कै - कै - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कायति
कायते
चकौ
चके
काता
कायिता / काता
कास्यति
कायिष्यते / कास्यते
कायतात् / कायताद् / कायतु
कायताम्
अकायत् / अकायद्
अकायत
कायेत् / कायेद्
कायेत
कायात् / कायाद्
कायिषीष्ट / कासीष्ट
अकासीत् / अकासीद्
अकायि
अकास्यत् / अकास्यद्
अकायिष्यत / अकास्यत
प्रथम  द्विवचनम्
कायतः
कायेते
चकतुः
चकाते
कातारौ
कायितारौ / कातारौ
कास्यतः
कायिष्येते / कास्येते
कायताम्
कायेताम्
अकायताम्
अकायेताम्
कायेताम्
कायेयाताम्
कायास्ताम्
कायिषीयास्ताम् / कासीयास्ताम्
अकासिष्टाम्
अकायिषाताम् / अकासाताम्
अकास्यताम्
अकायिष्येताम् / अकास्येताम्
प्रथम  बहुवचनम्
कायन्ति
कायन्ते
चकुः
चकिरे
कातारः
कायितारः / कातारः
कास्यन्ति
कायिष्यन्ते / कास्यन्ते
कायन्तु
कायन्ताम्
अकायन्
अकायन्त
कायेयुः
कायेरन्
कायासुः
कायिषीरन् / कासीरन्
अकासिषुः
अकायिषत / अकासत
अकास्यन्
अकायिष्यन्त / अकास्यन्त
मध्यम  एकवचनम्
कायसि
कायसे
चकिथ / चकाथ
चकिषे
कातासि
कायितासे / कातासे
कास्यसि
कायिष्यसे / कास्यसे
कायतात् / कायताद् / काय
कायस्व
अकायः
अकायथाः
कायेः
कायेथाः
कायाः
कायिषीष्ठाः / कासीष्ठाः
अकासीः
अकायिष्ठाः / अकास्थाः
अकास्यः
अकायिष्यथाः / अकास्यथाः
मध्यम  द्विवचनम्
कायथः
कायेथे
चकथुः
चकाथे
कातास्थः
कायितासाथे / कातासाथे
कास्यथः
कायिष्येथे / कास्येथे
कायतम्
कायेथाम्
अकायतम्
अकायेथाम्
कायेतम्
कायेयाथाम्
कायास्तम्
कायिषीयास्थाम् / कासीयास्थाम्
अकासिष्टम्
अकायिषाथाम् / अकासाथाम्
अकास्यतम्
अकायिष्येथाम् / अकास्येथाम्
मध्यम  बहुवचनम्
कायथ
कायध्वे
चक
चकिध्वे
कातास्थ
कायिताध्वे / काताध्वे
कास्यथ
कायिष्यध्वे / कास्यध्वे
कायत
कायध्वम्
अकायत
अकायध्वम्
कायेत
कायेध्वम्
कायास्त
कायिषीढ्वम् / कायिषीध्वम् / कासीध्वम्
अकासिष्ट
अकायिढ्वम् / अकायिध्वम् / अकाध्वम्
अकास्यत
अकायिष्यध्वम् / अकास्यध्वम्
उत्तम  एकवचनम्
कायामि
काये
चकौ
चके
कातास्मि
कायिताहे / काताहे
कास्यामि
कायिष्ये / कास्ये
कायानि
कायै
अकायम्
अकाये
कायेयम्
कायेय
कायासम्
कायिषीय / कासीय
अकासिषम्
अकायिषि / अकासि
अकास्यम्
अकायिष्ये / अकास्ये
उत्तम  द्विवचनम्
कायावः
कायावहे
चकिव
चकिवहे
कातास्वः
कायितास्वहे / कातास्वहे
कास्यावः
कायिष्यावहे / कास्यावहे
कायाव
कायावहै
अकायाव
अकायावहि
कायेव
कायेवहि
कायास्व
कायिषीवहि / कासीवहि
अकासिष्व
अकायिष्वहि / अकास्वहि
अकास्याव
अकायिष्यावहि / अकास्यावहि
उत्तम  बहुवचनम्
कायामः
कायामहे
चकिम
चकिमहे
कातास्मः
कायितास्महे / कातास्महे
कास्यामः
कायिष्यामहे / कास्यामहे
कायाम
कायामहै
अकायाम
अकायामहि
कायेम
कायेमहि
कायास्म
कायिषीमहि / कासीमहि
अकासिष्म
अकायिष्महि / अकास्महि
अकास्याम
अकायिष्यामहि / अकास्यामहि
प्रथम पुरुषः  एकवचनम्
कायिष्यते / कास्यते
कायतात् / कायताद् / कायतु
अकायत् / अकायद्
कायिषीष्ट / कासीष्ट
अकासीत् / अकासीद्
अकास्यत् / अकास्यद्
अकायिष्यत / अकास्यत
प्रथमा  द्विवचनम्
कायितारौ / कातारौ
कायिष्येते / कास्येते
कायिषीयास्ताम् / कासीयास्ताम्
अकायिषाताम् / अकासाताम्
अकायिष्येताम् / अकास्येताम्
प्रथमा  बहुवचनम्
कायितारः / कातारः
कायिष्यन्ते / कास्यन्ते
कायिषीरन् / कासीरन्
अकायिषत / अकासत
अकायिष्यन्त / अकास्यन्त
मध्यम पुरुषः  एकवचनम्
कायितासे / कातासे
कायिष्यसे / कास्यसे
कायतात् / कायताद् / काय
कायिषीष्ठाः / कासीष्ठाः
अकायिष्ठाः / अकास्थाः
अकायिष्यथाः / अकास्यथाः
मध्यम पुरुषः  द्विवचनम्
कायितासाथे / कातासाथे
कायिष्येथे / कास्येथे
कायिषीयास्थाम् / कासीयास्थाम्
अकायिषाथाम् / अकासाथाम्
अकायिष्येथाम् / अकास्येथाम्
मध्यम पुरुषः  बहुवचनम्
कायिताध्वे / काताध्वे
कायिष्यध्वे / कास्यध्वे
कायिषीढ्वम् / कायिषीध्वम् / कासीध्वम्
अकायिढ्वम् / अकायिध्वम् / अकाध्वम्
अकायिष्यध्वम् / अकास्यध्वम्
उत्तम पुरुषः  एकवचनम्
कायिताहे / काताहे
कायिष्ये / कास्ये
अकायिषि / अकासि
अकायिष्ये / अकास्ये
उत्तम पुरुषः  द्विवचनम्
कायितास्वहे / कातास्वहे
कायिष्यावहे / कास्यावहे
कायिषीवहि / कासीवहि
अकायिष्वहि / अकास्वहि
अकायिष्यावहि / अकास्यावहि
उत्तम पुरुषः  बहुवचनम्
कायितास्महे / कातास्महे
कायिष्यामहे / कास्यामहे
कायिषीमहि / कासीमहि
अकायिष्महि / अकास्महि
अकायिष्यामहि / अकास्यामहि