केल् - केलृँ - चलने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
केलति
केल्यते
चिकेल
चिकेले
केलिता
केलिता
केलिष्यति
केलिष्यते
केलतात् / केलताद् / केलतु
केल्यताम्
अकेलत् / अकेलद्
अकेल्यत
केलेत् / केलेद्
केल्येत
केल्यात् / केल्याद्
केलिषीष्ट
अकेलीत् / अकेलीद्
अकेलि
अकेलिष्यत् / अकेलिष्यद्
अकेलिष्यत
प्रथम  द्विवचनम्
केलतः
केल्येते
चिकेलतुः
चिकेलाते
केलितारौ
केलितारौ
केलिष्यतः
केलिष्येते
केलताम्
केल्येताम्
अकेलताम्
अकेल्येताम्
केलेताम्
केल्येयाताम्
केल्यास्ताम्
केलिषीयास्ताम्
अकेलिष्टाम्
अकेलिषाताम्
अकेलिष्यताम्
अकेलिष्येताम्
प्रथम  बहुवचनम्
केलन्ति
केल्यन्ते
चिकेलुः
चिकेलिरे
केलितारः
केलितारः
केलिष्यन्ति
केलिष्यन्ते
केलन्तु
केल्यन्ताम्
अकेलन्
अकेल्यन्त
केलेयुः
केल्येरन्
केल्यासुः
केलिषीरन्
अकेलिषुः
अकेलिषत
अकेलिष्यन्
अकेलिष्यन्त
मध्यम  एकवचनम्
केलसि
केल्यसे
चिकेलिथ
चिकेलिषे
केलितासि
केलितासे
केलिष्यसि
केलिष्यसे
केलतात् / केलताद् / केल
केल्यस्व
अकेलः
अकेल्यथाः
केलेः
केल्येथाः
केल्याः
केलिषीष्ठाः
अकेलीः
अकेलिष्ठाः
अकेलिष्यः
अकेलिष्यथाः
मध्यम  द्विवचनम्
केलथः
केल्येथे
चिकेलथुः
चिकेलाथे
केलितास्थः
केलितासाथे
केलिष्यथः
केलिष्येथे
केलतम्
केल्येथाम्
अकेलतम्
अकेल्येथाम्
केलेतम्
केल्येयाथाम्
केल्यास्तम्
केलिषीयास्थाम्
अकेलिष्टम्
अकेलिषाथाम्
अकेलिष्यतम्
अकेलिष्येथाम्
मध्यम  बहुवचनम्
केलथ
केल्यध्वे
चिकेल
चिकेलिढ्वे / चिकेलिध्वे
केलितास्थ
केलिताध्वे
केलिष्यथ
केलिष्यध्वे
केलत
केल्यध्वम्
अकेलत
अकेल्यध्वम्
केलेत
केल्येध्वम्
केल्यास्त
केलिषीढ्वम् / केलिषीध्वम्
अकेलिष्ट
अकेलिढ्वम् / अकेलिध्वम्
अकेलिष्यत
अकेलिष्यध्वम्
उत्तम  एकवचनम्
केलामि
केल्ये
चिकेल
चिकेले
केलितास्मि
केलिताहे
केलिष्यामि
केलिष्ये
केलानि
केल्यै
अकेलम्
अकेल्ये
केलेयम्
केल्येय
केल्यासम्
केलिषीय
अकेलिषम्
अकेलिषि
अकेलिष्यम्
अकेलिष्ये
उत्तम  द्विवचनम्
केलावः
केल्यावहे
चिकेलिव
चिकेलिवहे
केलितास्वः
केलितास्वहे
केलिष्यावः
केलिष्यावहे
केलाव
केल्यावहै
अकेलाव
अकेल्यावहि
केलेव
केल्येवहि
केल्यास्व
केलिषीवहि
अकेलिष्व
अकेलिष्वहि
अकेलिष्याव
अकेलिष्यावहि
उत्तम  बहुवचनम्
केलामः
केल्यामहे
चिकेलिम
चिकेलिमहे
केलितास्मः
केलितास्महे
केलिष्यामः
केलिष्यामहे
केलाम
केल्यामहै
अकेलाम
अकेल्यामहि
केलेम
केल्येमहि
केल्यास्म
केलिषीमहि
अकेलिष्म
अकेलिष्महि
अकेलिष्याम
अकेलिष्यामहि
प्रथम पुरुषः  एकवचनम्
केलतात् / केलताद् / केलतु
अकेलत् / अकेलद्
केल्यात् / केल्याद्
अकेलीत् / अकेलीद्
अकेलिष्यत् / अकेलिष्यद्
प्रथमा  द्विवचनम्
अकेलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
केलतात् / केलताद् / केल
मध्यम पुरुषः  द्विवचनम्
अकेलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चिकेलिढ्वे / चिकेलिध्वे
केलिषीढ्वम् / केलिषीध्वम्
अकेलिढ्वम् / अकेलिध्वम्
अकेलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्