषुः
अक्रीडिषत
अक्रीडिष्यन्
अक्रीडिष्यन्त
मध्यम  एकवचनम्
क्रीडसि
क्रीड्यसे
चिक्रीडिथ
चिक्रीडिषे
क्रीडितासि
क्रीडितासे
क्रीडिष्यसि
क्रीडिष्यसे
क्रीडतात् / क्रीडताद् / क्रीड
क्रीड्यस्व
अक्रीडः
अक्रीड्यथाः
क्रीडेः
क्रीड्येथाः
क्रीड्याः
क्रीडिषीष्ठाः
अक्रीडीः
अक्रीडिष्ठाः
अक्रीडिष्यः
अक्रीडिष्यथाः
मध्यम  द्विवचनम्
क्रीडथः
क्रीड्येथे
चिक्रीडथुः
चिक्रीडाथे
क्रीडितास्थः
क्रीडितासाथे
क्रीडिष्यथः
क्रीडिष्येथे
क्रीडतम्
क्रीड्येथाम्
अक्रीडतम्
अक्रीड्येथाम्
क्रीडेतम्
क्रीड्येयाथाम्
क्रीड्यास्तम्
क्रीडिषीयास्थाम्
अक्रीडिष्टम्
अक्रीडिषाथाम्
अक्रीडिष्यतम्
अक्रीडिष्येथाम्
मध्यम  बहुवचनम्
क्रीडथ
क्रीड्यध्वे
चिक्रीड
चिक्रीडिध्वे
क्रीडितास्थ
क्रीडिताध्वे
क्रीडिष्यथ
क्रीडिष्यध्वे
क्रीडत
क्रीड्यध्वम्
अक्रीडत
अक्रीड्यध्वम्
क्रीडेत
क्रीड्येध्वम्
क्रीड्यास्त
क्रीडिषीध्वम्
अक्रीडिष्ट
अक्रीडिढ्वम्
अक्रीडिष्यत
अक्रीडिष्यध्वम्
उत्तम  एकवचनम्
क्रीडामि
क्रीड्ये
चिक्रीड
चिक्रीडे
क्रीडितास्मि
क्रीडिताहे
क्रीडिष्यामि
क्रीडिष्ये
क्रीडानि
क्रीड्यै
अक्रीडम्
अक्रीड्ये
क्रीडेयम्
क्रीड्येय
क्रीड्यासम्
क्रीडिषीय
अक्रीडिषम्
अक्रीडिषि
अक्रीडिष्यम्
अक्रीडिष्ये
उत्तम  द्विवचनम्
क्रीडावः
क्रीड्यावहे
चिक्रीडिव
चिक्रीडिवहे
क्रीडितास्वः
क्रीडितास्वहे
क्रीडिष्यावः
क्रीडिष्यावहे
क्रीडाव
क्रीड्यावहै
अक्रीडाव
अक्रीड्यावहि
क्रीडेव
क्रीड्येवहि
क्रीड्यास्व
क्रीडिषीवहि
अक्रीडिष्व
अक्रीडिष्वहि
अक्रीडिष्याव
अक्रीडिष्यावहि
उत्तम  बहुवचनम्
क्रीडामः
क्रीड्यामहे
चिक्रीडिम
चिक्रीडिमहे
क्रीडितास्मः
क्रीडितास्महे
क्रीडिष्यामः
क्रीडिष्यामहे
क्रीडाम
क्रीड्यामहै
अक्रीडाम
अक्रीड्यामहि
क्रीडेम
क्रीड्येमहि
क्रीड्यास्म
क्रीडिषीमहि
अक्रीडिष्म
अक्रीडिष्महि
अक्रीडिष्याम
अक्रीडिष्यामहि
प्रथम पुरुषः  एकवचनम्
क्रीडतात् / क्रीडताद् / क्रीडतु
अक्रीडत् / अक्रीडद्
क्रीडेत् / क्रीडेद्
क्रीड्यात् / क्रीड्याद्
अक्रीडीत् / अक्रीडीद्
अक्रीडिष्यत् / अक्रीडिष्यद्
प्रथमा  द्विवचनम्
अक्रीडिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
क्रीडतात् / क्रीडताद् / क्रीड
मध्यम पुरुषः  द्विवचनम्
अक्रीडिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अक्रीडिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्