कृ - कृञ् - हिंसायाम् स्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
कृणोति
कृणुते
क्रियते
चकार
चक्रे
चक्रे
कर्ता
कर्ता
कारिता / कर्ता
करिष्यति
करिष्यते
कारिष्यते / करिष्यते
कृणुतात् / कृणुताद् / कृणोतु
कृणुताम्
क्रियताम्
अकृणोत् / अकृणोद्
अकृणुत
अक्रियत
कृणुयात् / कृणुयाद्
कृण्वीत
क्रियेत
क्रियात् / क्रियाद्
कृषीष्ट
कारिषीष्ट / कृषीष्ट
अकार्षीत् / अकार्षीद्
अकृत
अकारि
अकरिष्यत् / अकरिष्यद्
अकरिष्यत
अकारिष्यत / अकरिष्यत
प्रथम  द्विवचनम्
कृणुतः
कृण्वाते
क्रियेते
चक्रतुः
चक्राते
चक्राते
कर्तारौ
कर्तारौ
कारितारौ / कर्तारौ
करिष्यतः
करिष्येते
कारिष्येते / करिष्येते
कृणुताम्
कृण्वाताम्
क्रियेताम्
अकृणुताम्
अकृण्वाताम्
अक्रियेताम्
कृणुयाताम्
कृण्वीयाताम्
क्रियेयाताम्
क्रियास्ताम्
कृषीयास्ताम्
कारिषीयास्ताम् / कृषीयास्ताम्
अकार्ष्टाम्
अकृषाताम्
अकारिषाताम् / अकृषाताम्
अकरिष्यताम्
अकरिष्येताम्
अकारिष्येताम् / अकरिष्येताम्
प्रथम  बहुवचनम्
कृण्वन्ति
कृण्वते
क्रियन्ते
चक्रुः
चक्रिरे
चक्रिरे
कर्तारः
कर्तारः
कारितारः / कर्तारः
करिष्यन्ति
करिष्यन्ते
कारिष्यन्ते / करिष्यन्ते
कृण्वन्तु
कृण्वताम्
क्रियन्ताम्
अकृण्वन्
अकृण्वत
अक्रियन्त
कृणुयुः
कृण्वीरन्
क्रियेरन्
क्रियासुः
कृषीरन्
कारिषीरन् / कृषीरन्
अकार्षुः
अकृषत
अकारिषत / अकृषत
अकरिष्यन्
अकरिष्यन्त
अकारिष्यन्त / अकरिष्यन्त
मध्यम  एकवचनम्
कृणोषि
कृणुषे
क्रियसे
चकर्थ
चकृषे
चकृषे
कर्तासि
कर्तासे
कारितासे / कर्तासे
करिष्यसि
करिष्यसे
कारिष्यसे / करिष्यसे
कृणुतात् / कृणुताद् / कृणु
कृणुष्व
क्रियस्व
अकृणोः
अकृणुथाः
अक्रियथाः
कृणुयाः
कृण्वीथाः
क्रियेथाः
क्रियाः
कृषीष्ठाः
कारिषीष्ठाः / कृषीष्ठाः
अकार्षीः
अकृथाः
अकारिष्ठाः / अकृथाः
अकरिष्यः
अकरिष्यथाः
अकारिष्यथाः / अकरिष्यथाः
मध्यम  द्विवचनम्
कृणुथः
कृण्वाथे
क्रियेथे
चक्रथुः
चक्राथे
चक्राथे
कर्तास्थः
कर्तासाथे
कारितासाथे / कर्तासाथे
करिष्यथः
करिष्येथे
कारिष्येथे / करिष्येथे
कृणुतम्
कृण्वाथाम्
क्रियेथाम्
अकृणुतम्
अकृण्वाथाम्
अक्रियेथाम्
कृणुयातम्
कृण्वीयाथाम्
क्रियेयाथाम्
क्रियास्तम्
कृषीयास्थाम्
कारिषीयास्थाम् / कृषीयास्थाम्
अकार्ष्टम्
अकृषाथाम्
अकारिषाथाम् / अकृषाथाम्
अकरिष्यतम्
अकरिष्येथाम्
अकारिष्येथाम् / अकरिष्येथाम्
मध्यम  बहुवचनम्
कृणुथ
कृणुध्वे
क्रियध्वे
चक्र
चकृढ्वे
चकृढ्वे
कर्तास्थ
कर्ताध्वे
कारिताध्वे / कर्ताध्वे
करिष्यथ
करिष्यध्वे
कारिष्यध्वे / करिष्यध्वे
कृणुत
कृणुध्वम्
क्रियध्वम्
अकृणुत
अकृणुध्वम्
अक्रियध्वम्
कृणुयात
कृण्वीध्वम्
क्रियेध्वम्
क्रियास्त
कृषीढ्वम्
कारिषीढ्वम् / कारिषीध्वम् / कृषीढ्वम्
अकार्ष्ट
अकृढ्वम्
अकारिढ्वम् / अकारिध्वम् / अकृढ्वम्
अकरिष्यत
अकरिष्यध्वम्
अकारिष्यध्वम् / अकरिष्यध्वम्
उत्तम  एकवचनम्
कृणोमि
कृण्वे
क्रिये
चकर / चकार
चक्रे
चक्रे
कर्तास्मि
कर्ताहे
कारिताहे / कर्ताहे
करिष्यामि
करिष्ये
कारिष्ये / करिष्ये
कृणवानि
कृणवै
क्रियै
अकृणवम्
अकृण्वि
अक्रिये
कृणुयाम्
कृण्वीय
क्रियेय
क्रियासम्
कृषीय
कारिषीय / कृषीय
अकार्षम्
अकृषि
अकारिषि / अकृषि
अकरिष्यम्
अकरिष्ये
अकारिष्ये / अकरिष्ये
उत्तम  द्विवचनम्
कृण्वः / कृणुवः
कृण्वहे / कृणुवहे
क्रियावहे
चकृव
चकृवहे
चकृवहे
कर्तास्वः
कर्तास्वहे
कारितास्वहे / कर्तास्वहे
करिष्यावः
करिष्यावहे
कारिष्यावहे / करिष्यावहे
कृणवाव
कृणवावहै
क्रियावहै
अकृण्व / अकृणुव
अकृण्वहि / अकृणुवहि
अक्रियावहि
कृणुयाव
कृण्वीवहि
क्रियेवहि
क्रियास्व
कृषीवहि
कारिषीवहि / कृषीवहि
अकार्ष्व
अकृष्वहि
अकारिष्वहि / अकृष्वहि
अकरिष्याव
अकरिष्यावहि
अकारिष्यावहि / अकरिष्यावहि
उत्तम  बहुवचनम्
कृण्मः / कृणुमः
कृण्महे / कृणुमहे
क्रियामहे
चकृम
चकृमहे
चकृमहे
कर्तास्मः
कर्तास्महे
कारितास्महे / कर्तास्महे
करिष्यामः
करिष्यामहे
कारिष्यामहे / करिष्यामहे
कृणवाम
कृणवामहै
क्रियामहै
अकृण्म / अकृणुम
अकृण्महि / अकृणुमहि
अक्रियामहि
कृणुयाम
कृण्वीमहि
क्रियेमहि
क्रियास्म
कृषीमहि
कारिषीमहि / कृषीमहि
अकार्ष्म
अकृष्महि
अकारिष्महि / अकृष्महि
अकरिष्याम
अकरिष्यामहि
अकारिष्यामहि / अकरिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
कारिता / कर्ता
कारिष्यते / करिष्यते
कृणुतात् / कृणुताद् / कृणोतु
अकृणोत् / अकृणोद्
कृणुयात् / कृणुयाद्
क्रियात् / क्रियाद्
कारिषीष्ट / कृषीष्ट
अकार्षीत् / अकार्षीद्
अकरिष्यत् / अकरिष्यद्
अकारिष्यत / अकरिष्यत
प्रथमा  द्विवचनम्
कारितारौ / कर्तारौ
कारिष्येते / करिष्येते
अकृण्वाताम्
अक्रियेताम्
कारिषीयास्ताम् / कृषीयास्ताम्
अकारिषाताम् / अकृषाताम्
अकरिष्येताम्
अकारिष्येताम् / अकरिष्येताम्
प्रथमा  बहुवचनम्
कारितारः / कर्तारः
कारिष्यन्ते / करिष्यन्ते
कारिषीरन् / कृषीरन्
अकारिषत / अकृषत
अकारिष्यन्त / अकरिष्यन्त
मध्यम पुरुषः  एकवचनम्
कारितासे / कर्तासे
कारिष्यसे / करिष्यसे
कृणुतात् / कृणुताद् / कृणु
कारिषीष्ठाः / कृषीष्ठाः
अकारिष्ठाः / अकृथाः
अकारिष्यथाः / अकरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
कारितासाथे / कर्तासाथे
कारिष्येथे / करिष्येथे
अकृण्वाथाम्
अक्रियेथाम्
कारिषीयास्थाम् / कृषीयास्थाम्
अकारिषाथाम् / अकृषाथाम्
अकरिष्येथाम्
अकारिष्येथाम् / अकरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
कारिताध्वे / कर्ताध्वे
कारिष्यध्वे / करिष्यध्वे
अक्रियध्वम्
कारिषीढ्वम् / कारिषीध्वम् / कृषीढ्वम्
अकारिढ्वम् / अकारिध्वम् / अकृढ्वम्
अकरिष्यध्वम्
अकारिष्यध्वम् / अकरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
कारिताहे / कर्ताहे
कारिष्ये / करिष्ये
अकारिषि / अकृषि
अकारिष्ये / अकरिष्ये
उत्तम पुरुषः  द्विवचनम्
कृण्वः / कृणुवः
कृण्वहे / कृणुवहे
कारितास्वहे / कर्तास्वहे
कारिष्यावहे / करिष्यावहे
अकृण्व / अकृणुव
अकृण्वहि / अकृणुवहि
कारिषीवहि / कृषीवहि
अकारिष्वहि / अकृष्वहि
अकारिष्यावहि / अकरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
कृण्मः / कृणुमः
कृण्महे / कृणुमहे
कारितास्महे / कर्तास्महे
कारिष्यामहे / करिष्यामहे
अकृण्म / अकृणुम
अकृण्महि / अकृणुमहि
कारिषीमहि / कृषीमहि
अकारिष्महि / अकृष्महि
अकारिष्यामहि / अकरिष्यामहि