कृ - डुकृञ् करणे तनादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
प्रथम पुरुषः  द्विवचनम्
अकुरुताम्
अहरताम्
अदृणुताम्
अघारयताम्
प्रथम पुरुषः  बहुवचनम्
अकुर्वन्
अहरन्
अदृण्वन्
अघारयन्
मध्यम पुरुषः  एकवचनम्
अकरोः
अहरः
अदृणोः
अघारयः
मध्यम पुरुषः  द्विवचनम्
अकुरुतम्
अहरतम्
अदृणुतम्
अघारयतम्
मध्यम पुरुषः  बहुवचनम्
अकुरुत
अहरत
अदृणुत
अघारयत
उत्तम पुरुषः  एकवचनम्
अकरवम्
अहरम्
अदृणवम्
अघारयम्
उत्तम पुरुषः  द्विवचनम्
अकुर्व
अहराव
अदृण्व / अदृणुव
अघारयाव
उत्तम पुरुषः  बहुवचनम्
अकुर्म
अहराम
अदृण्म / अदृणुम
अघारयाम
प्रथम पुरुषः  एकवचनम्
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
प्रथम पुरुषः  द्विवचनम्
अकुरुताम्
अहरताम्
अदृणुताम्
प्रथम पुरुषः  बहुवचनम्
अकुर्वन्
अहरन्
अदृण्वन्
मध्यम पुरुषः  एकवचनम्
अकरोः
मध्यम पुरुषः  द्विवचनम्
अकुरुतम्
अहरतम्
अदृणुतम्
मध्यम पुरुषः  बहुवचनम्
अकुरुत
उत्तम पुरुषः  एकवचनम्
अकरवम्
अहरम्
उत्तम पुरुषः  द्विवचनम्
अकुर्व
अहराव
अदृण्व / अदृणुव
उत्तम पुरुषः  बहुवचनम्
अकुर्म
अहराम
अदृण्म / अदृणुम