कृप् - कृपूँ - सामर्थ्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
कल्पते
कॢप्यते
चकॢपे
चकॢपे
कल्प्ता
कल्पिता / कल्प्ता
कल्पिता / कल्प्ता
कल्प्स्यति
कल्पिष्यते / कल्प्स्यते
कल्पिष्यते / कल्प्स्यते
कल्पताम्
कॢप्यताम्
अकल्पत
अकॢप्यत
कल्पेत
कॢप्येत
कल्पिषीष्ट / कॢप्सीष्ट
कल्पिषीष्ट / कॢप्सीष्ट
अकॢपत् / अकॢपद्
अकल्पिष्ट / अकॢप्त
अकल्पि
अकल्प्स्यत् / अकल्प्स्यद्
अकल्पिष्यत / अकल्प्स्यत
अकल्पिष्यत / अकल्प्स्यत
प्रथम  द्विवचनम्
कल्पेते
कॢप्येते
चकॢपाते
चकॢपाते
कल्प्तारौ
कल्पितारौ / कल्प्तारौ
कल्पितारौ / कल्प्तारौ
कल्प्स्यतः
कल्पिष्येते / कल्प्स्येते
कल्पिष्येते / कल्प्स्येते
कल्पेताम्
कॢप्येताम्
अकल्पेताम्
अकॢप्येताम्
कल्पेयाताम्
कॢप्येयाताम्
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
अकॢपताम्
अकल्पिषाताम् / अकॢप्साताम्
अकल्पिषाताम् / अकॢप्साताम्
अकल्प्स्यताम्
अकल्पिष्येताम् / अकल्प्स्येताम्
अकल्पिष्येताम् / अकल्प्स्येताम्
प्रथम  बहुवचनम्
कल्पन्ते
कॢप्यन्ते
चकॢपिरे
चकॢपिरे
कल्प्तारः
कल्पितारः / कल्प्तारः
कल्पितारः / कल्प्तारः
कल्प्स्यन्ति
कल्पिष्यन्ते / कल्प्स्यन्ते
कल्पिष्यन्ते / कल्प्स्यन्ते
कल्पन्ताम्
कॢप्यन्ताम्
अकल्पन्त
अकॢप्यन्त
कल्पेरन्
कॢप्येरन्
कल्पिषीरन् / कॢप्सीरन्
कल्पिषीरन् / कॢप्सीरन्
अकॢपन्
अकल्पिषत / अकॢप्सत
अकल्पिषत / अकॢप्सत
अकल्प्स्यन्
अकल्पिष्यन्त / अकल्प्स्यन्त
अकल्पिष्यन्त / अकल्प्स्यन्त
मध्यम  एकवचनम्
कल्पसे
कॢप्यसे
चकॢपिषे / चकॢप्से
चकॢपिषे / चकॢप्से
कल्प्तासि
कल्पितासे / कल्प्तासे
कल्पितासे / कल्प्तासे
कल्प्स्यसि
कल्पिष्यसे / कल्प्स्यसे
कल्पिष्यसे / कल्प्स्यसे
कल्पस्व
कॢप्यस्व
अकल्पथाः
अकॢप्यथाः
कल्पेथाः
कॢप्येथाः
कल्पिषीष्ठाः / कॢप्सीष्ठाः
कल्पिषीष्ठाः / कॢप्सीष्ठाः
अकॢपः
अकल्पिष्ठाः / अकॢप्थाः
अकल्पिष्ठाः / अकॢप्थाः
अकल्प्स्यः
अकल्पिष्यथाः / अकल्प्स्यथाः
अकल्पिष्यथाः / अकल्प्स्यथाः
मध्यम  द्विवचनम्
कल्पेथे
कॢप्येथे
चकॢपाथे
चकॢपाथे
कल्प्तास्थः
कल्पितासाथे / कल्प्तासाथे
कल्पितासाथे / कल्प्तासाथे
कल्प्स्यथः
कल्पिष्येथे / कल्प्स्येथे
कल्पिष्येथे / कल्प्स्येथे
कल्पेथाम्
कॢप्येथाम्
अकल्पेथाम्
अकॢप्येथाम्
कल्पेयाथाम्
कॢप्येयाथाम्
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
अकॢपतम्
अकल्पिषाथाम् / अकॢप्साथाम्
अकल्पिषाथाम् / अकॢप्साथाम्
अकल्प्स्यतम्
अकल्पिष्येथाम् / अकल्प्स्येथाम्
अकल्पिष्येथाम् / अकल्प्स्येथाम्
मध्यम  बहुवचनम्
कल्पध्वे
कॢप्यध्वे
चकॢपिध्वे / चकॢब्ध्वे
चकॢपिध्वे / चकॢब्ध्वे
कल्प्तास्थ
कल्पिताध्वे / कल्प्ताध्वे
कल्पिताध्वे / कल्प्ताध्वे
कल्प्स्यथ
कल्पिष्यध्वे / कल्प्स्यध्वे
कल्पिष्यध्वे / कल्प्स्यध्वे
कल्पध्वम्
कॢप्यध्वम्
अकल्पध्वम्
अकॢप्यध्वम्
कल्पेध्वम्
कॢप्येध्वम्
कल्पिषीध्वम् / कॢप्सीध्वम्
कल्पिषीध्वम् / कॢप्सीध्वम्
अकॢपत
अकल्पिढ्वम् / अकॢब्ध्वम्
अकल्पिढ्वम् / अकॢब्ध्वम्
अकल्प्स्यत
अकल्पिष्यध्वम् / अकल्प्स्यध्वम्
अकल्पिष्यध्वम् / अकल्प्स्यध्वम्
उत्तम  एकवचनम्
कल्पे
कॢप्ये
चकॢपे
चकॢपे
कल्प्तास्मि
कल्पिताहे / कल्प्ताहे
कल्पिताहे / कल्प्ताहे
कल्प्स्यामि
कल्पिष्ये / कल्प्स्ये
कल्पिष्ये / कल्प्स्ये
कल्पै
कॢप्यै
अकल्पे
अकॢप्ये
कल्पेय
कॢप्येय
कल्पिषीय / कॢप्सीय
कल्पिषीय / कॢप्सीय
अकॢपम्
अकल्पिषि / अकॢप्सि
अकल्पिषि / अकॢप्सि
अकल्प्स्यम्
अकल्पिष्ये / अकल्प्स्ये
अकल्पिष्ये / अकल्प्स्ये
उत्तम  द्विवचनम्
कल्पावहे
कॢप्यावहे
चकॢपिवहे / चकॢप्वहे
चकॢपिवहे / चकॢप्वहे
कल्प्तास्वः
कल्पितास्वहे / कल्प्तास्वहे
कल्पितास्वहे / कल्प्तास्वहे
कल्प्स्यावः
कल्पिष्यावहे / कल्प्स्यावहे
कल्पिष्यावहे / कल्प्स्यावहे
कल्पावहै
कॢप्यावहै
अकल्पावहि
अकॢप्यावहि
कल्पेवहि
कॢप्येवहि
कल्पिषीवहि / कॢप्सीवहि
कल्पिषीवहि / कॢप्सीवहि
अकॢपाव
अकल्पिष्वहि / अकॢप्स्वहि
अकल्पिष्वहि / अकॢप्स्वहि
अकल्प्स्याव
अकल्पिष्यावहि / अकल्प्स्यावहि
अकल्पिष्यावहि / अकल्प्स्यावहि
उत्तम  बहुवचनम्
कल्पामहे
कॢप्यामहे
चकॢपिमहे / चकॢप्महे
चकॢपिमहे / चकॢप्महे
कल्प्तास्मः
कल्पितास्महे / कल्प्तास्महे
कल्पितास्महे / कल्प्तास्महे
कल्प्स्यामः
कल्पिष्यामहे / कल्प्स्यामहे
कल्पिष्यामहे / कल्प्स्यामहे
कल्पामहै
कॢप्यामहै
अकल्पामहि
अकॢप्यामहि
कल्पेमहि
कॢप्येमहि
कल्पिषीमहि / कॢप्सीमहि
कल्पिषीमहि / कॢप्सीमहि
अकॢपाम
अकल्पिष्महि / अकॢप्स्महि
अकल्पिष्महि / अकॢप्स्महि
अकल्प्स्याम
अकल्पिष्यामहि / अकल्प्स्यामहि
अकल्पिष्यामहि / अकल्प्स्यामहि
 
प्रथम पुरुषः  एकवचनम्
कल्पिता / कल्प्ता
कल्पिता / कल्प्ता
कल्पिष्यते / कल्प्स्यते
कल्पिष्यते / कल्प्स्यते
कल्पिषीष्ट / कॢप्सीष्ट
कल्पिषीष्ट / कॢप्सीष्ट
अकॢपत् / अकॢपद्
अकल्पिष्ट / अकॢप्त
अकल्प्स्यत् / अकल्प्स्यद्
अकल्पिष्यत / अकल्प्स्यत
अकल्पिष्यत / अकल्प्स्यत
प्रथमा  द्विवचनम्
कल्पितारौ / कल्प्तारौ
कल्पितारौ / कल्प्तारौ
कल्पिष्येते / कल्प्स्येते
कल्पिष्येते / कल्प्स्येते
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
कल्पिषीयास्ताम् / कॢप्सीयास्ताम्
अकल्पिषाताम् / अकॢप्साताम्
अकल्पिषाताम् / अकॢप्साताम्
अकल्प्स्यताम्
अकल्पिष्येताम् / अकल्प्स्येताम्
अकल्पिष्येताम् / अकल्प्स्येताम्
प्रथमा  बहुवचनम्
कल्पितारः / कल्प्तारः
कल्पितारः / कल्प्तारः
कल्पिष्यन्ते / कल्प्स्यन्ते
कल्पिष्यन्ते / कल्प्स्यन्ते
कल्पिषीरन् / कॢप्सीरन्
कल्पिषीरन् / कॢप्सीरन्
अकल्पिषत / अकॢप्सत
अकल्पिषत / अकॢप्सत
अकल्पिष्यन्त / अकल्प्स्यन्त
अकल्पिष्यन्त / अकल्प्स्यन्त
मध्यम पुरुषः  एकवचनम्
चकॢपिषे / चकॢप्से
चकॢपिषे / चकॢप्से
कल्पितासे / कल्प्तासे
कल्पितासे / कल्प्तासे
कल्पिष्यसे / कल्प्स्यसे
कल्पिष्यसे / कल्प्स्यसे
कल्पिषीष्ठाः / कॢप्सीष्ठाः
कल्पिषीष्ठाः / कॢप्सीष्ठाः
अकल्पिष्ठाः / अकॢप्थाः
अकल्पिष्ठाः / अकॢप्थाः
अकल्पिष्यथाः / अकल्प्स्यथाः
अकल्पिष्यथाः / अकल्प्स्यथाः
मध्यम पुरुषः  द्विवचनम्
कल्पितासाथे / कल्प्तासाथे
कल्पितासाथे / कल्प्तासाथे
कल्पिष्येथे / कल्प्स्येथे
कल्पिष्येथे / कल्प्स्येथे
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
कल्पिषीयास्थाम् / कॢप्सीयास्थाम्
अकल्पिषाथाम् / अकॢप्साथाम्
अकल्पिषाथाम् / अकॢप्साथाम्
अकल्पिष्येथाम् / अकल्प्स्येथाम्
अकल्पिष्येथाम् / अकल्प्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
चकॢपिध्वे / चकॢब्ध्वे
चकॢपिध्वे / चकॢब्ध्वे
कल्पिताध्वे / कल्प्ताध्वे
कल्पिताध्वे / कल्प्ताध्वे
कल्पिष्यध्वे / कल्प्स्यध्वे
कल्पिष्यध्वे / कल्प्स्यध्वे
कल्पिषीध्वम् / कॢप्सीध्वम्
कल्पिषीध्वम् / कॢप्सीध्वम्
अकल्पिढ्वम् / अकॢब्ध्वम्
अकल्पिढ्वम् / अकॢब्ध्वम्
अकल्पिष्यध्वम् / अकल्प्स्यध्वम्
अकल्पिष्यध्वम् / अकल्प्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
कल्पिताहे / कल्प्ताहे
कल्पिताहे / कल्प्ताहे
कल्पिष्ये / कल्प्स्ये
कल्पिष्ये / कल्प्स्ये
अकल्पिषि / अकॢप्सि
अकल्पिषि / अकॢप्सि
अकल्पिष्ये / अकल्प्स्ये
अकल्पिष्ये / अकल्प्स्ये
उत्तम पुरुषः  द्विवचनम्
चकॢपिवहे / चकॢप्वहे
चकॢपिवहे / चकॢप्वहे
कल्पितास्वहे / कल्प्तास्वहे
कल्पितास्वहे / कल्प्तास्वहे
कल्पिष्यावहे / कल्प्स्यावहे
कल्पिष्यावहे / कल्प्स्यावहे
कल्पिषीवहि / कॢप्सीवहि
कल्पिषीवहि / कॢप्सीवहि
अकल्पिष्वहि / अकॢप्स्वहि
अकल्पिष्वहि / अकॢप्स्वहि
अकल्पिष्यावहि / अकल्प्स्यावहि
अकल्पिष्यावहि / अकल्प्स्यावहि
उत्तम पुरुषः  बहुवचनम्
चकॢपिमहे / चकॢप्महे
चकॢपिमहे / चकॢप्महे
कल्पितास्महे / कल्प्तास्महे
कल्पितास्महे / कल्प्तास्महे
कल्पिष्यामहे / कल्प्स्यामहे
कल्पिष्यामहे / कल्प्स्यामहे
कल्पिषीमहि / कॢप्सीमहि
कल्पिषीमहि / कॢप्सीमहि
अकल्पिष्महि / अकॢप्स्महि
अकल्पिष्महि / अकॢप्स्महि
अकल्पिष्यामहि / अकल्प्स्यामहि
अकल्पिष्यामहि / अकल्प्स्यामहि