कूज् - कूजँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कूजति
कूज्यते
चुकूज
चुकूजे
कूजिता
कूजिता
कूजिष्यति
कूजिष्यते
कूजतात् / कूजताद् / कूजतु
कूज्यताम्
अकूजत् / अकूजद्
अकूज्यत
कूजेत् / कूजेद्
कूज्येत
कूज्यात् / कूज्याद्
कूजिषीष्ट
अकूजीत् / अकूजीद्
अकूजि
अकूजिष्यत् / अकूजिष्यद्
अकूजिष्यत
प्रथम  द्विवचनम्
कूजतः
कूज्येते
चुकूजतुः
चुकूजाते
कूजितारौ
कूजितारौ
कूजिष्यतः
कूजिष्येते
कूजताम्
कूज्येताम्
अकूजताम्
अकूज्येताम्
कूजेताम्
कूज्येयाताम्
कूज्यास्ताम्
कूजिषीयास्ताम्
अकूजिष्टाम्
अकूजिषाताम्
अकूजिष्यताम्
अकूजिष्येताम्
प्रथम  बहुवचनम्
कूजन्ति
कूज्यन्ते
चुकूजुः
चुकूजिरे
कूजितारः
कूजितारः
कूजिष्यन्ति
कूजिष्यन्ते
कूजन्तु
कूज्यन्ताम्
अकूजन्
अकूज्यन्त
कूजेयुः
कूज्येरन्
कूज्यासुः
कूजिषीरन्
अकूजिषुः
अकूजिषत
अकूजिष्यन्
अकूजिष्यन्त
मध्यम  एकवचनम्
कूजसि
कूज्यसे
चुकूजिथ
चुकूजिषे
कूजितासि
कूजितासे
कूजिष्यसि
कूजिष्यसे
कूजतात् / कूजताद् / कूज
कूज्यस्व
अकूजः
अकूज्यथाः
कूजेः
कूज्येथाः
कूज्याः
कूजिषीष्ठाः
अकूजीः
अकूजिष्ठाः
अकूजिष्यः
अकूजिष्यथाः
मध्यम  द्विवचनम्
कूजथः
कूज्येथे
चुकूजथुः
चुकूजाथे
कूजितास्थः
कूजितासाथे
कूजिष्यथः
कूजिष्येथे
कूजतम्
कूज्येथाम्
अकूजतम्
अकूज्येथाम्
कूजेतम्
कूज्येयाथाम्
कूज्यास्तम्
कूजिषीयास्थाम्
अकूजिष्टम्
अकूजिषाथाम्
अकूजिष्यतम्
अकूजिष्येथाम्
मध्यम  बहुवचनम्
कूजथ
कूज्यध्वे
चुकूज
चुकूजिध्वे
कूजितास्थ
कूजिताध्वे
कूजिष्यथ
कूजिष्यध्वे
कूजत
कूज्यध्वम्
अकूजत
अकूज्यध्वम्
कूजेत
कूज्येध्वम्
कूज्यास्त
कूजिषीध्वम्
अकूजिष्ट
अकूजिढ्वम्
अकूजिष्यत
अकूजिष्यध्वम्
उत्तम  एकवचनम्
कूजामि
कूज्ये
चुकूज
चुकूजे
कूजितास्मि
कूजिताहे
कूजिष्यामि
कूजिष्ये
कूजानि
कूज्यै
अकूजम्
अकूज्ये
कूजेयम्
कूज्येय
कूज्यासम्
कूजिषीय
अकूजिषम्
अकूजिषि
अकूजिष्यम्
अकूजिष्ये
उत्तम  द्विवचनम्
कूजावः
कूज्यावहे
चुकूजिव
चुकूजिवहे
कूजितास्वः
कूजितास्वहे
कूजिष्यावः
कूजिष्यावहे
कूजाव
कूज्यावहै
अकूजाव
अकूज्यावहि
कूजेव
कूज्येवहि
कूज्यास्व
कूजिषीवहि
अकूजिष्व
अकूजिष्वहि
अकूजिष्याव
अकूजिष्यावहि
उत्तम  बहुवचनम्
कूजामः
कूज्यामहे
चुकूजिम
चुकूजिमहे
कूजितास्मः
कूजितास्महे
कूजिष्यामः
कूजिष्यामहे
कूजाम
कूज्यामहै
अकूजाम
अकूज्यामहि
कूजेम
कूज्येमहि
कूज्यास्म
कूजिषीमहि
अकूजिष्म
अकूजिष्महि
अकूजिष्याम
अकूजिष्यामहि
प्रथम पुरुषः  एकवचनम्
कूजतात् / कूजताद् / कूजतु
अकूजत् / अकूजद्
कूज्यात् / कूज्याद्
अकूजीत् / अकूजीद्
अकूजिष्यत् / अकूजिष्यद्
प्रथमा  द्विवचनम्
अकूजिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कूजतात् / कूजताद् / कूज
मध्यम पुरुषः  द्विवचनम्
अकूजिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकूजिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्