क्रम् - क्रमुँ - पादविक्षेपे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
क्राम्यति / क्रामति
क्रम्यते / क्रमते
क्रम्यते
चक्राम
चक्रमे
चक्रमे
क्रमिता
क्रन्ता
क्रन्ता
क्रमिष्यति
क्रंस्यते
क्रंस्यते
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्यतु / क्रामतु
क्रम्यताम् / क्रमताम्
क्रम्यताम्
अक्राम्यत् / अक्राम्यद् / अक्रामत् / अक्रामद्
अक्रम्यत / अक्रमत
अक्रम्यत
क्राम्येत् / क्राम्येद् / क्रामेत् / क्रामेद्
क्रम्येत / क्रमेत
क्रम्येत
क्रम्यात् / क्रम्याद्
क्रंसीष्ट
क्रंसीष्ट
अक्रमीत् / अक्रमीद्
अक्रंस्त
अक्रमि
अक्रमिष्यत् / अक्रमिष्यद्
अक्रंस्यत
अक्रंस्यत
प्रथम  द्विवचनम्
क्राम्यतः / क्रामतः
क्रम्येते / क्रमेते
क्रम्येते
चक्रमतुः
चक्रमाते
चक्रमाते
क्रमितारौ
क्रन्तारौ
क्रन्तारौ
क्रमिष्यतः
क्रंस्येते
क्रंस्येते
क्राम्यताम् / क्रामताम्
क्रम्येताम् / क्रमेताम्
क्रम्येताम्
अक्राम्यताम् / अक्रामताम्
अक्रम्येताम् / अक्रमेताम्
अक्रम्येताम्
क्राम्येताम् / क्रामेताम्
क्रम्येयाताम् / क्रमेयाताम्
क्रम्येयाताम्
क्रम्यास्ताम्
क्रंसीयास्ताम्
क्रंसीयास्ताम्
अक्रमिष्टाम्
अक्रंसाताम्
अक्रंसाताम्
अक्रमिष्यताम्
अक्रंस्येताम्
अक्रंस्येताम्
प्रथम  बहुवचनम्
क्राम्यन्ति / क्रामन्ति
क्रम्यन्ते / क्रमन्ते
क्रम्यन्ते
चक्रमुः
चक्रमिरे
चक्रमिरे
क्रमितारः
क्रन्तारः
क्रन्तारः
क्रमिष्यन्ति
क्रंस्यन्ते
क्रंस्यन्ते
क्राम्यन्तु / क्रामन्तु
क्रम्यन्ताम् / क्रमन्ताम्
क्रम्यन्ताम्
अक्राम्यन् / अक्रामन्
अक्रम्यन्त / अक्रमन्त
अक्रम्यन्त
क्राम्येयुः / क्रामेयुः
क्रम्येरन् / क्रमेरन्
क्रम्येरन्
क्रम्यासुः
क्रंसीरन्
क्रंसीरन्
अक्रमिषुः
अक्रंसत
अक्रंसत
अक्रमिष्यन्
अक्रंस्यन्त
अक्रंस्यन्त
मध्यम  एकवचनम्
क्राम्यसि / क्रामसि
क्रम्यसे / क्रमसे
क्रम्यसे
चक्रमिथ
चक्रंसे
चक्रंसे
क्रमितासि
क्रन्तासे
क्रन्तासे
क्रमिष्यसि
क्रंस्यसे
क्रंस्यसे
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्य / क्राम
क्रम्यस्व / क्रमस्व
क्रम्यस्व
अक्राम्यः / अक्रामः
अक्रम्यथाः / अक्रमथाः
अक्रम्यथाः
क्राम्येः / क्रामेः
क्रम्येथाः / क्रमेथाः
क्रम्येथाः
क्रम्याः
क्रंसीष्ठाः
क्रंसीष्ठाः
अक्रमीः
अक्रंस्थाः
अक्रंस्थाः
अक्रमिष्यः
अक्रंस्यथाः
अक्रंस्यथाः
मध्यम  द्विवचनम्
क्राम्यथः / क्रामथः
क्रम्येथे / क्रमेथे
क्रम्येथे
चक्रमथुः
चक्रमाथे
चक्रमाथे
क्रमितास्थः
क्रन्तासाथे
क्रन्तासाथे
क्रमिष्यथः
क्रंस्येथे
क्रंस्येथे
क्राम्यतम् / क्रामतम्
क्रम्येथाम् / क्रमेथाम्
क्रम्येथाम्
अक्राम्यतम् / अक्रामतम्
अक्रम्येथाम् / अक्रमेथाम्
अक्रम्येथाम्
क्राम्येतम् / क्रामेतम्
क्रम्येयाथाम् / क्रमेयाथाम्
क्रम्येयाथाम्
क्रम्यास्तम्
क्रंसीयास्थाम्
क्रंसीयास्थाम्
अक्रमिष्टम्
अक्रंसाथाम्
अक्रंसाथाम्
अक्रमिष्यतम्
अक्रंस्येथाम्
अक्रंस्येथाम्
मध्यम  बहुवचनम्
क्राम्यथ / क्रामथ
क्रम्यध्वे / क्रमध्वे
क्रम्यध्वे
चक्रम
चक्रन्ध्वे
चक्रन्ध्वे
क्रमितास्थ
क्रन्ताध्वे
क्रन्ताध्वे
क्रमिष्यथ
क्रंस्यध्वे
क्रंस्यध्वे
क्राम्यत / क्रामत
क्रम्यध्वम् / क्रमध्वम्
क्रम्यध्वम्
अक्राम्यत / अक्रामत
अक्रम्यध्वम् / अक्रमध्वम्
अक्रम्यध्वम्
क्राम्येत / क्रामेत
क्रम्येध्वम् / क्रमेध्वम्
क्रम्येध्वम्
क्रम्यास्त
क्रंसीध्वम्
क्रंसीध्वम्
अक्रमिष्ट
अक्रन्ध्वम्
अक्रन्ध्वम्
अक्रमिष्यत
अक्रंस्यध्वम्
अक्रंस्यध्वम्
उत्तम  एकवचनम्
क्राम्यामि / क्रामामि
क्रम्ये / क्रमे
क्रम्ये
चक्रम / चक्राम
चक्रमे
चक्रमे
क्रमितास्मि
क्रन्ताहे
क्रन्ताहे
क्रमिष्यामि
क्रंस्ये
क्रंस्ये
क्राम्याणि / क्रामाणि
क्रम्यै / क्रमै
क्रम्यै
अक्राम्यम् / अक्रामम्
अक्रम्ये / अक्रमे
अक्रम्ये
क्राम्येयम् / क्रामेयम्
क्रम्येय / क्रमेय
क्रम्येय
क्रम्यासम्
क्रंसीय
क्रंसीय
अक्रमिषम्
अक्रंसि
अक्रंसि
अक्रमिष्यम्
अक्रंस्ये
अक्रंस्ये
उत्तम  द्विवचनम्
क्राम्यावः / क्रामावः
क्रम्यावहे / क्रमावहे
क्रम्यावहे
चक्रमिव
चक्रण्वहे
चक्रण्वहे
क्रमितास्वः
क्रन्तास्वहे
क्रन्तास्वहे
क्रमिष्यावः
क्रंस्यावहे
क्रंस्यावहे
क्राम्याव / क्रामाव
क्रम्यावहै / क्रमावहै
क्रम्यावहै
अक्राम्याव / अक्रामाव
अक्रम्यावहि / अक्रमावहि
अक्रम्यावहि
क्राम्येव / क्रामेव
क्रम्येवहि / क्रमेवहि
क्रम्येवहि
क्रम्यास्व
क्रंसीवहि
क्रंसीवहि
अक्रमिष्व
अक्रंस्वहि
अक्रंस्वहि
अक्रमिष्याव
अक्रंस्यावहि
अक्रंस्यावहि
उत्तम  बहुवचनम्
क्राम्यामः / क्रामामः
क्रम्यामहे / क्रमामहे
क्रम्यामहे
चक्रमिम
चक्रण्महे
चक्रण्महे
क्रमितास्मः
क्रन्तास्महे
क्रन्तास्महे
क्रमिष्यामः
क्रंस्यामहे
क्रंस्यामहे
क्राम्याम / क्रामाम
क्रम्यामहै / क्रमामहै
क्रम्यामहै
अक्राम्याम / अक्रामाम
अक्रम्यामहि / अक्रमामहि
अक्रम्यामहि
क्राम्येम / क्रामेम
क्रम्येमहि / क्रमेमहि
क्रम्येमहि
क्रम्यास्म
क्रंसीमहि
क्रंसीमहि
अक्रमिष्म
अक्रंस्महि
अक्रंस्महि
अक्रमिष्याम
अक्रंस्यामहि
अक्रंस्यामहि
 
प्रथम पुरुषः  एकवचनम्
क्राम्यति / क्रामति
क्रम्यते / क्रमते
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्यतु / क्रामतु
क्रम्यताम् / क्रमताम्
अक्राम्यत् / अक्राम्यद् / अक्रामत् / अक्रामद्
अक्रम्यत / अक्रमत
क्राम्येत् / क्राम्येद् / क्रामेत् / क्रामेद्
क्रम्यात् / क्रम्याद्
अक्रमीत् / अक्रमीद्
अक्रमिष्यत् / अक्रमिष्यद्
प्रथमा  द्विवचनम्
क्राम्यतः / क्रामतः
क्रम्येते / क्रमेते
क्राम्यताम् / क्रामताम्
क्रम्येताम् / क्रमेताम्
अक्राम्यताम् / अक्रामताम्
अक्रम्येताम् / अक्रमेताम्
क्राम्येताम् / क्रामेताम्
क्रम्येयाताम् / क्रमेयाताम्
प्रथमा  बहुवचनम्
क्राम्यन्ति / क्रामन्ति
क्रम्यन्ते / क्रमन्ते
क्राम्यन्तु / क्रामन्तु
क्रम्यन्ताम् / क्रमन्ताम्
अक्राम्यन् / अक्रामन्
अक्रम्यन्त / अक्रमन्त
क्राम्येयुः / क्रामेयुः
क्रम्येरन् / क्रमेरन्
मध्यम पुरुषः  एकवचनम्
क्राम्यसि / क्रामसि
क्रम्यसे / क्रमसे
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्य / क्राम
क्रम्यस्व / क्रमस्व
अक्राम्यः / अक्रामः
अक्रम्यथाः / अक्रमथाः
क्राम्येः / क्रामेः
क्रम्येथाः / क्रमेथाः
मध्यम पुरुषः  द्विवचनम्
क्राम्यथः / क्रामथः
क्रम्येथे / क्रमेथे
क्राम्यतम् / क्रामतम्
क्रम्येथाम् / क्रमेथाम्
अक्राम्यतम् / अक्रामतम्
अक्रम्येथाम् / अक्रमेथाम्
क्राम्येतम् / क्रामेतम्
क्रम्येयाथाम् / क्रमेयाथाम्
मध्यम पुरुषः  बहुवचनम्
क्राम्यथ / क्रामथ
क्रम्यध्वे / क्रमध्वे
क्राम्यत / क्रामत
क्रम्यध्वम् / क्रमध्वम्
अक्राम्यत / अक्रामत
अक्रम्यध्वम् / अक्रमध्वम्
क्राम्येत / क्रामेत
क्रम्येध्वम् / क्रमेध्वम्
उत्तम पुरुषः  एकवचनम्
क्राम्यामि / क्रामामि
क्रम्ये / क्रमे
क्राम्याणि / क्रामाणि
अक्राम्यम् / अक्रामम्
अक्रम्ये / अक्रमे
क्राम्येयम् / क्रामेयम्
उत्तम पुरुषः  द्विवचनम्
क्राम्यावः / क्रामावः
क्रम्यावहे / क्रमावहे
क्राम्याव / क्रामाव
क्रम्यावहै / क्रमावहै
अक्राम्याव / अक्रामाव
अक्रम्यावहि / अक्रमावहि
क्राम्येव / क्रामेव
क्रम्येवहि / क्रमेवहि
उत्तम पुरुषः  बहुवचनम्
क्राम्यामः / क्रामामः
क्रम्यामहे / क्रमामहे
क्राम्याम / क्रामाम
क्रम्यामहै / क्रमामहै
अक्राम्याम / अक्रामाम
अक्रम्यामहि / अक्रमामहि
क्राम्येम / क्रामेम
क्रम्येमहि / क्रमेमहि