कूल् - कूलँ - आवरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कूलति
कूल्यते
चुकूल
चुकूले
कूलिता
कूलिता
कूलिष्यति
कूलिष्यते
कूलतात् / कूलताद् / कूलतु
कूल्यताम्
अकूलत् / अकूलद्
अकूल्यत
कूलेत् / कूलेद्
कूल्येत
कूल्यात् / कूल्याद्
कूलिषीष्ट
अकूलीत् / अकूलीद्
अकूलि
अकूलिष्यत् / अकूलिष्यद्
अकूलिष्यत
प्रथम  द्विवचनम्
कूलतः
कूल्येते
चुकूलतुः
चुकूलाते
कूलितारौ
कूलितारौ
कूलिष्यतः
कूलिष्येते
कूलताम्
कूल्येताम्
अकूलताम्
अकूल्येताम्
कूलेताम्
कूल्येयाताम्
कूल्यास्ताम्
कूलिषीयास्ताम्
अकूलिष्टाम्
अकूलिषाताम्
अकूलिष्यताम्
अकूलिष्येताम्
प्रथम  बहुवचनम्
कूलन्ति
कूल्यन्ते
चुकूलुः
चुकूलिरे
कूलितारः
कूलितारः
कूलिष्यन्ति
कूलिष्यन्ते
कूलन्तु
कूल्यन्ताम्
अकूलन्
अकूल्यन्त
कूलेयुः
कूल्येरन्
कूल्यासुः
कूलिषीरन्
अकूलिषुः
अकूलिषत
अकूलिष्यन्
अकूलिष्यन्त
मध्यम  एकवचनम्
कूलसि
कूल्यसे
चुकूलिथ
चुकूलिषे
कूलितासि
कूलितासे
कूलिष्यसि
कूलिष्यसे
कूलतात् / कूलताद् / कूल
कूल्यस्व
अकूलः
अकूल्यथाः
कूलेः
कूल्येथाः
कूल्याः
कूलिषीष्ठाः
अकूलीः
अकूलिष्ठाः
अकूलिष्यः
अकूलिष्यथाः
मध्यम  द्विवचनम्
कूलथः
कूल्येथे
चुकूलथुः
चुकूलाथे
कूलितास्थः
कूलितासाथे
कूलिष्यथः
कूलिष्येथे
कूलतम्
कूल्येथाम्
अकूलतम्
अकूल्येथाम्
कूलेतम्
कूल्येयाथाम्
कूल्यास्तम्
कूलिषीयास्थाम्
अकूलिष्टम्
अकूलिषाथाम्
अकूलिष्यतम्
अकूलिष्येथाम्
मध्यम  बहुवचनम्
कूलथ
कूल्यध्वे
चुकूल
चुकूलिढ्वे / चुकूलिध्वे
कूलितास्थ
कूलिताध्वे
कूलिष्यथ
कूलिष्यध्वे
कूलत
कूल्यध्वम्
अकूलत
अकूल्यध्वम्
कूलेत
कूल्येध्वम्
कूल्यास्त
कूलिषीढ्वम् / कूलिषीध्वम्
अकूलिष्ट
अकूलिढ्वम् / अकूलिध्वम्
अकूलिष्यत
अकूलिष्यध्वम्
उत्तम  एकवचनम्
कूलामि
कूल्ये
चुकूल
चुकूले
कूलितास्मि
कूलिताहे
कूलिष्यामि
कूलिष्ये
कूलानि
कूल्यै
अकूलम्
अकूल्ये
कूलेयम्
कूल्येय
कूल्यासम्
कूलिषीय
अकूलिषम्
अकूलिषि
अकूलिष्यम्
अकूलिष्ये
उत्तम  द्विवचनम्
कूलावः
कूल्यावहे
चुकूलिव
चुकूलिवहे
कूलितास्वः
कूलितास्वहे
कूलिष्यावः
कूलिष्यावहे
कूलाव
कूल्यावहै
अकूलाव
अकूल्यावहि
कूलेव
कूल्येवहि
कूल्यास्व
कूलिषीवहि
अकूलिष्व
अकूलिष्वहि
अकूलिष्याव
अकूलिष्यावहि
उत्तम  बहुवचनम्
कूलामः
कूल्यामहे
चुकूलिम
चुकूलिमहे
कूलितास्मः
कूलितास्महे
कूलिष्यामः
कूलिष्यामहे
कूलाम
कूल्यामहै
अकूलाम
अकूल्यामहि
कूलेम
कूल्येमहि
कूल्यास्म
कूलिषीमहि
अकूलिष्म
अकूलिष्महि
अकूलिष्याम
अकूलिष्यामहि
प्रथम पुरुषः  एकवचनम्
कूलतात् / कूलताद् / कूलतु
अकूलत् / अकूलद्
कूल्यात् / कूल्याद्
अकूलीत् / अकूलीद्
अकूलिष्यत् / अकूलिष्यद्
प्रथमा  द्विवचनम्
अकूलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कूलतात् / कूलताद् / कूल
मध्यम पुरुषः  द्विवचनम्
अकूलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चुकूलिढ्वे / चुकूलिध्वे
कूलिषीढ्वम् / कूलिषीध्वम्
अकूलिढ्वम् / अकूलिध्वम्
अकूलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्