कृ - कृञ् करणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
करति
हरति
दृणोति
घारयति
प्रथम पुरुषः  द्विवचनम्
करतः
हरतः
दृणुतः
घारयतः
प्रथम पुरुषः  बहुवचनम्
करन्ति
हरन्ति
दृण्वन्ति
घारयन्ति
मध्यम पुरुषः  एकवचनम्
करसि
हरसि
दृणोषि
घारयसि
मध्यम पुरुषः  द्विवचनम्
करथः
हरथः
दृणुथः
घारयथः
मध्यम पुरुषः  बहुवचनम्
करथ
हरथ
दृणुथ
घारयथ
उत्तम पुरुषः  एकवचनम्
करामि
हरामि
दृणोमि
घारयामि
उत्तम पुरुषः  द्विवचनम्
करावः
हरावः
दृण्वः / दृणुवः
घारयावः
उत्तम पुरुषः  बहुवचनम्
करामः
हरामः
दृण्मः / दृणुमः
घारयामः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
करन्ति
हरन्ति
दृण्वन्ति
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
करामि
हरामि
उत्तम पुरुषः  द्विवचनम्
करावः
हरावः
दृण्वः / दृणुवः
उत्तम पुरुषः  बहुवचनम्
करामः
हरामः
दृण्मः / दृणुमः