कृष् - कृषँ - विलेखने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कर्षति
कृष्यते
चकर्ष
चकृषे
क्रष्टा / कर्ष्टा
क्रष्टा / कर्ष्टा
क्रक्ष्यति / कर्क्ष्यति
क्रक्ष्यते / कर्क्ष्यते
कर्षतात् / कर्षताद् / कर्षतु
कृष्यताम्
अकर्षत् / अकर्षद्
अकृष्यत
कर्षेत् / कर्षेद्
कृष्येत
कृष्यात् / कृष्याद्
कृक्षीष्ट
अक्राक्षीत् / अक्राक्षीद् / अकार्क्षीत् / अकार्क्षीद् / अकृक्षत् / अकृक्षद्
अकर्षि
अक्रक्ष्यत् / अक्रक्ष्यद् / अकर्क्ष्यत् / अकर्क्ष्यद्
अक्रक्ष्यत / अकर्क्ष्यत
प्रथम  द्विवचनम्
कर्षतः
कृष्येते
चकृषतुः
चकृषाते
क्रष्टारौ / कर्ष्टारौ
क्रष्टारौ / कर्ष्टारौ
क्रक्ष्यतः / कर्क्ष्यतः
क्रक्ष्येते / कर्क्ष्येते
कर्षताम्
कृष्येताम्
अकर्षताम्
अकृष्येताम्
कर्षेताम्
कृष्येयाताम्
कृष्यास्ताम्
कृक्षीयास्ताम्
अक्राष्टाम् / अकार्ष्टाम् / अकृक्षताम्
अकृक्षाताम्
अक्रक्ष्यताम् / अकर्क्ष्यताम्
अक्रक्ष्येताम् / अकर्क्ष्येताम्
प्रथम  बहुवचनम्
कर्षन्ति
कृष्यन्ते
चकृषुः
चकृषिरे
क्रष्टारः / कर्ष्टारः
क्रष्टारः / कर्ष्टारः
क्रक्ष्यन्ति / कर्क्ष्यन्ति
क्रक्ष्यन्ते / कर्क्ष्यन्ते
कर्षन्तु
कृष्यन्ताम्
अकर्षन्
अकृष्यन्त
कर्षेयुः
कृष्येरन्
कृष्यासुः
कृक्षीरन्
अक्राक्षुः / अकार्क्षुः / अकृक्षन्
अकृक्षत / अकृक्षन्त
अक्रक्ष्यन् / अकर्क्ष्यन्
अक्रक्ष्यन्त / अकर्क्ष्यन्त
मध्यम  एकवचनम्
कर्षसि
कृष्यसे
चकर्षिथ
चकृषिषे
क्रष्टासि / कर्ष्टासि
क्रष्टासे / कर्ष्टासे
क्रक्ष्यसि / कर्क्ष्यसि
क्रक्ष्यसे / कर्क्ष्यसे
कर्षतात् / कर्षताद् / कर्ष
कृष्यस्व
अकर्षः
अकृष्यथाः
कर्षेः
कृष्येथाः
कृष्याः
कृक्षीष्ठाः
अक्राक्षीः / अकार्क्षीः / अकृक्षः
अकृष्ठाः / अकृक्षथाः
अक्रक्ष्यः / अकर्क्ष्यः
अक्रक्ष्यथाः / अकर्क्ष्यथाः
मध्यम  द्विवचनम्
कर्षथः
कृष्येथे
चकृषथुः
चकृषाथे
क्रष्टास्थः / कर्ष्टास्थः
क्रष्टासाथे / कर्ष्टासाथे
क्रक्ष्यथः / कर्क्ष्यथः
क्रक्ष्येथे / कर्क्ष्येथे
कर्षतम्
कृष्येथाम्
अकर्षतम्
अकृष्येथाम्
कर्षेतम्
कृष्येयाथाम्
कृष्यास्तम्
कृक्षीयास्थाम्
अक्राष्टम् / अकार्ष्टम् / अकृक्षतम्
अकृक्षाथाम्
अक्रक्ष्यतम् / अकर्क्ष्यतम्
अक्रक्ष्येथाम् / अकर्क्ष्येथाम्
मध्यम  बहुवचनम्
कर्षथ
कृष्यध्वे
चकृष
चकृषिध्वे
क्रष्टास्थ / कर्ष्टास्थ
क्रष्टाध्वे / कर्ष्टाध्वे
क्रक्ष्यथ / कर्क्ष्यथ
क्रक्ष्यध्वे / कर्क्ष्यध्वे
कर्षत
कृष्यध्वम्
अकर्षत
अकृष्यध्वम्
कर्षेत
कृष्येध्वम्
कृष्यास्त
कृक्षीध्वम्
अक्राष्ट / अकार्ष्ट / अकृक्षत
अकृड्ढ्वम् / अकृक्षध्वम्
अक्रक्ष्यत / अकर्क्ष्यत
अक्रक्ष्यध्वम् / अकर्क्ष्यध्वम्
उत्तम  एकवचनम्
कर्षामि
कृष्ये
चकर्ष
चकृषे
क्रष्टास्मि / कर्ष्टास्मि
क्रष्टाहे / कर्ष्टाहे
क्रक्ष्यामि / कर्क्ष्यामि
क्रक्ष्ये / कर्क्ष्ये
कर्षाणि
कृष्यै
अकर्षम्
अकृष्ये
कर्षेयम्
कृष्येय
कृष्यासम्
कृक्षीय
अक्राक्षम् / अकार्क्षम् / अकृक्षम्
अकृक्षि
अक्रक्ष्यम् / अकर्क्ष्यम्
अक्रक्ष्ये / अकर्क्ष्ये
उत्तम  द्विवचनम्
कर्षावः
कृष्यावहे
चकृषिव
चकृषिवहे
क्रष्टास्वः / कर्ष्टास्वः
क्रष्टास्वहे / कर्ष्टास्वहे
क्रक्ष्यावः / कर्क्ष्यावः
क्रक्ष्यावहे / कर्क्ष्यावहे
कर्षाव
कृष्यावहै
अकर्षाव
अकृष्यावहि
कर्षेव
कृष्येवहि
कृष्यास्व
कृक्षीवहि
अक्राक्ष्व / अकार्क्ष्व / अकृक्षाव
अकृक्ष्वहि / अकृक्षावहि
अक्रक्ष्याव / अकर्क्ष्याव
अक्रक्ष्यावहि / अकर्क्ष्यावहि
उत्तम  बहुवचनम्
कर्षामः
कृष्यामहे
चकृषिम
चकृषिमहे
क्रष्टास्मः / कर्ष्टास्मः
क्रष्टास्महे / कर्ष्टास्महे
क्रक्ष्यामः / कर्क्ष्यामः
क्रक्ष्यामहे / कर्क्ष्यामहे
कर्षाम
कृष्यामहै
अकर्षाम
अकृष्यामहि
कर्षेम
कृष्येमहि
कृष्यास्म
कृक्षीमहि
अक्राक्ष्म / अकार्क्ष्म / अकृक्षाम
अकृक्ष्महि / अकृक्षामहि
अक्रक्ष्याम / अकर्क्ष्याम
अक्रक्ष्यामहि / अकर्क्ष्यामहि
प्रथम पुरुषः  एकवचनम्
क्रष्टा / कर्ष्टा
क्रष्टा / कर्ष्टा
क्रक्ष्यति / कर्क्ष्यति
क्रक्ष्यते / कर्क्ष्यते
कर्षतात् / कर्षताद् / कर्षतु
अकर्षत् / अकर्षद्
कृष्यात् / कृष्याद्
अक्राक्षीत् / अक्राक्षीद् / अकार्क्षीत् / अकार्क्षीद् / अकृक्षत् / अकृक्षद्
अक्रक्ष्यत् / अक्रक्ष्यद् / अकर्क्ष्यत् / अकर्क्ष्यद्
अक्रक्ष्यत / अकर्क्ष्यत
प्रथमा  द्विवचनम्
क्रष्टारौ / कर्ष्टारौ
क्रष्टारौ / कर्ष्टारौ
क्रक्ष्यतः / कर्क्ष्यतः
क्रक्ष्येते / कर्क्ष्येते
अक्राष्टाम् / अकार्ष्टाम् / अकृक्षताम्
अक्रक्ष्यताम् / अकर्क्ष्यताम्
अक्रक्ष्येताम् / अकर्क्ष्येताम्
प्रथमा  बहुवचनम्
क्रष्टारः / कर्ष्टारः
क्रष्टारः / कर्ष्टारः
क्रक्ष्यन्ति / कर्क्ष्यन्ति
क्रक्ष्यन्ते / कर्क्ष्यन्ते
अक्राक्षुः / अकार्क्षुः / अकृक्षन्
अकृक्षत / अकृक्षन्त
अक्रक्ष्यन् / अकर्क्ष्यन्
अक्रक्ष्यन्त / अकर्क्ष्यन्त
मध्यम पुरुषः  एकवचनम्
क्रष्टासि / कर्ष्टासि
क्रष्टासे / कर्ष्टासे
क्रक्ष्यसि / कर्क्ष्यसि
क्रक्ष्यसे / कर्क्ष्यसे
कर्षतात् / कर्षताद् / कर्ष
अक्राक्षीः / अकार्क्षीः / अकृक्षः
अकृष्ठाः / अकृक्षथाः
अक्रक्ष्यः / अकर्क्ष्यः
अक्रक्ष्यथाः / अकर्क्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
क्रष्टास्थः / कर्ष्टास्थः
क्रष्टासाथे / कर्ष्टासाथे
क्रक्ष्यथः / कर्क्ष्यथः
क्रक्ष्येथे / कर्क्ष्येथे
अक्राष्टम् / अकार्ष्टम् / अकृक्षतम्
अक्रक्ष्यतम् / अकर्क्ष्यतम्
अक्रक्ष्येथाम् / अकर्क्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
क्रष्टास्थ / कर्ष्टास्थ
क्रष्टाध्वे / कर्ष्टाध्वे
क्रक्ष्यथ / कर्क्ष्यथ
क्रक्ष्यध्वे / कर्क्ष्यध्वे
अक्राष्ट / अकार्ष्ट / अकृक्षत
अकृड्ढ्वम् / अकृक्षध्वम्
अक्रक्ष्यत / अकर्क्ष्यत
अक्रक्ष्यध्वम् / अकर्क्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
क्रष्टास्मि / कर्ष्टास्मि
क्रष्टाहे / कर्ष्टाहे
क्रक्ष्यामि / कर्क्ष्यामि
क्रक्ष्ये / कर्क्ष्ये
अक्राक्षम् / अकार्क्षम् / अकृक्षम्
अक्रक्ष्यम् / अकर्क्ष्यम्
अक्रक्ष्ये / अकर्क्ष्ये
उत्तम पुरुषः  द्विवचनम्
क्रष्टास्वः / कर्ष्टास्वः
क्रष्टास्वहे / कर्ष्टास्वहे
क्रक्ष्यावः / कर्क्ष्यावः
क्रक्ष्यावहे / कर्क्ष्यावहे
अक्राक्ष्व / अकार्क्ष्व / अकृक्षाव
अकृक्ष्वहि / अकृक्षावहि
अक्रक्ष्याव / अकर्क्ष्याव
अक्रक्ष्यावहि / अकर्क्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
क्रष्टास्मः / कर्ष्टास्मः
क्रष्टास्महे / कर्ष्टास्महे
क्रक्ष्यामः / कर्क्ष्यामः
क्रक्ष्यामहे / कर्क्ष्यामहे
अक्राक्ष्म / अकार्क्ष्म / अकृक्षाम
अकृक्ष्महि / अकृक्षामहि
अक्रक्ष्याम / अकर्क्ष्याम
अक्रक्ष्यामहि / अकर्क्ष्यामहि