कृप् - कृपूँ सामर्थ्ये भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
कल्पिषीष्ट / कॢप्सीष्ट
वर्तिषीष्ट
प्रथम पुरुषः  द्विवचनम्
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
वर्तिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
कल्पिषीरन् / कॢप्सीरन्
वर्तिषीरन्
मध्यम पुरुषः  एकवचनम्
कल्पिषीष्ठाः / कॢप्सीष्ठाः
वर्तिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
वर्तिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
कल्पिषीध्वम् / कॢप्सीध्वम्
वर्तिषीध्वम्
उत्तम पुरुषः  एकवचनम्
कल्पिषीय / कॢप्सीय
वर्तिषीय
उत्तम पुरुषः  द्विवचनम्
कल्पिषीवहि / कॢप्सीवहि
वर्तिषीवहि
उत्तम पुरुषः  बहुवचनम्
कल्पिषीमहि / कॢप्सीमहि
वर्तिषीमहि
प्रथम पुरुषः  एकवचनम्
कल्पिषीष्ट / कॢप्सीष्ट
वर्तिषीष्ट
प्रथम पुरुषः  द्विवचनम्
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
वर्तिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
कल्पिषीरन् / कॢप्सीरन्
वर्तिषीरन्
मध्यम पुरुषः  एकवचनम्
कल्पिषीष्ठाः / कॢप्सीष्ठाः
वर्तिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
वर्तिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
कल्पिषीध्वम् / कॢप्सीध्वम्
वर्तिषीध्वम्
उत्तम पुरुषः  एकवचनम्
कल्पिषीय / कॢप्सीय
वर्तिषीय
उत्तम पुरुषः  द्विवचनम्
कल्पिषीवहि / कॢप्सीवहि
वर्तिषीवहि
उत्तम पुरुषः  बहुवचनम्
कल्पिषीमहि / कॢप्सीमहि
वर्तिषीमहि