क्नथ् - क्नथँ - हिंसार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
क्नथति
क्नथ्यते
चक्नाथ
चक्नथे
क्नथिता
क्नथिता
क्नथिष्यति
क्नथिष्यते
क्नथतात् / क्नथताद् / क्नथतु
क्नथ्यताम्
अक्नथत् / अक्नथद्
अक्नथ्यत
क्नथेत् / क्नथेद्
क्नथ्येत
क्नथ्यात् / क्नथ्याद्
क्नथिषीष्ट
अक्नाथीत् / अक्नाथीद् / अक्नथीत् / अक्नथीद्
अक्नाथि
अक्नथिष्यत् / अक्नथिष्यद्
अक्नथिष्यत
प्रथम  द्विवचनम्
क्नथतः
क्नथ्येते
चक्नथतुः
चक्नथाते
क्नथितारौ
क्नथितारौ
क्नथिष्यतः
क्नथिष्येते
क्नथताम्
क्नथ्येताम्
अक्नथताम्
अक्नथ्येताम्
क्नथेताम्
क्नथ्येयाताम्
क्नथ्यास्ताम्
क्नथिषीयास्ताम्
अक्नाथिष्टाम् / अक्नथिष्टाम्
अक्नथिषाताम्
अक्नथिष्यताम्
अक्नथिष्येताम्
प्रथम  बहुवचनम्
क्नथन्ति
क्नथ्यन्ते
चक्नथुः
चक्नथिरे
क्नथितारः
क्नथितारः
क्नथिष्यन्ति
क्नथिष्यन्ते
क्नथन्तु
क्नथ्यन्ताम्
अक्नथन्
अक्नथ्यन्त
क्नथेयुः
क्नथ्येरन्
क्नथ्यासुः
क्नथिषीरन्
अक्नाथिषुः / अक्नथिषुः
अक्नथिषत
अक्नथिष्यन्
अक्नथिष्यन्त
मध्यम  एकवचनम्
क्नथसि
क्नथ्यसे
चक्नथिथ
चक्नथिषे
क्नथितासि
क्नथितासे
क्नथिष्यसि
क्नथिष्यसे
क्नथतात् / क्नथताद् / क्नथ
क्नथ्यस्व
अक्नथः
अक्नथ्यथाः
क्नथेः
क्नथ्येथाः
क्नथ्याः
क्नथिषीष्ठाः
अक्नाथीः / अक्नथीः
अक्नथिष्ठाः
अक्नथिष्यः
अक्नथिष्यथाः
मध्यम  द्विवचनम्
क्नथथः
क्नथ्येथे
चक्नथथुः
चक्नथाथे
क्नथितास्थः
क्नथितासाथे
क्नथिष्यथः
क्नथिष्येथे
क्नथतम्
क्नथ्येथाम्
अक्नथतम्
अक्नथ्येथाम्
क्नथेतम्
क्नथ्येयाथाम्
क्नथ्यास्तम्
क्नथिषीयास्थाम्
अक्नाथिष्टम् / अक्नथिष्टम्
अक्नथिषाथाम्
अक्नथिष्यतम्
अक्नथिष्येथाम्
मध्यम  बहुवचनम्
क्नथथ
क्नथ्यध्वे
चक्नथ
चक्नथिध्वे
क्नथितास्थ
क्नथिताध्वे
क्नथिष्यथ
क्नथिष्यध्वे
क्नथत
क्नथ्यध्वम्
अक्नथत
अक्नथ्यध्वम्
क्नथेत
क्नथ्येध्वम्
क्नथ्यास्त
क्नथिषीध्वम्
अक्नाथिष्ट / अक्नथिष्ट
अक्नथिढ्वम्
अक्नथिष्यत
अक्नथिष्यध्वम्
उत्तम  एकवचनम्
क्नथामि
क्नथ्ये
चक्नथ / चक्नाथ
चक्नथे
क्नथितास्मि
क्नथिताहे
क्नथिष्यामि
क्नथिष्ये
क्नथानि
क्नथ्यै
अक्नथम्
अक्नथ्ये
क्नथेयम्
क्नथ्येय
क्नथ्यासम्
क्नथिषीय
अक्नाथिषम् / अक्नथिषम्
अक्नथिषि
अक्नथिष्यम्
अक्नथिष्ये
उत्तम  द्विवचनम्
क्नथावः
क्नथ्यावहे
चक्नथिव
चक्नथिवहे
क्नथितास्वः
क्नथितास्वहे
क्नथिष्यावः
क्नथिष्यावहे
क्नथाव
क्नथ्यावहै
अक्नथाव
अक्नथ्यावहि
क्नथेव
क्नथ्येवहि
क्नथ्यास्व
क्नथिषीवहि
अक्नाथिष्व / अक्नथिष्व
अक्नथिष्वहि
अक्नथिष्याव
अक्नथिष्यावहि
उत्तम  बहुवचनम्
क्नथामः
क्नथ्यामहे
चक्नथिम
चक्नथिमहे
क्नथितास्मः
क्नथितास्महे
क्नथिष्यामः
क्नथिष्यामहे
क्नथाम
क्नथ्यामहै
अक्नथाम
अक्नथ्यामहि
क्नथेम
क्नथ्येमहि
क्नथ्यास्म
क्नथिषीमहि
अक्नाथिष्म / अक्नथिष्म
अक्नथिष्महि
अक्नथिष्याम
अक्नथिष्यामहि
प्रथम पुरुषः  एकवचनम्
क्नथतात् / क्नथताद् / क्नथतु
अक्नथत् / अक्नथद्
क्नथ्यात् / क्नथ्याद्
अक्नाथीत् / अक्नाथीद् / अक्नथीत् / अक्नथीद्
अक्नथिष्यत् / अक्नथिष्यद्
प्रथमा  द्विवचनम्
अक्नाथिष्टाम् / अक्नथिष्टाम्
अक्नथिष्येताम्
प्रथमा  बहुवचनम्
अक्नाथिषुः / अक्नथिषुः
मध्यम पुरुषः  एकवचनम्
क्नथतात् / क्नथताद् / क्नथ
अक्नाथीः / अक्नथीः
मध्यम पुरुषः  द्विवचनम्
अक्नाथिष्टम् / अक्नथिष्टम्
अक्नथिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अक्नाथिष्ट / अक्नथिष्ट
अक्नथिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अक्नाथिषम् / अक्नथिषम्
उत्तम पुरुषः  द्विवचनम्
अक्नाथिष्व / अक्नथिष्व
उत्तम पुरुषः  बहुवचनम्
अक्नाथिष्म / अक्नथिष्म