केप् - केपृँ - कम्पने च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
केपते
केप्यते
चिकेपे
चिकेपे
केपिता
केपिता
केपिष्यते
केपिष्यते
केपताम्
केप्यताम्
अकेपत
अकेप्यत
केपेत
केप्येत
केपिषीष्ट
केपिषीष्ट
अकेपिष्ट
अकेपि
अकेपिष्यत
अकेपिष्यत
प्रथम  द्विवचनम्
केपेते
केप्येते
चिकेपाते
चिकेपाते
केपितारौ
केपितारौ
केपिष्येते
केपिष्येते
केपेताम्
केप्येताम्
अकेपेताम्
अकेप्येताम्
केपेयाताम्
केप्येयाताम्
केपिषीयास्ताम्
केपिषीयास्ताम्
अकेपिषाताम्
अकेपिषाताम्
अकेपिष्येताम्
अकेपिष्येताम्
प्रथम  बहुवचनम्
केपन्ते
केप्यन्ते
चिकेपिरे
चिकेपिरे
केपितारः
केपितारः
केपिष्यन्ते
केपिष्यन्ते
केपन्ताम्
केप्यन्ताम्
अकेपन्त
अकेप्यन्त
केपेरन्
केप्येरन्
केपिषीरन्
केपिषीरन्
अकेपिषत
अकेपिषत
अकेपिष्यन्त
अकेपिष्यन्त
मध्यम  एकवचनम्
केपसे
केप्यसे
चिकेपिषे
चिकेपिषे
केपितासे
केपितासे
केपिष्यसे
केपिष्यसे
केपस्व
केप्यस्व
अकेपथाः
अकेप्यथाः
केपेथाः
केप्येथाः
केपिषीष्ठाः
केपिषीष्ठाः
अकेपिष्ठाः
अकेपिष्ठाः
अकेपिष्यथाः
अकेपिष्यथाः
मध्यम  द्विवचनम्
केपेथे
केप्येथे
चिकेपाथे
चिकेपाथे
केपितासाथे
केपितासाथे
केपिष्येथे
केपिष्येथे
केपेथाम्
केप्येथाम्
अकेपेथाम्
अकेप्येथाम्
केपेयाथाम्
केप्येयाथाम्
केपिषीयास्थाम्
केपिषीयास्थाम्
अकेपिषाथाम्
अकेपिषाथाम्
अकेपिष्येथाम्
अकेपिष्येथाम्
मध्यम  बहुवचनम्
केपध्वे
केप्यध्वे
चिकेपिध्वे
चिकेपिध्वे
केपिताध्वे
केपिताध्वे
केपिष्यध्वे
केपिष्यध्वे
केपध्वम्
केप्यध्वम्
अकेपध्वम्
अकेप्यध्वम्
केपेध्वम्
केप्येध्वम्
केपिषीध्वम्
केपिषीध्वम्
अकेपिढ्वम्
अकेपिढ्वम्
अकेपिष्यध्वम्
अकेपिष्यध्वम्
उत्तम  एकवचनम्
केपे
केप्ये
चिकेपे
चिकेपे
केपिताहे
केपिताहे
केपिष्ये
केपिष्ये
केपै
केप्यै
अकेपे
अकेप्ये
केपेय
केप्येय
केपिषीय
केपिषीय
अकेपिषि
अकेपिषि
अकेपिष्ये
अकेपिष्ये
उत्तम  द्विवचनम्
केपावहे
केप्यावहे
चिकेपिवहे
चिकेपिवहे
केपितास्वहे
केपितास्वहे
केपिष्यावहे
केपिष्यावहे
केपावहै
केप्यावहै
अकेपावहि
अकेप्यावहि
केपेवहि
केप्येवहि
केपिषीवहि
केपिषीवहि
अकेपिष्वहि
अकेपिष्वहि
अकेपिष्यावहि
अकेपिष्यावहि
उत्तम  बहुवचनम्
केपामहे
केप्यामहे
चिकेपिमहे
चिकेपिमहे
केपितास्महे
केपितास्महे
केपिष्यामहे
केपिष्यामहे
केपामहै
केप्यामहै
अकेपामहि
अकेप्यामहि
केपेमहि
केप्येमहि
केपिषीमहि
केपिषीमहि
अकेपिष्महि
अकेपिष्महि
अकेपिष्यामहि
अकेपिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अकेपिष्येताम्
अकेपिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अकेपिष्येथाम्
अकेपिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकेपिष्यध्वम्
अकेपिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्